वायुपुराणम्/उत्तरार्धम्/अध्यायः २५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


← उत्तरार्धम्, अध्यायः २४ वायुपुराणम्
अध्यायः २५
वेदव्यासः
उत्तरार्धम्, अध्यायः २६ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०



पूर्व्वाचार्य्यमतं बुद्ध्वा प्रवक्ष्याम्यनुपूर्व्वशः।
त्रिंशतं वै अलङ्कारांस्तान् मे निगदतः श्रृणु ।। २५.१ ।।

अलङ्कारास्तु वक्तव्याः स्वैःस्वैर्वर्णैः प्रहेतवः।
संस्थानयोगैश्च तथा पादानां चान्ववेक्षया ।। २५.२ ।।

वाक्यार्थपदयोगार्थैरलङ्कारस्य पूरणम्।
पदानि गीतकस्याहुः पुरस्तात् पृष्ठतोऽथवा ।। २५.३ ।।

स्थानानि त्रीणि जानीयादुरःकण्ठशिरस्तथा।
एतेषु त्रिषु स्थानेषु प्रवृत्तो विधिरुत्तमः ।। २५.४ ।।

चत्वारः प्रकृतौ वर्णाः प्रविचारश्चतुर्विधः।
विकल्पमष्टधा चैव देवाः षोडशधा विदुः ।। २५.५ ।।

स्थायी वर्णः प्रसंचारी तृतीयमवरोहणम्।
आरोहणं चतुर्थन्तु वर्णं वर्णविदो विदुः ।। २५.६ ।।

तत्रैकः संचरस्थायी सचरास्तचरीभवन्।
अथ रोहणवर्णानामवरोहं विनिर्दिशेत् ।। २५.७ ।।

आरोहणेन चारोहवर्णं वर्णविदो विदुः।
एतेषामेव वर्णानामलङ्कारान्निबोधत ।। २५.८ ।।

अलङ्कारास्तु चत्वारः स्थापनी क्रमरेजिनः।
प्रमादश्चाप्रमादश्च तेषां वक्ष्यामि लक्षणम् ।। २५.९ ।।

विस्वरोष्ट्रकलाश्चैव स्थानादेकान्तरं गताः।
आवर्त्तस्याक्रमोत्पत्ती द्वे कार्य्ये परिमाणतः ।। २५.१० ।।

कुमारमपरं विद्याद्विस्तरं वमनं गतम्।
एष वै चाप्यपाङ्गस्तु कुतारेकः कलाधिकः ।। २५.११ ।।

श्येनस्त्वेकान्तरे जातः कलामात्रान्तरे स्थितः।
तस्मिंश्चैव स्वरे वृद्धिस्तिष्ठते तद्विलक्षणा ।। २५.१२ ।।

श्येनस्तु अपरोहस्तु उत्तरः परिकीर्त्तितः।
कलाकलप्रमाणाच्च स बिन्दुर्नाम चायते ।। २५.१३ ।।

बिन्दुरेककला कार्या वर्णान्तस्थायिनी भवेत्।
विपर्ययस्वरोऽपि स्याद्यस्य दुर्घटितोऽपि न ।। २५.१४ ।।

एकान्तरा तु वाद्यन्तु षड्जतः परमः स्वरः।
आक्षेपास्कन्दनं कार्य्यं काकस्येवोच्चपुष्कलम् ।। २५.१५ ।।

सन्तारौ तौ तु सञ्चार्यौ कार्यं वा कारणं तथा।
आक्षिप्तमवरोह्यापि प्रोक्षमद्यन्तथैव च ।। २५.१६ ।।

द्वादशञ्च कलास्थानमेकान्तरगतन्ततः।
प्रेङ्खोलितमलङ्कारमेवं स्वरसमन्वितम् ।। २५.१७ ।।

स्वरसंक्रामकाच्चैव ततः प्रोक्तन्तु पुष्कलम्।
प्रक्षिप्तमेव कलया पादानीतरयोर्भवेत् ।। २५.१८ ।।

द्विकलं वा यथा भूतं यत्तद् ह्रासितमुच्यते।
उच्चाराद्विस्वरारूढा तथा चाष्टस्वरान्तरम् ।। २५.१९ ।।

यस्तु स्यादवरोहो वा तारतो मन्द्रतोऽपि वा।
एकान्तरहिता ह्येते तमेव स्वरमन्ततः ।। २५.२० ।।

मक्षिप्रच्छेदनो नाम चतुष्कलगणः स्मृतः।
अलङ्कारा भवन्त्येते त्रिंशद्ये वै प्रकीर्त्तिताः।
वर्णस्थानप्रयोगेण कलामात्रा प्रमाणतः ।। २५.२१ ।।

संस्थानञ्च प्रमाणं च विकारो लक्षणन्तथा।
चतुर्विधमिदं ज्ञेयमलङ्कारप्रयोजनम् ।। २५.२२ ।।

यथात्मनो ह्यलङ्कारो विपर्यस्तोऽतिगर्हितः।
वर्णमेवाप्यलंकर्त्तुं विषमं ह्यात्मसम्भवात् ।। २५.२३ ।।

नानाभरणसंयोगाद्यथा नार्या विभूषणम्।
वर्णस्य चैवालङ्कारो विपर्यस्तोऽतिगर्हितः ।। २५.२४ ।।

न पादे कुण्डले दृष्टे न कण्ठे रसना यथा।
एवमेव ह्यलङ्कारो विपर्यस्तो विगर्हितः ।। २५.२५ ।।

क्रियमाणोऽप्यलङ्कारो रागं यश्चैव दर्शयेत्।
यथोद्दिष्टस्य मार्गस्य कर्त्तव्यस्य विधीयते ।। २५.२६ ।।

लक्षणं पर्य्यवस्थापि वर्णिकाभिः प्रवर्त्तनम्।
याथातथ्येन वक्ष्यामि मासेद्भवमुखोद्भवे ।। २५.२७ ।।

त्रयोविंशत्यशीतिस्तु तेषामेतद्विपर्ययः।
षड्जपक्षोऽपि तत्त्वादौ मध्यो हीनस्वरो भवेत् ।। २५.२८ ।।

षड्जमध्यमयोश्चैव ग्रामयोः पर्य्यपस्तथा।
मानोयोत्तरमन्द्रस्य षडेवात्राविकस्य च ।। २५.२९ ।।

स्वरालंप्रत्ययश्चैव सर्व्वेषां प्रत्ययः स्मृतः।
अनुगम्य बहिर्गीतं विज्ञातं पञ्चदैवतम् ।। २५.३० ।।

गोरूपाणां पुरस्तात्तु मध्यमांशस्तु पर्य्ययः।
तयोर्विभागो गीतानां लावण्यमार्गसंस्थितः ।। २५.३१ ।।

अनुषङ्गं मयोद्दिष्टं स्वसारञ्च स्वरान्तरम्।
पर्य्ययः संप्रवर्त्तेत सप्तस्वरपदक्रमम् ।। २५.३२ ।।

गान्धारांशेन गीयन्ते चत्वारि मन्द्रकाणि च।
पञ्चमो मध्यमश्चैव धैवते तु निषादजैः।
षड्जर्षभैश्च जानीमो मन्द्रकेष्वेव नान्तरे ।। २५.३३ ।।

द्वे चापरान्तिके विद्याद्धयशुल्लाष्टकस्य तु।
प्राकृते वैणवैश्चैव गान्धारांशे प्रयुज्यते ।। २५.३४ ।।

पदस्य तु त्रयं रूपं सप्तरूपन्तु कौशिकम्।
गान्धारांशेन कार्त्स्न्येन पर्ययस्य विधिः स्मृतः ।
एवञ्चैव क्रमोद्दिष्टो मध्यमांशस्य मध्यमः ।। २५.३५ ।।

यानि गीतानि प्रोक्तानि रूपेण तु विशेषतः।
तत्तु सप्तस्वरं कार्य्यं सप्तरूपञ्च कौशिकम् ।। २५.३६ ।।

अङ्गदर्शनमित्याहुर्माने द्वे समके तथा।
द्वितीयभावाचरणा मात्रा नाभिप्रतिष्ठिता ।। २५.३७ ।।

उत्तरे च प्रकृत्येवं मात्रा तल्लीयते तथा ।
हन्तारः पिण्डको यत्र मात्रायां नातिवर्त्तते ।। २५.३८ ।।

पादेनैकेन मात्रायां पादोनामति वीरणा।
संख्यायाश्चोपहननं तत्र यानमिति स्मृतम् ।। २५.३९ ।।

द्वितीयं पादभङ्गञ्च ग्रहेणाभिप्रतिष्ठितम्।
पूर्व्वमष्टतृतीये तु द्वितीयं चापरीतके ।। २५.४० ।।

अर्द्धेन पादसाम्यस्य पादभागाच्च पञ्चके।
पादभागं सपादं तु प्रकृत्यामपि संस्थितम् ।। २५.४१ ।।

चतुर्थमुत्तरे चैव मद्रवत्यां च मद्रके।
मद्रके दक्षिणस्यापि यथोक्ता वर्त्तते कला ।। २५.४२ ।।

पूर्व्वमेवानुयोगन्तु द्वितीया बुद्धिरिष्यते।
पादौ चाहरणं चास्मत् पारं नात्र विधीयते ।। २५.४३ ।।

एकत्वमुपयोगस्य द्वयोर्यद्धि द्विजोत्तम।
अनेकसमवायस्तु पताकाहरिणं स्मृतम् ।। २५.४४ ।।

तिसॄणां चैव वृत्तीनां वृत्तौ वृत्ता च दक्षिणा।
अष्टौ तु समवायास्ते सौवीरा मूर्च्छना तथा।
कुशत्यनुत्तरः सत्यं सप्त सत्त्वस्वरं तु यः ।। २५.४५ ।।

इति श्रीमहापुराणे वायुप्रोक्ते गीतालङ्कारनिर्द्देशो नाम पंचविंशोऽध्यायः ।। २५ ।। *