वायुपुराणम्/उत्तरार्धम्/अध्यायः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ


वायुपुराणम्
अध्यायः १
वेदव्यासः
अध्यायः२ →
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०

उत्तरार्द्धम् ।।
श्रीगणेशाय नमः ।।

शांशपायन उवाच॥
क्रमं मन्वन्तराणान्तु ज्ञातुमिच्छामि तत्त्वतः ।
दैवतानां च सर्वेषां ये च यस्यान्तरे मनोः ॥१॥
सूत उवाच॥ मन्वन्तराणां यानि स्युरतीतानागतानि ह ।
समासाद्विस्तराच्चैव ब्रुवतो वै निबोदत ॥२॥
स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ।
औत्तमस्तामसश्चैव तथा रैवतचाक्षुषौ ।
षडेते मनवोऽतीता वक्ष्याम्यष्टावनागतान् ॥३॥
सावर्णाः पञ्च रौच्यश्च भौत्यो वैवस्वतस्तथा ।
वक्ष्याम्येतान् पुरस्तात्तु मनोर्वैवस्वतस्य ह ॥४॥
मनवः पञ्च येऽतीता मानवांस्तान् निबोधत ।
मन्वन्तरं मया चोक्तं क्रान्तं स्वायम्भुवस्य ह ॥५॥
अत ऊर्द्ध्वं प्रवक्ष्यामि मनोः स्वारोचिषस्य ह ।
प्रजासर्गं समासेन द्वितीयस्य महात्मनः ॥६॥
आसन् वै तुषिता देवा मनुस्वारोचिषेऽन्तरे ।
पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतौ ॥७॥
तुषितायां समुत्पन्नाः क्रतोः पुत्राः स्वरोचिषः ।
पारावताश्च शिष्टाश्च द्वादशौतौ गणौ स्मृतौ ।
छन्दजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः ॥८॥
धैवस्यशोऽथ वामान्यो गोपा देवायतस्तथा ।
अजश्च भगवान् देवो दुरोणश्च महाबलः ॥९॥
आपश्चापि महाबाहुर्महौजाश्चापि वीर्यवान् ।
चिकित्वान् निभृतो यश्च अंशोयश्चैव पठ्यते ।
इत्येते क्रतुपुत्रास्तु तदासन् सोमपायिनः ॥२.१.१०॥ ६२.१०
प्रचेताश्चैव यो देवो विश्वेदेवास्तथैव च ।
समञ्जो विश्रुतो यश्च अजिह्मश्चारिमर्द्दनः ॥११॥
अजोषौ च महाभागौ यवीयश्च महाबलः ॥१२॥
होता यज्वाच इत्येते पराक्रान्ताः परावताः ।
इत्येता देवता ह्यासन्मनुस्वारोचिषेन्तरे ॥१३॥
सोमपास्तु तदा ह्येताश्चतुर्विंशतिदेवताः ।
तेषामिन्द्रस्तदा ह्यासीद्वैधश्च लोकविश्रुतः ॥१४॥
ऊर्जौ वसिष्ठपुत्रस्तु स्तम्भः काश्यप एव च ।
भार्गवश्च तदा द्रोणो ऋषभोऽङ्गिरसस्तथा ॥१५॥
पौलस्त्यश्चैव दत्तात्रिरात्रेयो निश्चलस्तथा ।
पौलहस्य च धावांस्तु एते सप्तर्षयः स्मृताः ॥१६॥
बृहद्गुहो नवश्चैव सुताश्चैते नव स्मृताः ॥१७॥
मनोः स्वारोचिषस्यैते पुत्रा वंशकराः स्मृताः ।
पुराणे परिसङ्ख्याता द्वितीयं चैतदन्तरम् ॥१८॥
सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम् ।
मूलं मन्वन्तरस्यैते तेषां चैवान्तरे प्रजाः ॥१९॥
ऋषीणां देवताः पुत्राः पितरो देवसूनवः ।
ऋषयो देवपुत्राश्च इति शास्त्रविनिश्चयः ॥२.१.२०॥                  ६२.२१
मनोः क्षत्रं विशश्चैव सप्तर्षिभ्यो द्विजातयः ।
एतन्मन्वन्तरं प्रोक्तं समासान्न तु विस्तरात् ॥२१॥
स्वायम्भुवेन विस्तारो ज्ञेयः स्वारोचिषस्य तु ।
न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि ।
पुनरुक्तबहुत्वात्तु प्रजानां वैकुले कुले ॥२२॥
तृतीयस्त्वथ पर्याय औत्तमस्यान्तरे मनोः ।
पञ्च चैव गणाः प्रोक्तास्तान् वक्ष्यामि निबोधत ॥२३॥
सुधामानश्च देवाश्च ये चान्ये वशवर्त्तिनः ।
प्रतर्द्दनाः शिवाः सत्या गणा द्वादश वै स्मृताः ॥२४॥
सत्यो धृतिर्दमो दान्तः क्षमः क्षामो धृतिः शुचिः ।
ईषोर्जाश्च तथा ज्येष्ठो वपुष्मांश्चैव द्वादश ।
इत्येते नामभिः क्रान्ताः सुधामानस्तु द्वादश ॥२५ ।
सहस्रधारो विश्वात्मा शमितारो बृहद्वसुः ।
विश्वधाविश्वकर्मा च मनस्वन्तो विराड्यशाः ॥२६॥
ज्योतिश्चैव विभाव्यश्च कीर्त्तिमान् वंशकारिणः ।
अन्यानाराधितो देवो वसुधिष्णो विवस्वसुः ॥२७॥
दिनक्रतुः सुधर्मा च धृतवर्मा यशस्विनः ।
केतुमांश्चैव इत्येते कीर्तितास्तु प्रमर्द्दनाः ॥२८॥
हंसस्वरोऽहिहा चैव प्रतर्द्दनयशस्करौ ।
सुदानो वसुदानश्च सुमञ्जसविषावुभौ ॥२९॥
जन्तुवाहयतिश्चैव सुवित्तसुनयस्तथा ।
शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः ॥२.१.३०॥ ६२.३०
सत्यानामपि नामानि निबोधत यथामतम् ।
दिक्पतिर्वाक्पतिश्चैव विश्वः शम्भुस्तथैव च ॥३१॥
स्वमृडीकोऽधिपश्चैव वर्च्चोधा मुह्यसर्व्वशः ।
वासवश्च सदाश्वश्च क्षेमानन्दौ तथैव च ॥३२॥
सत्या ह्येते परिक्रान्ता यज्ञिया द्वादशापराः ।
इत्येते देवता ह्यासन्नौत्तमस्यान्तरे मनोः ॥३३॥
अजश्च परशुश्चैव दिव्यो दिव्यौषधिर्न्नयः ।
देवानुजश्चाप्रतिमो महोत्साहौशिजस्तथा ॥३४॥
विनीतश्च सुकेतुश्च सुमित्रः सुबलः शुचिः ।
औत्तमस्य मनोः पुत्रास्त्रयोदश महात्मनः ।
एते क्षत्रप्रणेतारस्तृतीयं चैतदन्तरम् ॥३५॥
औत्तमे परिसङ्ख्यातः सर्गः स्वारोचिषेण तु ।
विस्तरेणानुपूर्व्या च तामसस्तान्निबोधत ॥३६॥
चतुर्थेत्वथ पर्याये तामसस्यान्तरे मनोः ।
सत्या स्वरूपाः सुधियो हरयश्चतुरो गणाः ॥३७॥
पुलस्त्यपुत्रस्तु शीर्ष्यण्यास्तमश्चैवाष्टमस्तथा ।
इन्द्रियाणि तदा देवा मनोस्तस्यान्तरे स्मृताः ॥३८॥
इन्द्रियाणां शतं यद्धिमुनयः प्रतिजानते ।
सत्यप्राणास्तु शीर्ष्यण्यास्तमश्चैवाष्टमस्तथा ।
इन्द्रियाणि तदा देवा मनोस्तस्यान्तरे स्मृताः ॥३९॥
तेषां च प्रभुदेवानां शिविरिन्द्रः प्रतापवान् ।
सप्तर्षयोऽन्तरे चैव तान्निबोधत सत्तमाः ॥२.१.४०॥ ६२.४०
काव्यो हर्षस्तथा चैव काश्यपः पृथुरेव च ।
आत्रेयश्चाग्निरित्येव ज्योतिर्धामा च भार्गवः ॥४१॥
पौलहो वनपीठश्च गोत्रे वासिष्ठ एव च ।
चैत्रस्तथापि पौलस्त्य ऋषयस्तामसेऽन्तरे ॥४२॥
जनुवण्डस्तथा शान्तिर्नरः ख्यातिर्भयस्तथा ।
प्रियभृत्यो ह्यवक्षिश्च पृष्टलोढो दृढोद्यतः ।
ऋतश्च ऋतबन्धुश्च तामसस्य मनोः सुताः ॥४३॥
पञ्चमेत्वथ पर्याये मनोश्चारिष्णवेऽन्तरे ।
गणास्तु सुसमाख्याता देवतानां निबोधत ॥४४॥
अमृता भाभूतरजोविकुण्ठाः ससुमेधसः ।
चरिष्णोस्तु शुभाः पुत्रा वसिष्ठस्य प्रजापतेः ।
चतुर्दश च चत्वारो गणास्तेषान्तु भास्वराः ॥४५॥
स्वत्रविप्रेग्निभासस्व प्रत्येतिष्ठामृतस्तथा ।
सुमतिर्वाविरावश्च वाचिनोदः स्रवस्तथा ॥४६॥
प्रविराशी च वादश्च प्राशश्चेति चतुर्दश ।
अमृताभाः स्मृता ह्येते देवाश्चारिष्णवेऽन्तरे ॥४७॥
मतिश्च सुमतिश्चैव ऋतसत्यौ तथैव च ।
आवृतिर्विवृतिश्चैव मदो विनय एव च ॥४८॥
जेता जिष्णुः सहश्चैव द्युतिमान् स्रवसस्तथा ।
इत्येतानीह नामानि आभूतरजसां विदुः ॥४९॥
वृषभेत्ता जयो भीमः शुचिर्दान्तो यशो दमः ।
नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा ।
कीर्तितास्तु विकुण्ठा वै सुमेधास्तु निबोधत ॥२.१.५०॥ ६२.५०
मेधा मेधातिथिश्चैव सत्यमेधास्तथैव च ।
पृश्रिमेधाल्पमेधाश्च भूयोमेधादयः प्रभुः ॥५१॥
दीप्तिमेधा यशोमेधाः स्थिरमेधास्तथैव च ।
सर्वमेधाश्वमेधाश्च प्रतिमेधाश्च यः स्मृतः ।
मेधावान् मेधहर्त्ता च कीर्त्तितास्तु सुमेधसः ॥५२॥
विभुरिन्द्रस्तदा तेषामासीद्विक्रान्तपौरुषः ।
पौलस्त्यो वेदबाहुश्च यजुर्नामा च काश्यपः ॥५३॥
हिरण्यरोमाङ्गिरसो वेदश्रीश्चैव भार्गवः ।
ऊर्द्ध्वबाहुश्च वासिष्ठः पर्जन्यः पौलहस्तथा ।
सत्यनेत्रस्तथात्रेय ऋषयो रैवतान्तरे ॥५४॥
महापुराणसम्भाव्यः प्रत्यङ्गपरहा शुचिः ।
बलबन्धुर्निरामित्रः केतुभृङ्गो दृढव्रतः ।
चरिष्णवस्य पुत्रास्ते पञ्चमञ्चैतदन्तरम् ॥५५॥
स्वारोचिषोत्तमश्चैव तामसो रैवतस्तथा ।
प्रियव्रतान्वया ह्येते चत्वारो मनवस्तथा ॥५६॥
षष्ठे खल्वथ पर्याये देवा ये चाक्षुषेऽन्तरे ।
आद्याः प्रसूता भाव्याश्च पृथुकाश्च दिवौकसः ।
महानुभावलेखाश्च पञ्च देवगणाः स्मृतः ॥५७॥
दिवौकसः सर्ग एष प्रोच्यते मातृनामभिः ।
अत्रेः पुत्रस्य नप्तार आरण्यस्य प्रजापतेः ।
गणाश्च तेषां देवानामेकैको ह्यष्टकः स्मृतः ॥५८॥
अन्तरिक्षो वसुहयो ह्यतिथिश्च प्रियवतः ।
श्रोता मन्ता सुमन्ता च आद्या ह्येते प्रकीर्त्तिताः ॥५९॥
श्येनभद्रस्तथा पश्यः पथ्यनेत्रो महायशाः ।
सुमनाश्च सुवेताश्च रैवतः सुप्रचेतसः ।
द्युतिश्चैव महासत्त्वः प्रसूताः परिकीर्त्तिताः ॥२.१.६०॥ ६२.६०
विजयः सुजयश्चैव मनोद्यानौ तथैव च ।
सुमतिः सुपरिश्चैव विज्ञातोऽर्थपतिश्च यः ।
भाव्या ह्येते स्मृता देवाः पृथुकांस्तु निबोधत ॥६१॥
अजिष्टः शाक्यनो देवो वानपृष्ठस्तथैव च ।
शाङ्करः सत्यधृष्णुश्च विष्णुश्च विजयस्तथा ।
अजितश्च महाभागः पृथुकास्ते दिवौकसः ॥६२॥
लेखांस्तथा प्रवक्ष्यामि ब्रुवतो मे निबोधत ।
मनोजवः प्रघासस्तु प्रचेतास्तु महायशाः ॥६३॥
वातो ध्रुवक्षितिश्चैव अद्भुतश्चैव वीर्यवान् ।
अवनो बृहस्पतिश्चैव लेखाः सम्परिकीर्त्तिताः ॥६४॥
मनोजवो महावीर्यस्तेषामिन्द्रस्तदाभवत् ।
उन्नतो भार्गवश्चैव हविष्मानङ्गिरःसुतः ॥६५॥
सुधामा काश्यपश्चैव वासिष्ठो विरजस्तथा ।
अतिमानश्च पौलस्त्यः सहिष्णुः पौलहस्तथा ।
मधुरा त्रेय इत्येते सप्त वै चाक्षुषेऽन्तरे ॥६६॥
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कृतिः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ॥६७॥
अभिमन्युश्च दशमो नाद्वलेया मनोः सुताः ।
चाक्षुषस्य सुता ह्येते षष्ठं चैव तदन्तरम् ॥६८॥
वैवस्वतेन सङ्ख्यातस्तस्य सर्गो महात्मनः ।
विस्तरेणानुपूर्व्या च कथितं वै मया द्विजाः ॥६९॥
॥ऋषय ऊचुः॥
चाक्षुषस्य तु दायादः सम्भूतः कश्यपान्वये ।
तस्यान्ववाये येऽप्यन्ये तन्नो ब्रूहि यथातथम् ॥२.१.७०॥ ६२.७०
सूत उवाच॥ चाक्षुषस्य निसर्गन्तु समासाच्छ्रोतुमर्हथ ।
तस्यान्ववाये सम्भूतः पृथुर्वैन्यः प्रतापवान् ॥७१॥
प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा ।
उत्तानपादं जग्राह पुत्रमत्रिः प्रजापतिः ॥७२॥
दक्षकस्य तु पुत्रोऽस्य राजा ह्यासीत् प्रजापतेः ।
स्वायम्भुवेन मनुना दत्तोऽत्रेः कारणं प्रति ॥७३॥
मन्वन्तरमथासाद्य भविष्यं चाक्षुषस्य ह ।
षष्ठं तदनुवक्ष्यामि उपोद्घातेन वै द्विजाः ॥७४॥
उत्तानपादाच्चतुरा सूनृता वित्तभाविनी ।
उत्पन्ना चाधिधर्मेण ध्रुवस्य जननी शुभा ।
धर्मस्य पत्न्यां लक्ष्म्यां वै उत्पन्ना सा शुचिस्मिता ॥७५॥
ध्रुवञ्च कीर्त्तिमन्तञ्च अयस्मन्तं वसुं तथा ।
उत्तानपादोऽजनयत् कन्ये द्वे च शुचिस्मिते ।
मनस्विनीं स्वराञ्चैव त्रयोः पुत्राः प्रकीर्त्तिताः ॥७६॥
ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान् ।
तपस्तेपे निराहारः प्रार्थयन् विपुलं यशः ॥७७॥
त्रेतायुगे तु प्रथमे पौत्रः स्वायम्भुवस्य सः ।
आत्मानं धारयन् योगात् प्रार्थयन् सुमहद्यशः ॥७८॥
तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम् ।
आभूतसंप्लवं हृद्यमस्तोदयविवर्जितम् ॥७९॥
तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य ह ।
दैत्यासुराणामाचार्यः श्लोकमप्युशना जगौ॥२.१.८०॥ ६२.८०
अहो स्य तपसो वीर्यमहो श्रुतमहो हुतम्।
स्थिताः सप्तर्षयः कृत्वा यदेनमुपरि ध्रुवम् ।
ध्रुवे दिवं समासक्तमीश्वरः स दिवस्पतिः ॥८१॥
ध्रुवात्पुष्टिञ्च भव्यञ्च भूमिः सा सुषुवे नृपौ ।
स्वां छायामाह वै पुष्टिर्भव नारी तु तां विभुः ॥८२॥
सत्याभिव्याहृते तस्य सद्यः स्त्री साभवत्तदा ।
दिव्यसंहन नाच्छाया दिव्याभरणभूषिता ॥८३॥
छायायां पुष्टिराधत्त पञ्च पुत्रानकल्मषान् ।
प्राचीनगर्भं वृषकं वृकञ्च वृकलं धृतिम् ॥८४॥
पत्नी प्राचीनगर्भस्य भूवर्चा सुषुवे नृपम् ।
नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि ॥८५॥
संवत्सरसहस्रान्ते सकृदाहारमाहरत् ।
एवं मन्वन्तरं युक्तमिन्द्रत्वं प्राप्तवान्विभुः ॥८६॥
उदारधेः सुतं भद्राजनयत्सा दिवञ्जयम् ।
रिपुं रिपुञ्जयं जज्ञे वराङ्गी सा दिवञ्जयात् ॥८७॥
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम् ।
व्यजीजनत् पुष्करिण्यां वारुण्यां चाक्षुणो मनुम् ।
प्रजापतेरात्मजायामारण्यस्य महात्मनः ॥८८॥
मनोरजायन्त दशनद्वलायां शुभाः सुताः ।
कन्यायां वै महाभाग वैराजस्य प्रजापतेः ॥८९॥
ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् कविः ।
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति ते नव ।
अभिमन्युश्च दशमो नद्वलायां मनोः सुताः ॥२.१.९०॥ ६२.९०
ऊरोरजनयत् पुत्रान् षडाग्नेयी महाप्रभान् ।
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ॥९१॥
अङ्गात सुनीथापत्यं वै वेनमेकं व्यजायत ।
अपचारेण वेनस्य प्रकोपः सुमहानभूत् ॥९२॥
प्रजार्थमृषयस्तस्य ममन्थुर्दक्षिणं करम् ।
वेनस्य पाणौ मथिते सम्बभूव महान्नृपः ।
वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः ॥९३॥
स धन्वी कवची जातस्तेजसा प्रज्वलन्निव ।
पृथुर्वैन्यः सर्वलोकान् ररक्ष क्षत्रपूर्वजः ॥९४॥
तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ ॥९५॥
तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता ।
प्रजानां वृत्तिकामानां देवैऋषिगणैः सह ॥९६॥
पितृभिर्दानवैश्चैव गन्धर्वैरप्सरोगणैः ।
सर्वैः पुण्यजनैश्चैव वीरुद्भिः पर्वतैस्तथा ॥९७॥
तेषु तेषु तु पात्रेषु दुह्यमाना वसुन्धरा ।
प्रादाद्यथेप्सितं क्षीरं तेन लोकांस्त्वधारयत् ॥९८॥
ऋषय ऊचुः॥ विस्तरेण पृथोर्जन्म कीर्त्तयस्व महा मते ।
यथा महात्मना दुग्धा पूर्वं तेन वसुन्धरा ॥९९॥
यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह ।
यथा यक्षैः सगन्धर्वैरप्सरोभिर्यथा पुरा ॥२.१.१००॥ ६२.१००
तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च ।
तथा वत्सविशेषांश्च तन्नः प्रब्रूहि पृच्छताम् ॥१०१॥
यस्मिंश्च कारणे पाणिर्वेनस्य मथितः पुरा ।
क्रुद्धैर्महर्षिभिः पूर्वं तत् सर्वं कथयस्व नः ॥१०२॥
॥सूत उवाच॥ वर्णयिष्यामि वो विप्राः पृथोर्वैन्यस्य सम्भवम् ।
एकाग्राः प्रयताश्चैव शूश्रूषध्वं द्विजोत्तमाः ॥१०३॥
नाशुचेर्नापि पापाय नाशिष्यायाहिताय च ।
वर्णयेयमिमं पुण्यं नाव्रताय कथञ्चन ॥१०४॥
स्वर्ग्यं यशस्यमायुष्यं पुण्यं वेदैश्च सम्मितम् ।
रहस्यमृषिभिः प्रोक्तं श्रृणुयाद्योऽनसूयकः ॥१०५॥
यश्चेमं श्रावयेन्मर्त्यः पृथोर्वैन्यस्य सम्भवम् ।
ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत् कृताकृतम् ।
गोप्ता धर्मस्य राजासौ बभूवात्रिसमः प्रभुः ॥१०६॥
अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः ।
यस्य पुत्रोऽभवद्वेनो नात्यर्थं धार्मिक स्तथा ॥१०७॥
जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ।
स मातामहदोषेण वेनः कालात्मजात्मजः ॥१०८॥
स धर्मं पृष्ठतः कृत्वा कामाल्लोभे व्यवर्त्तत ।
स्थापनं स्थापयामास धर्मापेतं स पार्थिवः ॥१०९॥
वेदशास्त्राण्यतिक्रम्य ह्यधर्मे निरतोऽभवत् ।
निःस्वाध्यायवषट्काराः प्रजा स्तस्मिन् प्रशासति ।
आसन्न च पपुः सोमं हुतं यज्ञेषु देवताः ॥२.१.११०॥ ६२.११०
न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः ।
आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥१११॥
अहमिज्यश्च पूज्यश्च सर्वयज्ञे द्विजातिभिः ।
मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि ॥११२॥
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् ।
ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तथा ॥११३॥
वयं दीक्षां प्रवेक्ष्यामः संवत्सरशतान् बहून् ।
माऽधर्मं वेन कार्षीस्त्वं नैष धर्मः सनातनः ।
निधने च प्रसूतोऽसि प्रजापतिरसंशयः ॥११४॥
पालयिष्ये प्रजाश्चेति त्वया पूर्वं प्रतिश्रुतम् ।
तांस्तथा वादिनः सर्वान् ब्रह्मर्षीनब्रवीत्तदा ॥११५॥
स प्रहस्य तु दुर्बुद्धिरिदं वचनकोविदः ।
स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया ॥११६॥
वीर्यश्रुततपःसत्यैर्मया वा कः समो भुवि ।
महात्मानमनूनं मां यूयं जानीत तत्त्वतः ॥११७॥
प्रभवः सर्वलोकानां धर्माणाञ्च विशेषतः ।
इच्छन् दहेयं पृथिवीं प्लावयेयं जलेन वा ।
सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा ॥११८॥
यदा न शक्यते स्तम्भान्मानाच्च भृशमोहितः ।
अनुनेतुं नृपो वेनस्ततः क्रुद्धा महर्षयः ॥११९॥
निगृह्य तं महाबाहुं विस्फुरन्तं यथाऽनलम् ।
ततोऽस्य वामहस्तं ते ममन्थुर्भृशकोपिताः ॥२.१.१२०॥ ६२.१२०
तस्मात् प्रमथ्यमानाद्वै जज्ञे पूर्वमभिश्रुतः ।
ह्रस्वोऽतिमात्रं पुरुषः कृष्णश्चापि तथा द्विजाः ॥१२१॥
स भीतः प्राञ्जलिश्चैव स्थितवान् व्याकुलेन्द्रियः ।
तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन् किल ॥१२२॥
निषादवंशकर्त्ताऽसौ बभूवानन्तविक्रमः ।
धीवरानसृजत्सोऽपि वेनकल्मषसम्भवान् ॥१२३॥
ये चान्ये विन्ध्यनिलयास्तुम्बुरातुवराः खसाः ।
अधर्मरुचयश्चापि सम्भूता वेनकल्मषात् ॥१२४॥
पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम् ।
अरणीमिव संरम्भान्ममन्थुर्जातमन्यवः ॥१२५॥
पृथुस्तस्मात् समुत्पन्नः करास्फालनतेजसः ।
पृथोः करतलाद्वापि यस्माज्जातः पृथुस्ततः ।
दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्वलन् ॥१२६॥
आद्यमाजगवं नाम धनुर्गृह्य महारवम् ।
शरांश्च बिभ्रद्रक्षार्थं कवचञ्च महाप्रभम् ॥१२७॥
तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः ।
समुत्पन्ने महारात्रि वेनश्च त्रिदिवङ्गतः ॥१२८॥
समुत्पन्नेन राजर्षिः स सत्पुत्रेण धीमता ।
पुरुषव्याघ्रः पुन्नाम्नो नरकात्र्त्रायते ततः ॥१२९॥
तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः ।
समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् ।
महता राजराज्येन महाराजं महाद्युतिम् ॥१३०॥ ६२.१३०
सोऽभिषिक्तो महाराजा देवैरङ्गिरसः सुतैः ।
आदिराजो महाराजः पृथुर्वैन्यः प्रतापवान् ॥१३१॥
पित्राऽपरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ।
ततो राजेति नामास्य अनुरागादजायत ॥१३२॥
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
पर्वताश्च विशीर्यन्ते ध्वजभङ्गश्च नाभवत् ॥१३३॥
अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया ।
सर्वकामदुघा गावः पुटके पुटके मधु ॥१३४॥
एतस्मिन्नेव काले च यज्ञे पैतामहे शुभे ।
सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः ।
तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः ॥१३५॥
ऐन्द्रेण हविषा चापि हविः पृक्तं बृहस्पतेः ।
जुहावेन्द्राय देवेन ततः सूतो व्यजायत ॥१३६॥
प्रमादस्तत्र सञ्जज्ञे प्रायश्चित्तञ्च कर्मसु ।
शिष्यहव्येन यत्पृक्तमाभिभूतं गुरोर्हविः ।
अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम् ॥१३७॥
यच्च क्षत्रात्सम्भवद्ब्राह्मण्यां हीनयोनितः ।
सूतः पूर्वेण साधर्मतुल्यधर्मः प्रकीर्त्तितः ॥१३८॥
मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम् ।
रथनागाश्च चरितं जघन्यञ्च चिकित्सितम् ॥१३९॥
पृथोः स्तवार्थं तौ तत्र समाहूतौ सुरर्षिभिः ।
तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः ।
कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चाप्ययम् ॥२.१.१४०॥ ६२.१४२
तावूचतुस्तदा सर्वांस्तानृषीन्सूतमागधौ ।
आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः ॥१४१॥
न चास्य कर्म वै विद्वो न तथा लक्षणं यशः ।
स्तोत्रं येनास्य कुर्यावो राज्ञस्तेजस्विनो द्विजाः ॥१४२॥
ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति ।
दानधर्मरतो नित्यं सत्यवान् स जितेन्द्रियः ।
ज्ञानशीलो वदान्यस्तु संग्रामेष्वपराजितः ॥१४३॥
यानि कर्माणि कृतवान् पृथुश्चापि महाबलः ।
तानि शीलेन बद्धानि स्तुवद्भिः सूतमागधैः ॥१४४॥
ततः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः ।
अनूपदेशं सूताय मगधं मागधाय च ॥१४५॥
तदा वै पृथिवीपालाः स्तूयन्ते सूतमागधैः ।
आशीर्वादैः प्रबोध्यन्ते सूतमागधबन्दिभिः ॥१४६॥
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः ।
एष वो वृत्तिदो वैन्यो भवन्त्विति नराधिपः ॥१४७॥
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः ।
त्वन्नो वृत्तिं विधत्स्वेति महर्षेर्वचनात्तदा ।
सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥१४८॥
धनुर्गृहीत्वा बाणांश्च वसुधामार्द्दयद्बली ।
अस्यार्द्दनभय त्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥१४९॥
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत ।
सा लोकान् ब्रह्मलोकादीन् गत्वा वैन्यभयात्तदा ।
ददर्श चाग्रतो वैन्यं कार्मुकोद्यतधारिणम् ॥२.१.१५०॥    ६२.१५२
ज्वलद्भिर्विशिखैर्बाणैर्दीप्ततेजसमच्युतम् ।
महायोगं महात्मानं दुर्द्धर्षममरैरपि ॥१५१॥
अलभन्ती तदा त्राणं वैन्यमेवान्वपद्यत ।
कृताञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिः सदा ॥१५२॥
उवाच वैन्यं नाधर्मं स्त्रीवधे परिपश्यसि ।
कथं धारयिता चासि प्रजा राजन् मया विना ॥१५३॥
मयि लोकाः स्थिता राजन् मयेदन्धार्यते जगत् ।
मदृते च विनश्येयुः प्रजाः पार्थिवसत्तम ॥१५४॥
न मामर्हसि वै हन्तुं श्रेयश्चेत्त्वं चिकीर्षसि ।
प्रजानां पृथिवीपाल श्रृणु चेदं वचो मम ॥१५५ .
उपायतः समारब्धाः सर्वे सिद्धन्त्युपक्रमाः.
हत्वापि मां न शक्तस्त्वं प्रजानां पालने नृप ॥१५६॥
अन्नभूता भविष्यामि जहि कोपं महाद्युते ।
अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिशतेष्वपि ।
मत्वैवं पृथिवीपाल धर्मं न त्यक्तुमर्हसि ॥१५७॥
एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः ।
क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥१५८॥
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा ।
एकं प्राणं बहून् वापि कामं तस्यास्ति पातकम् ॥१५९॥
यस्मिंस्तु निहते भद्रे लभन्ते बहवः सुखम् ।
तस्मिन्हते शुभे नास्ति पातकञ्चोप पातकम् ॥२.१.१६०॥ ६२.१६२
सोऽहं प्रजानिमित्तं त्वां वधिष्यामि वसुन्धरे ।
यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥१६१॥
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् ।
आत्मानं प्रथयित्वेह धारयिष्याम्यहं प्रजाः ॥१६२॥
सा त्वं वचनमासाद्य मम धर्मभृतां वरे ।
सञ्जीवय प्रजा नित्यं शक्ता ह्यसि न संशयः ॥१६३॥
दुहितृत्वञ्च मे गच्छ एवमेतं महद्वरम् ।
नियच्छे त्वान्तु धर्मार्थं प्रयुक्तं घोरदर्शने ॥१६४॥
प्रत्युवाच ततो वैन्यमेवमुक्ता सती मही ।
एवमेतदहं राजन् विधास्यामि न संशयः ॥१६५॥
वत्सन्तु मम तं यच्छ क्षरेयं येन वत्सला ।
समाञ्च कुरु सर्वत्र मां त्वं धर्मभृतां वर ।
यथा विष्यन्दमानञ्च क्षीरं सर्वत्र भावये ॥१६६॥
तत उत्सारयामास शिलाजालानि सर्वशः ।
धनुष्कोट्या ततो वैन्यस्तेन शैला विवार्द्धिताः ॥१६७॥
मन्वन्तरेष्वतीतेषु विषमासीद्वसुन्धरा ।
स्वभावेनाभवंस्तस्याः समानि विषमाणि च ॥१६८॥
न हि पूर्वनिसर्गे वै विषमे पृथिवीतले ।
प्रविभागः पुराणां वा ग्रामाणां वापि विद्यते ॥१६९॥
न सस्यानि न गोरक्षा न कृषिर्न वणिक्पथः ।
चाक्षुषस्यान्तरे पूर्वमेतदासीत्पुरा किल ।
वैवस्वतेऽन्तरे तस्मिन्सर्वस्यैतस्य सम्भवः ॥२.१.१७०॥ ६२.१७२
समत्वं यत्र यत्रासीद्भूयस्तस्मिंस्तदेव हि ।
तत्र तत्र प्रजास्ता वै निवसन्ति स्म सर्वदा ॥१७१॥
आहारः फलमूलन्तु प्रजानामभत्किल ।
वैन्यात्प्रभृति लोकेऽस्मिन्सर्वस्यैतस्य सम्भवः ॥१७२॥
कृच्छ्रेण महता सोऽपि प्रनष्टास्वोषधीषु वै ।
स कल्पयित्वा वत्सन्तु चाक्षुषं मनुमीश्वरः ।
पृथुर्दुदोह सस्यानि स्वतले पृथिवीं ततः ॥१७३॥
सस्यानि तेन दुग्धानि वैन्येन तु वसुन्धराम् ।
मनुञ्च चाक्षुषं कृत्वा वत्सम्पात्रे च भूमये ।
तेनान्नेन तदा ता वै वर्त्तयन्ते प्रजाः सदा ॥१७४॥
ऋषिभिः स्तूयते वापि पुनर्दुग्धा वसुन्धरा ।
वत्सः सोमस्त्वभूत्तेषां दोग्धा चापि बृहस्पतिः ॥१७५॥
पात्रमासीत्तु छन्दांसि गायत्र्यादीनि सर्वशः ।
क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम् ॥१७६॥
पुनः स्तुत्वा देवगणैः पुरन्दरपुरोगमैः ।
सौवर्णं पात्रमादाय अमृतं दुदुहे तदा ।
तेनैव वर्त्तयन्ते च देवा इन्द्रपुरोगमाः ॥१७७॥
नागैश्च स्तूयते दुग्धा विषं क्षीरं तदा मही ।
तेषाञ्च वासुकिर्दोग्धा काद्रवेया महौजसः ॥१७८॥
नागानां वै द्विजश्रेष्ठ सर्पाणाञ्चैव सर्वशः ।
तेनैव वर्त्तयन्त्युग्रा महाकाया महोल्बणाः ।
तदाहारास्तदाचारास्तद्वीर्यास्तु सदाश्रयाः ॥१७९॥
श्राम(आम)पात्रे पुनर्दुग्धा त्वन्तर्द्धानमियं मही ।
वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा ॥२.१.१८०॥ ६२.१८२
दोग्धा च जतुनाभस्तु पिता मणिवरस्य सः ।
यक्षात्मजो महातेजा वशी स सुमहाबलः ।
तेन ते वर्त्तयन्तीति परमर्षिरुवाच ह ॥१८१॥
राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा ।
ब्रह्मोपेतस्तु दोग्धा वै तेषामासीत्कुबेरकः ॥१८२॥
रक्षः सुमाली बलवान्क्षीरं रुधिरमेव च ।
कपालपात्रे निर्दुग्धा अन्तर्द्धानञ्च राक्षसैः ।
तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः ॥१८३॥
पद्मपात्रे पुनर्दुग्धा गन्धर्वैरप्सरोगणैः ।
वत्सं चित्ररथं कृत्वा शुचीन् गन्धास्तथैव च ॥१८४॥
तेषां विश्वावसुस्त्वासीद्दोग्धा पुत्रो मुनेः शुचिः ।
गन्धर्वराजोऽतिबलो महात्मा सूर्यसन्निभः ॥१८५॥
शैलैश्च स्तूयते दुग्धा पुनर्देवी वसुन्धरा ।
तत्रौषधीर्मूर्त्तिमती रत्नानि विविधानि च ॥१८६॥
वत्सस्तु हिमवांस्तेषां मेरुर्दोग्धा महागिरिः ।
पात्रन्तु शैलमेवासीत्तेन शैलः प्रतिष्ठितः ॥१८७॥
स्तूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा ।
पलाशपात्रमादाय दुग्धं छिन्नप्ररोहणम् ॥१८८॥
कामधुक् पुष्पितः शैलः प्लक्षो वत्सो यशस्विनी ।
सर्वकामदुघा दोग्ध्री पृथिवी भूतभाविनी ॥१८९॥
सैषा धात्री विधात्री च धारणी च वसुन्धरा ।
दुग्धा हितार्थं लोकानां पृथुना इति नः श्रुतम् ।
चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥२.१.१९०॥ ६२.१९३

इति श्रीमहापुराणे वायुप्रोक्ते पृथिवीदोहनं नाम प्रथमोऽध्यायः ॥२.१॥