वामनपुराणम्/षण्णवतितमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः
  54. चतुष्पञ्चाषत्तमोऽध्यायः
  55. पञ्चपञ्चाषत्तमोऽध्यायः
  56. षट्पञ्चाषत्तमोऽध्यायः
  57. सप्तपञ्चाषत्तमोऽध्यायः
  58. अष्टपञ्चाषत्तमोऽध्यायः
  59. नवपञ्चाषत्तमोऽध्यायः
  60. षष्टितमोऽध्यायः
  61. एकषष्टितमोऽध्यायः
  62. द्विषष्टितमोऽध्यायः
  63. त्रिषष्टितमोऽध्यायः
  64. चतुष्षष्टितमोऽध्यायः
  65. पञ्चषष्टितमोऽध्यायः
  66. षड्षष्टितमोऽध्यायः
  67. सप्तषष्टितमोऽध्यायः
  68. अष्टषष्टितमोऽध्यायः
  69. नवषष्टितमोऽध्यायः
  70. सप्ततितमोऽध्यायः
  71. एकसप्ततितमोऽध्यायः
  72. द्विसप्ततितमोऽध्यायः
  73. त्रिसप्ततितमोऽध्यायः
  74. चतुस्सप्ततितमोऽध्यायः
  75. पञ्चसप्ततितमोऽध्यायः
  76. षट्सप्ततितमोऽध्यायः
  77. सप्तसप्ततितमोऽध्यायः
  78. अष्टसप्ततितमोऽध्यायः
  79. नवसप्ततितमोऽध्यायः
  80. अशीतितमोशऽध्यायः
  81. एकाशीतितमोऽध्यायः
  82. द्व्यशीतितमोऽध्यायः
  83. त्र्यशीतितमोऽध्यायः
  84. चतुरशीतितमोऽध्यायः
  85. पञ्चाशीतितमोऽध्यायः
  86. षडशीतितमोऽध्यायः
  87. सपाशीतितमोऽध्यायः
  88. अष्टाशीतितमोऽध्यायः
  89. नवाशीतितमोऽध्यायः
  90. नवतितमोऽध्यायः
  91. एकनवतितमोऽध्यायः
  92. द्विनवतितमोऽध्यायः
  93. त्रिनवतितमोऽध्यायः
  94. चतुर्नवतितमोऽध्यायः
  95. पञ्चनवतितमोऽध्यायः
  96. षण्णवतितमोऽध्यायः

पुलस्त्य उवाच।।
एतन्मया पुण्यतमं पुराणं तुभ्यं तथा नारद कीर्तितं वै।
रुत्वा च कीर्त्या परया समेतो भक्त्या च विष्णोः पदमभ्युपैति।। ९६.१

यथा पापानि पूयन्ते गङ्गावारिविगाहनात्।
तथा पुराणश्रवणाद् दुरितानां विनाशनम्।। ९६.२

न तस्य रोगा जायन्ते न विषं चाभिचारिकम्।
शरीरे च कुले ब्रह्मन् यः श्रुणोति च वामनम्।। ९६.३

श्रणोति नित्यं विधिवच्च भक्त्या संपूजयन् यः प्रणतश्च विष्णुम्।
स चाश्वमेधस्य सदक्षिणस्य फलं समग्रं परिहिनपापः।। ९६.४

प्राप्नोति दत्तस्य सुवर्णभूमेरश्वस्य गोनागरथस्य चैव
नारी नरश्चापि च पादमेकं श्रृण्वन् शुचिः पुण्यतमः पृथिव्याम्। ९६.५

स्नाने कृते तीर्थवरे सुपुण्ये गङ्गाजले नैमिषपुष्करे वा।
कोकामुखे यत् प्रवदन्ति विप्राः प्रयागमासाद्य च माघमासे।। ९६.६

स तत्फलं प्राप्य च वामनस्य संकीर्तयन् नान्यमनाः पदं हि।
गच्छेन्मया नारद तेऽद्य चोक्तं यद् राजसूयस्य फलं प्रयच्छेत्।। ९६.७

यद् भूमिलोके सुरलोकलभ्ये महत्सुखं प्राप्य नरः समग्रम्।
प्राप्नोति चास्य श्रवणान्महर्षे सौत्रामणेर्नास्ति च संशयो मे।। ९६.८

रत्नस्य दानस्य च यत्फलं भवेद् यत्सूर्यस्य चेन्दोर्ग्रहणे च राहोः।
अन्नस्य दानेन फलं यथोक्तं बुभुक्षिते विप्रवरे च साग्निके। ९६.९

दुर्भिक्षसंपीडितपुत्रभार्ये यामी सदा पोषणतत्परे च।
देवाग्निविप्रर्षिरते च पित्रोः शुश्रूषके भ्रातरि ज्येष्ठसाम्ने।
यत्तत्फलं संप्रवदन्ति देवाः स तत् फलं लभते चास्य पाठात्।। ९६.१०

चतुर्दशं वामनमाहुरग्र्यं श्रुते च यस्याघचयाश्च नाशम्।
प्रयान्ति नास्त्यत्र च संशयो मे महान्ति पापान्यपि नारदाशु।। ९६.११

पाठात् संश्रवणाद् विप्र श्रावणादपि कस्यचित्।
सर्वपापानि नश्यन्ति वामनस्य सदा मुदे।। ९६.१२

इदं रहस्यं परमं तवोक्तं न वाच्यमेतद्धरिभक्तिवर्जिते।
द्विजस्य निन्दारतिहीनदक्षिणे सहेतुवाक्यावृतपापसत्त्वे।। ९६.१३

नमो नमः कारण वामनाय नित्यं यो वदेन्नियतं द्विजः।
तस्य विष्णुः पदं मोक्षं ददाति सुरपूजितः।। ९६.१४

वाचकाय प्रदातव्यं गोभूस्वर्णविभूषणम्।
वित्तशाठ्यं न कर्तव्यं कुर्वन् श्रवणनाशकम्।। ९६.१५

त्रिसंध्यं च पठन् श्रृण्वन् सर्वपापप्रणाशनम्।
असूयारहितं विप्र सर्वसम्पत्प्रदायकम्।। ९६.१६

इति श्रीवामनपुराणे एकोनसप्ततितमोऽध्यायः॥

।। इति श्रीवामनपुराणं समाप्तम् ।।