याज्ञवल्क्यस्मृतिः/प्रायश्चित्ताध्यायः/वानप्रस्थधर्मप्रकरणम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

सुतविन्यस्तपत्नीकस्तया वानुगतो वनम् ।
वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत् । । ३.४५ । ।

अफालकृष्तेनाग्नींश्च पितॄन्देवातिथीनपि ।
भृत्यांश्च तर्पयेत्श्मश्रु जटालोमभृदात्मवान् । । ३.४६ । ।

अह्नो मासस्य षण्णां वा तथा संवत्सरस्य वा ।
अर्थस्य संचयं कुर्यात्कृतं आश्वयुजे त्यजेत् । । ३.४७ । ।

दान्तस्त्रिषवणस्नायी निवृत्तश्च प्रतिग्रहात् ।
स्वाध्यायवान्दानशीलः सर्वसत्त्वहिते रतः । । ३.४८ । ।

दन्तोलूखलिकः काल पक्वाशी वाश्मकुट्टकः ।
श्रौत्रं स्मार्तं फलस्नेहैः कर्म कुर्यात्तथा क्रियाः । । ३.४९ । ।

चान्द्रायणैर्नयेत्कालं कृच्छ्रैर्वा वर्तयेत्सदा ।
पक्षे गते वाप्यश्नीयान्मासे वाहनि वा गते । । ३.५० । ।

स्वप्याद्भूमौ शुची रात्रौ दिवा संप्रपदैर्नयेत् ।
स्थानासनविहारैर्वा योगाभ्यासेन वा तथा । । ३.५१ । ।

ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ।
आर्द्रवासास्तु हेमन्ते शक्त्या वापि तपश्चरेत् । । ३.५२ । ।

यः कण्टकैर्वितुदति चन्दनैर्यश्च लिंपति ।
अक्रुद्धोऽपरितुष्टश्च समस्तस्य च तस्य च । । ३.५३ । ।

अग्नीन्वाप्यात्मसात्कृत्वा वृक्षावासो मिताशनः ।
वानप्रस्थगृहेष्वेव यात्रार्थं भैक्षं आचरेत् । । ३.५४ । ।

ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जीत वाग्यतः ।
वायुभक्षः प्रागुदीचीं गच्छेद्वावर्ष्मसंक्षयात् । । ३.५५ । ।