वराहपुराणम्/अध्यायः ०९३

विकिस्रोतः तः
(वराहपुराणम्/अध्यायः ९३ इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ९२ वराहपुराणम्
अध्यायः ९३
[[लेखकः :|]]
अध्यायः ९४ →

श्रीवराह उवाच ।
ततो महिषदैत्यस्तु कामरूपी महाबलः ।
मत्तहस्तिनामारुह्य यियासुर्मेरुपर्वतम् ।। ९३.१ ।।

तत्रैन्द्रं पुरमासाद्य देवैः सह शतक्रतुम् ।
अभिदुद्राव दैत्येन्द्रस्ततो देवाः क्रुधान्विताः ।। ९३.२ ।।

आदाय स्वानि शस्त्राणि वाहनानि विशेषतः ।
अधिष्ठायासुरानाजौ दुद्रुवुर्मुदिता भृशम् ।। ९३.३ ।।

तेषां प्रववृते युद्धं तुमुलं लोमहर्षणम् ।
घोरं प्रचण्डयोधानामन्योन्यमभिगर्जताम् ।। ९३.४ ।।

तत्राञ्जनो नीलकुक्षिर्मेघवर्णो बलाहकः ।
उदराक्षो ललाटाक्षः सुभीमो भीमविक्रमः ।
स्वर्भानुश्चेति दैत्याष्टौ वसून् दुद्रुवुराहवे ।। ९३.५ ।।

यथासंख्येन तद्वच्च दैत्या द्वादश चापरे ।
आदित्यान् दैत्यवर्यास्तु तेषां प्राधान्यतः श्रृणु ।। ९३.६ ।।

भीमो ध्वङ्क्षो ध्वस्तकर्णः शङ्कुकर्णस्तथैव च ।
वज्रकायोऽतिवीर्यश्च विद्युन्माली तथैव च ।। ९३.७ ।।

रक्ताक्षो भीमदंष्ट्रस्तु विद्युज्जिह्वस्तथैव च ।
अतिकायो महाकायो दीर्घबाहुः कृतान्तकः ।। ९३.८ ।।

एते द्वादश दैत्येन्द्रा आदित्यान् युधि दुद्रुवुः ।
स्वकं सैन्यमुपादाय तद्वदन्येऽपि दानवाः ।
रुद्रान् दुद्रुवुरव्यग्रा यथासंख्येन कोपिताः ।। ९३.९ ।।

कालः कृतान्तो रक्ताक्षो हरणो मित्रहाऽनिलः ।
यज्ञहा ब्रह्महा गोघ्नः स्त्रीघ्नः संवर्त्तकस्तथा ।। ९३.१० ।।

इत्येते दश चैकश्च दैत्येन्द्रा युद्धदुर्मदाः ।
यथासंख्येन रुद्रांस्तु दुद्रुवुर्भीमविक्रमाः ।। ९३.११ ।।

शेषान् देवान् शेषदैत्या यथायोगमुपाद्रवन् ।
स्वयं महिषदैत्यस्तु इन्द्रं दुद्राव वेगितः ।। ९३.१२ ।।

स चापि बलवान् दैत्यो ब्रह्मणो वरदर्पितः ।
अवध्यः पुरुषेणाजौ यद्यपि स्यात् पिनाकधृक् ।। ९३.१३ ।।

आदित्यैर्वसुभिः साध्यै रुद्रैश्च निहता भृशम् ।
असुरा यातुधानाश्च संख्यापूरणकेवलाः ।। ९३.१४ ।।

देवानामपि सैन्यानि निहतान्यसुरैर्युधि ।
एवं भूते तदा भग्ने देवेन्द्रे विद्रुताः सुराः ।। ९३.१५ ।।

अर्दिता विविधैः शस्त्रैः शूलपट्टिशमुद्गरैः ।
गतवन्तो ब्रह्मलोकमसुरैरर्दिताः सुराः ।। ९३.१६ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिनवतितमोऽध्यायः ।। ९३ ।।