वराहपुराणम्/अध्यायः ७२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ७१ वराहपुराणम्
अध्यायः ७२
[[लेखकः :|]]
अध्यायः ७३ →

श्रीवराह उवाच ।
सर्वज्ञं सर्वकर्त्तारं भवं रुद्रं पुरातनम् ।
प्रणम्य प्रयतोऽगस्त्यः पप्रच्छ परमेश्वरम् ।। ७२.१ ।।

अगस्त्य उवाच ।
भवान् ब्रह्मा च विष्णुश्च त्रयमेतत् त्रयी स्मृता ।
दीपोऽग्निर्दोपसंयोगैः सर्वशास्त्रेषु सर्वतः ।। ७२.२ ।।

कस्मिन् प्रधानो भगवान् काले कस्मिन्नधोक्षजः ।
ब्रह्मा वा एतदाचक्ष्व मम देव त्रिलोचन ।। ७२.३ ।।

रुद्र उवाच ।
विष्णुरेव परं ब्रह्म त्रिभेदमिह पठ्यते ।
वेदसिद्धान्तमार्गेषु तन्न जानन्ति मोहताः ।। ७२.४ ।।

विशप्रवेशने धातुस्तत्र ष्णु प्रत्ययादनु ।
विष्णुर्यः सर्वदेवेषु परमात्मा सनातनः ।। ७२.५ ।।

योऽयं विष्णुस्तु दशधा कीर्त्यते चैकधा द्विजाः ।
स आदित्यो महाभाग योगैश्वर्यसमन्वितः ।। ७२.६ ।।

स देवकार्याणि सदा कुरुते परमेश्वरः ।
मनुष्यभावमाश्रित्य स मां स्तौति युगे युगे ।
लोकमार्गप्रवृत्त्यर्थं देवकार्यार्थसिद्धये ।। ७२.७ ।।

अहं च वरदस्तस्य द्वापरे द्वापरे द्विज ।
अहं च तं सदा स्तौमि श्वेतद्वीपे कृते युगे ।। ७२.८ ।।

सृष्टिकाले चतुर्वक्त्रं स्तौमि कालो भवामि च ।
ब्रह्मा देवासुरा स्तौति मां सदा तु कृते युगे ।
लिङ्गमूर्तिं च मां देवा यजन्ते भोगकाङ्क्षिणः ।। ७२.९ ।।

सहस्त्रशीर्षकं देवं मनसा तु मुमुक्षवः ।
यजन्ते यं स विश्वात्मा देवो नारायणः स्वयम् ।। ७२.१० ।।

ब्रह्मयज्ञेन ये नित्यं यजन्ते द्विजसत्तमाः ।
ते ब्रह्माणं प्रीणयन्ति वेदो ब्रह्मा प्रकीर्तितः ।। ७२.११ ।।

नारायणः शिवो विष्णुः शंकर पुरुषोत्तमः ।
एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम् ।
तं च चिन्तामयं योगं प्रवदन्ति मनीषिणः ।। ७२.१२ ।।

पशूनां शमनं यज्ञे होमकर्म च यद्भवेत् ।
तदोमिति च विख्यातं तत्राहं संव्यवस्थितः ।। ७२.१३ ।।

कर्मवेदयुजां विप्र ब्रह्मा विष्णुर्महेश्वरः ।
वयं त्रयोऽपि मन्त्राद्या नात्र कार्या विचारणा ।। ७२.१४ ।।

अहं विष्णुस्तथा वेदा ब्रह्म कर्माणि चाप्युत ।
एतत् त्रयं त्वेकमेव न पृथग् भावयेत् सुधीः ।। ७२.१५ ।।

योऽन्यथा भावयेदेतत् पक्षपातेन सुव्रत ।
स याति नरकं घोरं रौरवं पापपूरुषः ।। ७२.१६ ।।

अहं ब्रह्मा च विष्णुश्च ऋग्यजुः साम एव च ।
नैतस्मिन् भेदमस्यास्ति सर्वेषां द्विजसत्तम ।। ७२.१७ ।।

।। इति श्रीवराहपुराणे भगवच्छास्त्रे द्विसप्ततितमोऽध्यायः ।। ७२ ।।