वराहपुराणम्/अध्यायः ००७

विकिस्रोतः तः
(वराहपुराणम्/अध्यायः ७ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ६ वराहपुराणम्
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →

धरण्युवाच ।
रैभ्योऽसौ मुनिशार्दूलः श्रुत्वा सिद्धं वसुं तदा ।
स्वयं किमकरोद् देव संशयो मे महानयम् ।। ७.१ ।।
श्रीवराह उवाच ।
स रैभ्यो मुनिशार्दूलः श्रुत्वा सिद्धं वसुं तदा ।
आजगाम गयां पुण्यां पितृतीर्थं तपोधनः ।
तत्र गत्वा पितॄन् भक्त्या पिण्डदानेन तर्पयत् ।। ७.२ ।।
ततो वै सुहमत्तीव्रं तपः परमदुश्चरम् ।
चरतस्तस्य तत्तीव्रं तपो रैभ्यस्य धीमतः ।
आजगाम महायोगी विमानस्थोऽतिदीप्तिमान् ।। ७.३ ।।
त्रसरेणुसमे शुद्धे विमाने सूर्यसन्निभे ।
परमाणुप्रमाणेन पुरुषस्तत्र दीप्तिमान् ।। ७.४ ।।
सोऽब्रवीद् रैभ्य किं कार्यं तपश्चरसि सुव्रत ।
एवमुक्त्वा दिवो भूमिं मापयामास वै पुमान् ।। ७.५ ।।
तत्रापि रथपञ्चाभं विमानं सूर्यसन्निभम् ।
युगपद् ब्रह्मभुवनं व्याप्नुवन्तं ददर्श सः ।। ७.६ ।।
ततः स विस्मयाविष्टो रैभ्यः प्रणतिपूर्वकम् ।
पप्रच्छ तं महायोगिन् को भवान् प्रब्रवीतु मे ।। ७.७ ।।
पुरुष उवाच ।
अहं रुद्रादवरजो ब्रह्मणो मानसः सुतः ।
नाम्ना सनत्कुमारेति जनलोके वसाम्यहम् ।। ७.८ ।।
भवतः पार्श्वमायातः प्रणयेन तपोधन ।
धन्योऽसि सर्वथा वत्स ब्रह्मणः कुलवर्धनः ।। ७.९ ।।
रैभ्य उवाच ।
नमोऽस्तु ते योगिवर प्रसीद
दयां मह्यं कुरुषे विश्वरूप ।
किमत्र कृत्यं वद योगिसिंह
कथं हि धन्योऽहमुक्तस्त्वया च ।। ७.१० ।।
सनत्कुमार उवाच ।
धन्यस्त्वमेव द्विजवर्यमुख्य
यद् वेदवादाभिरतः पितॄंश्च ।
प्रीणासि मन्त्रव्रतजप्यहोमै-
र्गयां समासाद्य तथाऽन्नपिण्डैः ।। ७.११ ।।
श्रृणुष्व चान्यं नृपतिर्बभूव
विशालनामा स पुरीं विशालाम् ।
उवास धन्यो धृतिमानपुत्रः
स्वयं विशालाधिपतिर्द्विजाग्र्यान् ।
पप्रच्छ पुत्रार्थममित्रसाह -
स्ते ब्राह्मणाश्चोचुरदीनसत्त्वाः ।। ७.१२ ।।
र्गत्वा गयामन्नदानैरनेकैः ।
ध्रुवं सुतस्ते भविता नृपेश
सुसंप्रदाता सकलक्षितीशः ।। ७.१३ ।।
इतीरितो ब्राह्मणैः स प्रहृष्टो
राजा विशालाधिपतिः प्रयत्नात् ।
आगत्य तेन प्रवरेण तीर्थे
मघासु भक्त्याऽथ कृतं पितॄणाम् ।। ७.१४ ।।
पिण्डप्रदानं विधिना प्रयत्ना-
ददद्वियत्युत्तममूर्तयस्तान् ।
पश्यन् स पुंसः सितपीतकृष्णा-
नुवाच राजा किमिदं भवद्भिः ।
उपेक्ष्यते शंसत सर्वमेव
कौतूहलं मे मनसि प्रवृत्तम् ।। ७.१५ ।।
सित उवाच ।
अहं सितस्ते जनकोऽस्मि तात
नाम्ना च वृत्तेन च कर्मणा च ।
अयं च मे जनको रक्तवर्णो
नृशंसकृद् ब्रह्महा पापकारी ।। ७.१६ ।।
अधीश्वरो नाम परः पिताऽस्य
कृष्णो वृत्त्या कर्मणा चापि कृष्णः ।
एतेन कृष्णेन हताः पुरा वै
जन्मन्यनेके ऋषयः पुराणाः ।। ७.१७ ।।
एतौ मृतौ द्वावपि पुत्र रौद्र-
मवीचिसंज्ञं नरकं प्रपन्नौ ।
अधीश्वरो मे जनकः परोऽस्य
कृष्णः पिता द्वावपि दीर्घकालम् ।
अहं च शुद्धेन निजेन कर्मणा
शक्रासनं प्रापितो दुर्लभं ततः ।। ७.१८ ।।
त्वया पुनर्मन्त्रविदा गयायां
पिण्डप्रदानेन बलादिमौ च ।
मेलापितौ तीर्थपिण्डप्रदान -
प्रभावतो मे नरकाश्रितावपि ।। ७.१९ ।।
पितॄन् पितामहांस्तत्र तथैव प्रपितामहान् ।
प्रीणयामीति तत्तोयं त्वया दत्तमरिंदम ।। ७.२० ।।
तेनास्मद्युगपद्योगो जातो वाक्येन सत्तम ।
तीर्थप्रभावाद् गच्छामः पितृलोकं न संशयः ।। ७.२१ ।।
अत्र पिण्डप्रदानेन एतौ तव पितामहौ ।
दुर्गतावपि संसिद्धौ पापकृद्विकृतिं गतौ ।। ७.२२ ।।
तीर्थप्रभाव एषोऽस्मिन् ब्रह्मघ्नस्यापि तत्सुतः ।
पुतः पिण्डप्रदानेन कुर्यादुद्धरणं पुनः ।। ७.२३ ।।
एतस्मात् कारणात् पुत्र अहमेतौ विगृह्य वै ।
आगतोऽस्मि भवन्तं वै द्रष्टुं यास्यामि साम्प्रतम् ।
एतस्मात् कारणाद् रैभ्य भवान् धन्यो मयोच्यते ।। ७.२४ ।।
सकृद् गयाभिगमनं सकृत्पिण्डप्रदापनम् ।
दुर्लभं त्वं पुनर्नित्यमस्मिन्नेव व्यवस्थितः ।। ७.२५ ।।
किमनु प्रोच्यते रैभ्य तव पुण्यमिदं प्रभो ।
येन साक्षाद् गदापाणिर्दृष्टो नारायणः स्वयम् ।। ७.२६ ।।
ततो गदाधरः साक्षादस्मिंस्तीर्थे व्यवस्थितः ।
अतोऽतिविख्याततमं तीर्थमेतद् द्विजोत्तम ।। ७.२७ ।।
श्रीवराह उवाच ।
एवमुक्त्वा महायोगी तत्रैवान्तरधीयत ।
रैभ्योऽपि च गदापाणेर्हरेः स्तोत्रमथाकरोत् ।। ७.२८ ।।
रैभ्य उवाच ।
गदाधरं विबुधजनैरभिष्टुतं
धृतक्षमं क्षुधितजनार्त्तिनाशनम् ।
शिवं विशालासुरसैन्यमर्दनं
नमाम्यहं हतसकलाशुभं स्मृतौ ।। ७.२९ ।।
पुराणपूर्वं पुरुषं पुरुष्टृतं
पुरातनं विमलमलं नृणां गतिम् ।
त्रिविक्रमं धृतधरणिं बलेर्हं
गदाधरं रहसि नमामि केशवम् ।। ७.३० ।।
सुशुद्धभावं विभवैरुपावृतं
श्रियावृतं विगतमलं विचक्षणम् ।
क्षितीश्वरैरपगतकिल्बिषैः स्तुतं
गदाधरं प्रणमति यः सुखं वसेत् ।। ७.३१ ।।
सुरासुरैरर्च्चितपादपङ्कजं
केयूरहाराङ्गदमौलिधारिणम् ।
अब्धौ शयानं च रथाङ्गपाणिनं
गदाधरं प्रणमति यः सुखं वसेत् ।। ७.३२ ।।
सितं कृते त्रेतायुगेऽरुणं विभुं
तथा तृतीये पीतवर्णमच्युतम् ।
कलौ घनालिप्रतिमं महेश्वरं
गदाधरं प्रणमति यः सुखं वसेत् ।। ७.३३ ।।
बीजोद्भवो यः सृजते चतुर्मुख-
स्तथैव नारायणरूपतो जगत् ।
प्रपालयेद् रुद्रवपुस्तथान्तकृद्
गदाधरो जयतु षडर्द्धमूर्तिमान् ।। ७.३४ ।।
सत्त्वं रजश्चैव तमो गुणास्त्रय-
स्त्वेतेषु नान्यस्य समुद्भवः किल ।
स चैक एव त्रिविधो गदाधरो
दधातु धैर्यं मम धर्ममोक्षयोः ।। ७.३५ ।।
संसारतोयार्णवदुःखतन्तुभि-
र्वियोगनक्रक्रमणैः सुभीषणैः ।
मज्जन्तमुच्चैः सुतरां महाप्लवे
गदाधरो मामु दधातु पोतवत् ।। ७.३६ ।।
स्वयं त्रिमूर्तिः स्वमिवात्मनात्मनि
स्वशक्तितश्चाण्डमिदं ससर्ज्ज ह ।
तस्मिञ्जलोत्थासनमार्यतेजसं
ससर्ज्ज यस्तं प्रणतोऽस्मि भूधरम् ।। ७.३७ ।।
मत्स्यादिनामानि जगत्सु केवलं
सुरादिसंरक्षणतो वृषाकपिः ।
मुख्यस्वरूपेण समन्ततो विभु-
र्गदाधरो मे विदधातु सद्गतिम् ।। ७.३८ ।।
श्रीवराह उवाच ।
एवं स्तुतस्तदा विष्णुर्भक्त्या रैभ्येण धीमता ।
प्रादुर्बभूव सहसा पीतवासा जनार्दनः ।। ७.३९ ।।
शङ्खचक्रगदापाणिर्गरुडस्थो वियद्गतः ।
उवाच मेघगम्भीरधीरवाक् पुरुषोत्तमः ।। ७.४० ।।
तुष्टोऽस्मि रैभ्य भक्त्या ते स्तुत्या च द्विजसत्तम ।
तीर्थस्नानेन च विभो ब्रूहि यत्तेऽभिवाञ्छितम् ।। ७.४१ ।।
रैभ्य उवाच ।
गतिं मे देहि देवेश यत्र ते सनकादयः ।
वसेयं तत्र येनाहं त्वत्प्रसादाद् गदाधर ।। ७.४२ ।।
देव उवाच ।
एवमस्त्विति ते ब्रह्मन्नित्युक्त्वाऽन्तरधीयत ।
भगवानपि रैभ्यस्तु दिव्यज्ञानसमन्वितः ।। ७.४३ ।।
क्षणाद् बभूव देवेन परितुष्टेन चक्रिणा ।
जगाम यत्र ते सिद्धाः सनकाद्या महर्षयः ।। ७.४४ ।।
एतच्च रैभ्यनिर्द्दिष्टं स्तोत्रं विष्णोर्गदाभृतः ।
यः पठेत् स गयां गत्वा पिण्डदानाद् विशिष्यते ।। ७.४५ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तमोऽध्यायः ।। ७ ।।