वराहपुराणम्/अध्यायः ००२

विकिस्रोतः तः
(वराहपुराणम्/अध्यायः २ इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १ वराहपुराणम्
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →

सूत उवाच ।
ततस्तुष्टो हरिर्भक्त्या धरण्यात्मशरीरगाम् ।
मायां प्रकाश्य तेनैव स्थितो वाराहमूर्त्तिना ।। २.१ ।।
जगाद किं ते सुश्रोणि प्रश्नमेनं सुदुर्लभम् ।
कथयामि पुराणस्य विषयं सर्वशास्त्रतः ।। २.२ ।।
पुराणानां हि सर्वेषामयं साधारणः स्मृतः ।
श्लोकं धरणि निश्चित्य निःशेषं त्वं पुनः श्रृणु ।। २.३ ।।
श्रीवराह उवाच ।
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।। २.४ ।।
आदिसर्गमहं तावत् कथयामि वरानने ।
यस्मादारभ्य देवानां राज्ञां चरितमेव च ।
ज्ञायते चतुरंशश्च परमात्मा सनातनः ।। २.५ ।।
आदावहं व्योम महत् ततोऽणुं-
रेकैव मत्तः प्रबभूव बुद्धिः ।
त्रिधा तु सा सत्त्वरजस्तमोभिः
पृथक्पृथक्तत्त्वरूपैरुपेता ।। २.६ ।।
तस्मिंस्त्रिकेऽहं तमसो महान् स
सदोच्यते सर्वविदां प्रधानः ।
उतस्मादपि क्षेत्रविदूर्जितोऽभूद्
बभूव वुद्धिस्तु ततो बभूव ।। २.७ ।।
तस्मात्तु तेभ्यो श्रवणादिहेतवस्
ततोऽक्षमाला जगतो व्यवस्थिता ।
भूतैर्गतैरेव च पिण्डमूर्ति-
र्मया भद्रे विहिता त्वात्मनैव ।। २.८ ।।
शून्यं त्वासीत् तत्र शब्दस्तु खं च
तस्माद् वायुस्तत एवानु तेजः ।
तस्मादापस्तत एवानु देवि
मया सृष्टा भवती भूतधात्री ।। २.९ ।।
योगे पृथिव्या जलवत् ततोऽपि
सबुद्बुदं कललं त्वण्डमेव ।
तस्मिन् प्रवृत्ते द्विगतेऽहमासी-
दापोमयश्चात्मनात्मानमादौ ।। २.१० ।।
सृष्ट्वा नारास्ता अथो तत्र चाहं
येन स्यान्मे नाम नारायणेति ।
कल्पे कल्पे तत्र संयामि भूयः
सुप्तस्य मे नाभिजः स्याद् यथाद्यः ।। २.११ ।।
एवंभूतस्य मे देवि नाभिपद्मे चतुर्मुखः ।
उत्तस्थौ स मया प्रोक्तः प्रजाः सृज महामते ।। २.१२ ।।
एवमुक्त्वा तिरोभावं गतोऽहं सोऽपि चिन्तयन् ।
आस्ते यावज्जगद्धात्रि नाध्यगच्छत किंचन ।। २.१३ ।।
तावत् तस्य महारोषो ब्रह्मणोऽव्यक्तजन्मनः।
संभूय तेन बालः स्यादङ्के रोषात्मसंभवः ।। २.१४ ।।
यो रुदन् वारितस्तेन ब्रह्मणाऽव्यक्तमूर्त्तिना ।
ब्रवीति नाम मे देहि तस्य रुद्रेति सो ददौ ।। २.१५ ।।
सोऽपि तेन सृजस्वेति प्रोक्तो लोकमिमं शुभे ।
अशक्तः सोऽथ सलिले ममज्ज तपसे धृतः ।। २.१६ ।।
तस्मिन् सलिलमग्ने तु पुनरन्यं प्रजापतिम् ।
ब्रह्मा ससर्ज्ज भूतेषु दक्षिणाङ्गुष्ठतो वरम् ।
वामे चैव तथाऽङ्गुष्ठे तस्य पत्नीमथासृजत् ।। २.१७ ।।
स तस्यां जनयामास मनुं स्वायंभुवं प्रभुः ।
तस्मात् संभाविता सृष्टिः प्रजानां ब्रह्मणा पुरा ।। २.१८ ।।
धरण्युवाच ।
विस्तरेण ममाचक्ष्व आदिसर्गं सुरेश्वर ।
ब्रह्मा नारायणाख्योऽयं कल्पादौ चाभवद् यथा ।। २.१९ ।।
श्रीभगवानुवाच ।
ससर्ज सर्वभूतानि यथा नारायणात्मकः ।
कथ्यमानं मया देवि तदशेषं क्षिते श्रृणु ।। २.२० ।।
गतकल्पावसाने तु निशि सुप्तोत्थितः शुभे ।
सत्त्वोद्रिक्तस्तथा ब्रह्मा शून्यं लोकमवैक्षत ।। २.२१ ।।
नारायणः परोऽचिन्त्यः पराणामपि पूर्वजः ।
ब्रह्मस्वरूपी भगवाननादिः सर्वसंभवः ।। २.२२ ।।
इदं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ।। २.२३ ।।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ।। २.२४ ।।
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः ।। २.२५ ।।
तमो मोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ।। २.२६ ।।
पञ्चधाऽवस्थितः सर्गो ध्यायतोऽप्रतिबोधवान् ।
बहिरन्तोऽप्रकाशश्च संवृतात्मा नगात्मकः ।
स मुख्यसर्गो विज्ञेयः सर्गविद्भिर्विचक्षणैः ।। २.२७ ।।
पुनरन्यदभूत् तस्य ध्यायतः सर्गमुत्तमम्।
तिर्यक्स्त्रोतस्तु वै यस्मात् तिर्यक्स्त्रोतस्तु वै स्मृतः ।। २.२८ ।।
पश्वादयस्ते विख्याता उत्पथग्राहिणस्तु ते।
तमप्यसाधकं मत्वा तिर्यक्स्त्रोतं चतुर्मुखः ।। २.२९ ।।
ऊर्ध्वस्त्रोतस्त्रिधा यस्तु सात्त्विको धर्मवर्त्तनः ।
ततोर्ध्वचारिणो देवाः सर्वगर्भसमुद्भवाः ।। २.३० ।।
ते सुखप्रीतिवहुला बहिरन्तस्त्वनावृताः ।
तस्मिन् सर्गेऽभवत् प्रीतिर्निष्पद्यन्ते प्रजास्तदा ।। २.३० ।।
तदा सृष्ट्वाऽन्यसर्गं तु तदा दध्यौ प्रजापतिः ।
असाधकांस्तु तान् मत्वा मुख्यसर्गादिसंभवान् ।। २.३१ ।।
ततः स चिन्तयामास अर्वाक्स्त्रोतस्तु स प्रभुः ।
अर्वाक्स्त्रोतसि चोत्पन्ना मनुष्याः साधका मताः ।। २.३२ ।।
ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः ।
तस्मात् तु दुखः बहुला भूयोभूयश्च कारिणः ।। २.३३ ।।
इत्येते कथिताः सर्गाः षडेते सुभगे तव ।
प्रथमो महतः सर्गस्तन्मात्राणि द्वितीयकः ।। २.३४ ।।
वैकारिकस्तृतीयस्तु सर्गश्चैन्द्रियकः स्मृतः ।
इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः ।। २.३५ ।।
मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।
तिर्यक्स्त्रोतश्च यः प्रोक्तस्तैर्यक्स्त्रोतः स उच्यते ।। २.३६ ।।
तथोर्ध्वस्त्रोतसां श्रेष्ठः सप्तमः स तु मानवः ।
अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ।। २.३७ ।।
पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ।
प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ।। २.३८ ।।
इत्येते वै समाख्याता नव सर्गाः प्रजापतेः ।
प्राकृता वैकृताश्चैव जगतो मूलहेतवः ।
इत्येते कथिताः सर्गाः किमन्यच्छ्रोतुमिच्छसि ।। २.३९ ।।
धरण्युवाच ।
नवधा सृष्टिरुत्पन्ना ब्रह्मणोऽव्यक्तजन्मनः ।
कथं सा ववृधे देव एतन्मे कथयाच्युत ।। २.४० ।।
श्रीवराह उवाच ।
प्रथमं ब्रह्मणा सृष्टा रुद्राद्यास्तु तपोधनाः।
सनकादयस्ततः सृष्टा मरीच्यादय एव च ।। २.४१ ।।
मरीचिरत्रिश्च तथा अङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च महातेजाः प्रचेता भृगुरेव च ।
नारदो दशमश्चैव वसिष्ठश्च महातपाः ।। २.४२ ।।
सनकादयो निवृत्त्याख्ये तेन धर्मे प्रयोजिताः ।
प्रवृत्त्याख्ये मरीच्याद्या मुक्त्वैकं नारदं मुनिम् ।। २.४३ ।।
योऽसौ प्रजापतिस्त्वाद्यो दक्षिणाङ्गुष्ठसंभवः ।
तस्यादौ तत्र वंशेन जगदेतच्चराचरम् ।। २.४४ ।।
देवाश्च दानवाश्चैव गन्धर्वोरगपक्षिणः ।
सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः ।। २.४५ ।।
योऽसौ रुद्रेति विख्यातः पुत्रः क्रोधसमुद्भवः ।
भ्रुकुटीकुटिलात् तस्य ललाटात् परमेष्ठिनः ।। २.४६ ।।
अर्द्धनारीनरवपुः प्रचण्डोऽतिभयंकरः ।
विभजात्मानमित्युक्तो ब्रह्मणाऽन्तर्दधे पुनः ।। २.४७ ।।
तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वं चकार सः ।
बिभेद पुरुषत्वं च दशधा चैकधा च सः ।
ततस्त्वेकादश ख्याता रुद्रा ब्रह्मसमुद्भवाः ।। २.४८ ।।
अयमुद्देशतः प्रोक्तो रुद्रसर्गो मयाऽनघे ।
इदानीं युगमाहात्म्यं कथयामि समासतः ।। २.४९ ।।
कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ।
एतस्मिन् ये महासत्त्वा राजानो भूरिदक्षिणाः ।
देवासुराश्च यं चक्रुर्धर्मं कर्म च तच्छृणु ।। २.५० ।।
आसीत् प्रथमकल्पे तु मनुः स्वायंभुवः पुरा ।
तस्य पुत्रद्वयं जज्ञे अतिमानुषचेष्टितम्।
प्रियव्रतोत्तानपादनामानं धर्मवत्सलम् ।। २.५१ ।।
तत्र प्रियव्रतो राजा महायज्वा तपोबलः ।
स चेष्ट्वा विविधैर्यज्ञैर्विपुलैर्भूरिदक्षिणैः ।। २.५२ ।।
सप्तद्वीपेषु संस्थाप्य भरतादीन् सुतान् निजान् ।
स्वयं विशालां वरदां गत्वा तेपे महत् तपः ।। २.५३ ।।
तस्मिन् स्थितस्य तपसि राज्ञो वै चक्रवर्त्तिनः ।
उपेयान्नारदस्तत्र दिदृक्षुर्धर्मचारिणम् ।। २.५४ ।।
स दृष्ट्वा नारदं व्योम्नि ज्वलद्भास्करतेजसम् ।
अभ्युत्थानेन राजेन्द्र उत्तस्थौ हर्षितस्तदा ।। २.५५ ।।
तस्यासनं च पाद्यं च सम्यक् तस्य निवेद्य वै ।
स्वागतादिभिरालापैः परस्परमवोचताम् ।
कथान्ते नारदं राजा पप्रच्छ ब्रह्मवादिनम् ।। २.५६ ।।
प्रियव्रत उवाच ।
भगवन् किञ्चिदाश्चर्यमेतस्मिन् कृतसंज्ञिते ।
युगे दृष्टं श्रुतं वाऽपि तन्मे कथय नारद ।। २.५७ ।।
नारद उवाच ।
आश्चर्यमेकं दृष्टं मे तच्छृणुष्व प्रियव्रत ।
ह्यस्तनेऽहनि राजेन्द्र श्वेताख्यं गतवानहम् ।
द्वीपं तत्र सरो दृष्टं फुल्लपङ्कजमालिनम् ।। २.५८ ।।
सरसस्तस्य तीरे तु कुमारीं पृथुलोचनाम् ।
दृष्ट्वाऽहं विस्मयापन्नस्तां कन्यामायतेक्षणाम् ।। २.५९ ।।
पृष्टवानस्मि राजेन्द्र तदा मधुरभाषिणीम् ।
काऽसि भद्रे कथं वाऽसि किं वा कार्यमिह त्वया ।
कर्त्तव्यं चारुसर्वाङ्गि तन्ममाचक्ष्व शोभने ।। २.६० ।।
एवमुक्ता मया सा हि मां दृष्ट्वाऽनिमिषेक्षणा ।
स्मृत्वा तूष्णीं स्थिता यावत् तावन्मे ज्ञानमुत्तमम् ।। २.६१ ।।
विस्मृतं सर्ववेदाश्च सर्वशास्त्राणि चैव ह ।
योगशास्त्राणि शिक्षाश्च वेदानां स्मृतयस्तथा ।। २.६२ ।।
सर्वं दृष्ट्वैव मे राजन् कुमार्याऽपहृतं क्षणात् ।
ततोऽहं विस्मयार्विष्टश्चिन्ताशोकसमन्वितः ।। २.६३ ।।
तामेव शरणं गत्वा यावत् पश्यामि पार्थिव ।
तावद् दिव्यः पुमांस्तस्याः शरीरे समदृश्यत ।। २.६४ ।।
तस्यापि पंसो हृदये त्वपरस्तस्य चोरसि ।
अन्यो रक्तेक्षणः श्रीमान् द्वादशादित्यसन्निभः ।। २.६५ ।।
एवं दृष्ट्वा पुमांसोऽत्र त्रयः कन्याशरीरगाः ।
क्षणेन तत्र कन्यैका न तान् पश्यामि सुव्रत ।। २.६६ ।।
ततः पृष्टा मया देवी सा कुमारी कथं मम ।
वेदा नष्टा ममाचक्ष्व भद्रे तन्नाशकारणम् ।। २.६७ ।।
कन्योवाच ।
माताऽहं सर्ववेदानां सावित्री नाम नामतः ।
मां न जानासि येन त्वं ततो वेदा हृतास्तव ।। २.६८ ।।
एवमुक्ते तया राजन् विस्मयेन तपोधन ।
पृष्टा क एते पुरुषा एतत्कथय शोभने ।। ६९ ।।
कन्योवाच
य एष मच्छरीरस्थः सर्वाङ्गैश्चारुलोचनः ।
एष ऋग्वेदनामा तु देवो नारायणः स्वयम् ।
वह्निभूतो दहत्याशु पापान्युच्चारणादनु ।। २.७० ।।
एतस्य हृदये योऽयं दृष्ट आसीत् त्वयात्मजः ।
स यजुर्वेदरूपेण स्थितो ब्रह्मा महाबलः ।। २.७१ ।।
तस्याप्युरसि संविष्टो य एष शुचिरुज्ज्वलः ।
स सामवेदनामा तु रुद्ररूपी व्यवस्थितः ।
एष आदित्यवत् पापान्याशु नाशयते स्मृतः ।। २.७२ ।।
एते त्रयो महावेदा ब्रह्मन् देवास्त्रयः स्मृताः ।
एते वर्णा अकाराद्याः सवनान्यत्र वै द्विज ।। २.७३ ।।
एतत्सर्वं समासेन कथितं ते द्विजोत्तम ।
गृहाण वेदान् शास्त्राणि सर्वज्ञत्वं च नारद ।। २.७४ ।।
एतस्मिन् वेदसरसि स्नानं कुरु महाव्रत ।
कृते स्नानेऽन्यजन्मीयं येन स्मरसि सत्तम ।। २.७५ ।।
एवमुक्त्वा तिरोभावं गता कन्या नराधिप ।
अहं तत्र कृतस्नानस्त्वां दिदृक्षुरिहागतः ।। २.७६ ।।
।। इति श्रीवराहपुराणे भगवच्छास्त्रे द्वितीयोऽध्यायः ।। २ ।।