वराहपञ्चक

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
वराहपञ्चक
विष्णुस्तोत्राणि
[[लेखकः :|]]

प्रह्लादह्लादहेतुं सकलगुणगणं सच्चिदानन्दमात्रं
सौह्यासह्योग्रमूर्तिं सदभयमरिशङ्खौ रमां बिभ्रतं च।
अंहस्संहारदक्षं विधिभवविहगेन्द्रेन्द्रादिवन्द्यं
रक्षोवक्षोविदारोल्लसदमलदृशं नौमि लक्ष्मीनृसिंहम॥१॥

वामाङ्कस्थधराकराञ्जलिपुटप्रेमातिहृष्टान्तरं
सीमातीतगुणं फणीन्द्रफणगं श्रीमान्यपादांबुजम।
कामाद्याकरचक्रशङ्खसुवरोद्धामाभयोद्यत्करं
सामादीड्यवराहरूपममलं हे मानसेमं स्मर॥२॥

कोलाय लसदाकल्पजालाय वनमालिने।
नीलाय निजभक्तौघपालाय हरये नमः॥३॥

धात्रीं शुभगुणपात्रीमादाय अशेषविबुधमोदय।
शेषेतमिमदोषे धातुं हातुं च शंकिनं शंके॥४॥

नमोऽस्तु हरये युक्ति गिरये निर्जितारये।
समस्तगुरवे कल्पतरवे परवेदिनाम॥५॥

॥इति श्रीवादिराजयतिकृतं वराहपञ्चकं संपूर्णम॥

"https://sa.wikisource.org/w/index.php?title=वराहपञ्चक&oldid=32668" इत्यस्माद् प्रतिप्राप्तम्