लिङ्गपुराणम् - पूर्वभागः/अध्यायः ७२

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८

सूत उवाच।।
अथ रुद्रस्य देवस्य निर्मितो विश्वकर्मणा।।
सर्वलोकमयो दिव्यो रथो यत्नेन सादरम्।। ७२.१ ।।

सर्वभूतमयश्चैव सर्वदेवनमस्कृतः।।
सर्वदेवमयश्चैव सौवर्णः सर्वसंमतः।। ७२.२ ।।

रथांगं दक्षिणं सूर्यो वामांगं सोम एव च।।
दक्षिणं द्वादशारं हि षोडशारं तथोत्तरम्।। ७२.३ ।।

अरेषु तेषु विप्रेंद्राश्चादित्या द्वादशैव तु।।
शशिनः षोडशारेषु कला वामस्य सुव्रताः।। ७२.४ ।।

ऋक्षाणि च तदा तस्य वामस्यैव तु भूषणम्।।
नेम्यः षडृतवश्चैव तयोर्वै विप्रपुंगवाः।। ७२.५ ।।

पुष्करं चांतरिक्षं वै रथनीडश्च मंदरः।।
अस्ताद्रिरुदयाद्रिश्च उभौ तौ कूबरौ स्मृतौ।। ७२.६ ।।

अधिष्ठानं महामेरुराश्रयाः केसराचलाः।।
वेगः संवत्सरस्तस्य अयने चक्रसंगमौ।। ७२.७ ।।

मुहूर्ता बंधुरास्तस्य शम्याश्चैव कलाः स्मृताः।।
तस्य काष्ठाः स्मृता घोणा चाक्षदंडा क्षणाश्च वै।। ७२.८ ।।

निमेषाश्चानुकर्षाश्च ईषा चास्य लवाः स्मृताः।।
दायौर्वरूथं रथस्यास्य स्वर्गमो क्षावुभौ ध्वजौ।। ७२.९ ।।

धर्मो विरागो दंडोस्य यज्ञां दंडाश्रयाः स्मृताः।।
दक्षिणाः संधयस्तस्य लोहाः पंचाशदग्नयः।। ७२.१೦ ।।

युगांतकोटी तौ तस्य धर्मकामावुभौ स्मृतौ।।
ईषादंडस्तथाव्यक्तं बुद्धिस्तस्यैव नड्वलः।। ७२.११ ।।

कोणस्तथा ह्यहंकारो भूतानि च बलं स्मृतम्।।
इंद्रियाणि च तस्यैव भूषणानि समंततः।। ७२.१२ ।।

क्षद्धा च गतिरस्यैव वेदास्तस्य हयाः स्मृताः।।
पदानि भूषणान्येव षडंगान्युपभूषणम्।। ७२.१३ ।।

पुराणन्यायमीमांसाधर्मशास्त्राणि सुव्रताः।।
वालाश्रयाः पटाश्चैव सर्वलक्षणसंयुताः।। ७२.१४ ।।

मंत्रा घंटाः स्मृतास्तेषां वर्णाः पादास्तथाश्रमाः।।
अवच्छेदो ह्यनंतस्तु सहस्रफणभूषितः।। ७२.१५ ।।

दिशः पादा रथस्यास्य तथा चोपदिशश्च ह।।
पुष्कराद्याः पताकाश्च सौवर्णा रत्नभूषिताः।। ७२.१६ ।।

समुद्रास्तस्य चत्वारो रधकंबलिकाः स्मृताः।।
गंगाद्याः सरितः श्रेष्ठाः सर्वाभरणभूषिताः।। ७२.१७ ।।

चामरासक्तहस्ताग्राः सरावः स्त्रीरूपशोभिताः।।
तत्रतत्र कृतस्थानाः शोभयांचक्रिरे रथम्।। ७२.१८ ।।

आवहाद्यास्तथा सप्त सोपानं हैममुत्तमम्।।
सारथिर्भगवान्ब्रह्मा देवाभीषुधराः स्मृताः।। ७२.१९ ।।

प्रतोदो ब्रह्मणस्तस्य प्रणवो ब्रह्मदैवतम्।।
लोकालोका चलस्तस्य ससोपानः समंततः।। ७२.२೦ ।।

विषमश्च तदाबाह्यो मानसाद्रिः सुशोभनः।।
नासाः समंततस्तस्य सर्व एवाचलाः स्मृताः।। ७२.२१ ।।

तलाः कपोताः कापोताः सर्वे तलनिवासिनः।।
मेरुरेव महाछत्रं मंदरः पार्श्वडिंडिमः।। ७२.२२ ।।

शैलेंद्रः कार्मुकं चैव ज्या भुजंगाधिपः स्वयम्।।
कालरात्र्या तथैवेह तथेन्द्रधनुषा पुनः।। ७२.२३ ।।

घंटा सरस्वती देवी धनुषः श्रुतिरूपिणी।।
इषुर्विष्णुर्महातेजाः शल्यं सोमः शरस्य च।। ७२.२४ ।।

कालाग्निस्तच्छरस्यैव साक्षात्तीक्ष्णः सुदारुणः।।
अनीकं विषसंभूतं वायवो वाजकाः स्मृताः।। ७२.२५ ।।

एवं कृत्वा रथं दिव्यं कार्मुकं च शरं तथा।।
सारथिं जगतां चैव ब्रह्माणं प्रभुमीश्वरम्।। ७२.२६ ।।

आरुरोह रथं दिव्यं रणमंडनधृग्भवः।।
सर्वदेवगणैर्युक्तं कंपयन्निव रोहसी।। ७२.२७ ।।

ऋषिभिः स्तूयमानश्च वंद्यमानश्च वंदिभिः।।
उपनृत्यश्चाप्सरसां गणैर्नृत्यविशारदैः।। ७२.२८ ।।

सुशोभमानो वरदः संप्रेक्ष्यैव च सारथिम्।।
तस्मिन्नारोहति रथं कल्पितं लोकसंभृतम्।। ७२.२९ ।।

शिरोभिः पतिता भूमिं तुरगा वेदसंभवाः।।
अथाधस्ताद्रथस्यास्य भगवान् धरणीधरः।। ७२.३೦ ।।

वृषेन्द्ररूपी चोत्थाप्य स्थापयामास वै क्षणम्।।
क्षणांतरे वृषेंद्रोपि जानुभ्यामगमद्धराम्।। ७२.३१ ।।

अभीषुहस्तो भगवानुद्यम्य च हयान् विभुः।।
स्थापयामास देवस्य वचनाद्वै रथं शुभम्।। ७२.३२ ।।

ततोश्वांश्चोदयामास मनोमारुतरंहसः।।
पुराण्युद्दिश्य खस्थानि दानवानां तरस्विनाम्।। ७२.३३ ।।

अथाह भगवान् रुद्रो देवानालोक्य शंकरः।।
पशूनामाधिपत्यं मे दत्तं हन्मि ततोऽसुरान्।। ७२.३४ ।।

पृथक्पशुत्वं देवानां तथान्येषां सुरोत्तमाः।।
कल्पयित्वैव वध्यास्ते नान्यथा नैव सत्तमाः।। ७२.३५ ।।

इति श्रुत्वा वचः सर्वं देवदेवस्य धीमतः।।
विषादमगमन् सर्वे पशुत्वं प्रति शंकिताः।। ७२.३६ ।।

तेषां भावं ततो ज्ञात्वा देवस्तानिदमब्रवीत्।।
मा वोस्तु पशुभावेस्मिन् भयं विबुधसत्तमाः।। ७२.३७ ।।

श्रूयतां पशुभावस्य विमोक्षः क्रियतां च सः।।
यो वै पशुपतं दिव्यं चरिष्यति स मोक्ष्यति।। ७२.३८ ।।

पशुत्वादिति सत्यं च प्रतिज्ञातं समाहिताः।।
ये चाप्यन्ये चरिष्यंति व्रतं पाशुपतं मम।। ७२.३९ ।।

मोक्ष्यंति ते न संदेहः पशुत्वात्सुरसत्तमाः।।
नैष्ठिकं द्वादशाब्दंवा तदर्धं वर्षकत्रयम्।। ७२.४೦ ।।

शुश्रूषां कारयेद्यस्तु स पशुत्वाद्विमुच्यते।।
तस्मात्परमिदं दिव्यं चरिष्यथ सुरोत्तमाः।। ७२.४१ ।।

तथेति चाब्रुवन्देवाः शिवे लोकनमस्कृते।।
तस्माद्वै पशवः सर्वे देवासुरनराः प्रभोः।। ७२.४२ ।।

रुद्रः पशुपतिश्चैव पशुपाशविमोचकः।।
यः पशुस्तत्पशुत्वं च व्रतेनानेन संत्यजेत्।। ७२.४३ ।।

तत्कृत्वा न च पापीयानिति शास्त्रस्य निश्चयः।।
ततो विनायकः साक्षाद्बालोऽबालपराक्रमः।। ७२.४४ ।।

अपूजितस्तदा देवैः प्राह देवान्निवारयन्।।
श्रीविनायक उवाच।।
मामपूज्य जगत्यस्मिन् भक्ष्यभोज्यादिभिः शुभैः।। ७२.४५ ।।

कः पुमान्सिद्धिमाप्नोति देवो वा दानवोपि वा।।
ततस्तस्मिन् क्षणादेव देवकार्ये सुरेश्वराः।। ७२.४६ ।।

विघ्नं करिष्ये देवेश कथं कर्त्तुं समुद्यताः।।
ततः सेंद्राः सुराः सर्वे भीताः संपूज्य तं प्रभुम्।। ७२.४७ ।।

भक्ष्यभोज्यदिभिश्चैव उंडरैश्चैव मोदकैः।।
अब्रुवंस्ते गणेशानं निर्विघ्नं चास्तु नः सदा।। ७२.४८ ।।

भवोप्यनेकैः कुसुमैर्गणेशं भक्ष्यैश्च भोज्यैः सुरसैः सुगंधैः।।
आलिंग्य चाघ्राय सुतं तदानीमपूजयत्सर्वसुरेन्द्रमुख्यः।। ७२.४९ ।।

संपूज्य पूज्यं सह देवसंघैर्विनायकं नायकमीश्वराणाम्।।
गणेश्वरैरेव नगेंद्रधन्वा पुरत्रयं दग्धुमसौ जगाम।। ७२.५೦ ।।

तं देवदेवं सुरसिद्धसंघा महेश्वरं भूतगणाश्च सर्वे।।
गणेश्वरा नंदिमुखास्तदानीं स्ववाहनैरन्वयुरीशमीशाः।। ७२.५१ ।।

अग्रे सुराणां च गणेश्वराणां तदाथ नंदी गिरिराजकल्पम्।।
विमानमारुह्य पुरं प्रहर्तुं जगाम मृत्युं भगवानिवेशः।। ७२.५२ ।।

यान्तं तदानीं तु शिलादपुत्रमारुह्य नागेंद्रवृषाश्ववर्यान्।।
देवास्तदानीं गणपाश्च सर्वे गणा ययुः स्वायुधचिह्नहस्ताः।। ७२.५३ ।।

खगेंद्रमारुह्य नगेंद्रकल्पं खगध्वजो वामत एव शंभोः।।
जगाम जगतां हिताय पुरत्रयं दग्धुमलुप्तशक्तिः।। ७२.५४ ।।

तं सर्वदेवाः सुरलोकनाथं समंततश्चान्वयुरप्रमेयम्।।
सुरासुरेशं शितशक्तिटंकगदात्रिशूलासिवरायधैश्च।। ७२.५५ ।।

रराज मध्ये भगवान्सुराणां विवाहनो वारिजपत्रवर्णः।।
यथा सुमेरोः शिखराधिरूढः सहस्ररश्मिर्भगवान्सुतीक्ष्णः।। ७२.५६ ।।

सहस्रनेत्रः प्रथमः सुराणां गजेन्द्रमारुह्य च दक्षिणेऽस्य।।
जगाम रुद्रस्य पुरं निहंतुं यथोरगांस्तत्र तु वैनतेयः।। ७२.५७ ।।

तं सिद्धगंधर्वसुरेंद्रवीराः सुरेंद्रवृंदाधिपमिंद्रमीशम्।।
समंततस्तुष्टुवुरिष्टदं ते जयेति शक्रं वरपुष्पवृष्ट्या।। ७२.५८ ।।

तदा ह्यहल्योपपतिं सुरेशं जगत्पतिं देवपतिं दिविष्ठाः।।
प्रणेमुरालोक्य सहस्रनेत्रं सलीलमंबा तनयं यथेंद्रम्।। ७२.५९ ।।

यमपावकवित्तेशा वायुर्निर्ऋतिरेव च।।
अपां पतिस्तथेशानो भवं चानुसमागताः।। ७२.६೦ ।।

वीरभद्रो रणे भद्रो नैर्ऋत्यां वै रथस्य तु।।
वृषभेंद्रं समारुह्य रोमजैश्च समावृतः।। ७२.६१ ।।

सेवां चक्रे पुरं हंतुं देवदेवं त्रियंबकम्।।
महाकालो महातेजा महादेव इवापरः।। ७२.६२ ।।

वायव्यां सगणैः सार्धं सेवांचक्रे रथस्य तु।। ७२.६३ ।।

षण्मुखोपि सह सिद्धचारणैः सेनया च गिरिराज सन्निभः।।
देवनाथगणवृंदसंवृतो वारणेन च तथाग्निसंभवः।। ७२.६४ ।।

विघ्नं गणेशोप्यसुरेश्वराणां कृत्वा सुराणां भगवानविघ्नम्।।
विघ्नेश्वरो विघ्नगणैश्च सार्धं तं देशमीशानपदं जगाम।। ७२.६५ ।।

काली तदा कालनिशाप्रकाशं शूलं कपालाभरणा करेण।।
प्रकंपयंती च तदा सुरेंद्रान्महासुरासृङ्मधुपानमत्ता।। ७२.६६ ।।

मत्तेभगामी मदलोलनेत्रा मत्तैः पिशाचैश्च गणैश्च मत्तैः।।
मत्तेभचर्मांबरवोष्टितांगी ययौ पुरस्ताच्च गणेश्वरस्य।। ७२.६७ ।।

तां सिद्धगंधर्वपिशाचयक्षविद्याधराहींद्रसुरेन्द्रमुख्याः।।
प्रणेमुरुच्चैरभितुष्टुवुश्च जयेति देवीं हिमशैल पुत्रीम्।। ७२.६८ ।।

मातरः सुरवरारिसूदनाः सादरं सुरगणैः सुपूजिताः।।
मातरं ययुरथ स्ववाहनैः स्वैर्गणैर्ध्वजधरैः समंततः।। ७२.६९ ।।

दुर्गारूढमृगाधिपा दुरतिगा दोर्दंडवृंदैः शिवा
बिभ्राणांकुशशूलपाशपरशुं चक्रासिशंखायुधम्।।
प्रौढादित्यसहस्रसदृशैर्नेत्रैर्दहंती पथं
बालाबालपराक्रमा भगवती दैत्यान्प्रहर्तुं ययौ।। ७२.७೦ ।।

तं देवमीशं त्रिपुरं निहंतुं तदा तु देवेंद्ररविप्रकाशाः।।
गजैर्हयैः सिंहवरै रथैश्च वृषैर्ययुस्ते गणराजमुख्याः।। ७२.७१ ।।

हलैश्च फालैर्मुसलैर्भुशुंर्भुशुंडैर्गिरींद्रकूटैर्गिरिसन्निभास्ते।।
ययुः पुरस्ताद्धि महेश्वरस्य सुरेश्वरा भूतगणेश्वराश्च।। ७२.७२ ।।

तथेंद्रपद्मोद्भवविष्णुमुख्याः सुरा गणेशाश्च गणेशमीशम्।।
जयेति वाग्भिर्भगवंतमूचुः किरीटदत्तांजलयः समंतात्।। ७२.७३ ।।

ननृतुर्मुनयः सर्वे दंडहस्ता जटाधराः ।।
ववृषुः पुष्पवर्षाणि खेचराः सिद्धचारणाः।।
पुरत्रयं च विप्रेंद्राः प्राणदत्सर्वतस्तथा।। ७२.७४ ।।

गणेश्वरै र्देवगणैश्च भृंगी सहावृतः सर्वगणेंद्रवर्यः।।
जगाम योगी त्रिपुरं निहंतुं विमानमारुह्य यथा महेंद्रः।। ७२.७५ ।।

केशो विगतवासाश्च महाकेशो महाज्वरः।।
सोमवल्ली सवर्णश्च सोमपः सेनकस्तथा।। ७२.७६ ।।

सोमधृक् सूर्यवाचश्च सूर्यपेषणकस्तथा।।
सूर्याक्षः सूरिनामा च सुरः सुंदर एव च।। ७२.७७ ।।

प्रकृदः ककुदंतश्च कंपनश्च प्रकंपनः।।
इंद्रश्चेंद्रजयश्चैव महाभीर्भीमकस्तथा।। ७२.७८ ।।

शताक्षश्चैव पंचाक्षः सहस्राक्षो महोदरः।।
यमजिह्वः शताश्वश्च कण्ठनः कंठपूजनः।। ७२.७९ ।।

द्विशिखस्त्रिशिखश्चैव तथा पंचशिखो द्विजाः।।
मुंडोर्धमुंडो दीर्घश्च पिशाचास्यः पिनाकधृक्।। ७२.८೦ ।।

पिप्पलायतनश्चैव तथा ह्यंगारकाशनः।।
शिथिलः शिथिलास्यश्च अक्षपादो ह्यजः कुजः।। ७२.८१ ।।

अजवक्रो हयवक्रो गजवक्त्रोर्ध्ववक्रकः।।
इत्याद्याः परिवार्येशं लक्ष्यलक्षणवर्जिताः।। ७२.८२ ।।

वृंदशस्तं समावृत्य जग्मुः सोमं गणैर्वृताः।।
सहस्राणां सहस्राणि रुद्राणामूर्ध्वरेतसाम्।। ७२.८३ ।।

समावृत्य महादेवं देवदेवं महेश्वरम्।।
दग्धुं पुरत्रयं जग्मुः कोटिकोटिगणैर्वृताः।। ७२.८४ ।।

त्रयस्त्रिंशत्सुराश्चैव त्रयश्च त्रिशतास्तथा।।
त्रयश्च त्रिसहस्राणि जग्मुर्देवाः समंततः।। ७२.८५ ।।

मातरः सर्वलोकानां गणानां चैव मातरः।।
भूतानां मातरश्चैव जग्मुर्देवस्य पृष्ठतः।। ७२.८६ ।।

भाति मध्ये गणानां च रथमध्ये गणेश्वरः।।
नभस्यमलनक्षत्रे तारामध्य इवोडुराट्।। ७२.८७ ।।

रराज देवी देवस्य गिरिजा पार्श्वसंस्थिता।।
तदा प्रभावतो गौरी भवस्येव जगन्मयी।। ७२.८८ ।।

शुभावती तदा देवी पार्श्वसंस्था विभाति सा।।
चामरासक्तहस्ताग्रा सा हेमांबुजवर्णिका।। ७२.८९ ।।

अथ विभाति विभोर्विशदं वपुर्भसितभासितमंबिकया तया।।
सितमिवाभ्रमहो इहविद्युता नभसि देवपतेः परमेष्ठिनः।। ७२.९೦ ।।

भातींद्रधनुषाकाशं मेरुणा च यथा जगत्।।
हिरण्यधनुषा सौम्यं वपुः शंभोः शशिद्युति।। ७२.९१ ।।

सितातपत्रं रत्नांशुमिश्रितं परमेष्ठिनः।।
यथोदये शशांकस्य भात्यखंडं हि मंडलम्।। ७२.९२ ।।

सदुकूला शिवे रक्ता लंबिता भाति मालिका।।
छत्रांता रत्नजाकाशात्पतंतीव सरिद्वरा।। ७२.९३ ।।

अथ महेंद्रविरिंचिविभावसुप्रभृतिभिर्नतपादसरोरुहः।।
सह तदा च जगाम तयांबया सकललोकहिताय पुरत्रयम्।। ७२.९४ ।।

दग्धुं समर्थो मनसा क्षणेन चराचरं सर्वमिदं त्रिशूली।।
किमत्र दग्धुं त्रिपुरं पिनाकी स्वयं गतश्चात्र गणैश्च सार्धम्।। ७२.९५ ।।

रथेन किं चेषुवरेण तस्य गणैश्च किं देवगणैश्च शंभोः।।
पुरत्रयं दग्धुमलुप्तशक्तेः किमेतदित्याहुरजेंद्र मुख्याः।। ७२.९६ ।।

मन्वाम नूनं भगवान्पिनाकी लीलार्थमेतत्सकलं प्रवर्तुम्।।
व्यवस्थितश्चेति तथान्यथा चेदाडंबरेणास्य फलं किमन्यत्।। ७२.९७ ।।

पुरत्रयस्यास्य समीपवर्ती सुरेश्वरैर्नन्दिमुखैश्च नंदी।।
गणैर्गणेशस्तु रराज देव्या जगद्रथो मेरुरिवाष्टश्रृंगैः।। ७२.९८ ।।

अथ निरिक्ष्य सुरेश्वरमीश्वरं सगणमद्रिसुतासहितं तदा।।
त्रिपुररंगतलोपरि संस्थितः सुरगणोनुजगाम स्वयं तथा।। ७२.९९ ।।

जगत्त्रयं सर्वमिवापरं तत् पुरत्रयं तत्र विभाति सम्यक्।।
नरेश्वरैश्चैव गणैश्च देवैः सुरेतरैश्च त्रिविधैर्मुनींद्राः।। ७२.१೦೦ ।।

अथ सज्यं धनुः कृत्वा शर्वः संधाय तं शरम्।।
युक्त्वा पाशुपतास्त्रेण त्रिपुरं समचिंतयत्।। ७२.१೦१ ।।

तस्मिंस्थिते महादेवे रुद्रे विततकार्मुके।।
पुराणि तेन कालेन जग्मुरेकत्वमाशु वै।। ७२.१೦२ ।।

एकीभावं गते चैव त्रिपुरे समुपागते।।
बभूव तुमुलो हर्षो देवतानां महात्मनाम्।। ७२.१೦३ ।।

ततो देवगणाः सर्वे सिद्धाश्च परमर्षयः।।
जयेति वाचो मुमुचुः संस्तुवंतोष्टमूर्तिनम्।। ७२.१೦४ ।।

अथाह भगवान्ब्रह्मा भगनेत्रनिपातनम्।।
पुष्ययोगोपि संप्राप्ते लीलावशमुमापतिम्।। ७२.१೦५ ।।

स्थाने तव महादेव चेष्टेयं परमेश्वर।।
पूर्वदेवाश्च देवाश्च समास्तव यतः प्रभो।। ७२.१೦६ ।।

तथापि देवा धर्मिष्ठाः पूर्वदेवाश्च पापिनः।।
यतस्तस्माज्जगन्नाथ लीलां त्यक्तुमिहार्हसि।। ७२.१೦७ ।।

किं रथेन ध्वजेनेश तव दग्धुं पुरत्रयम्।।
इषुणा भूतसंघैश्च विष्णुना च मया प्रभो।। ७२.१೦८ ।।

पुष्ययोगे त्वनुप्राप्ते पुरं दग्धुमिहार्हसि।।
यावन्न यांति देवेश वियोगं तावदेव तु।। ७२.१೦९ ।।

दग्धुमर्हसि शीघ्रं त्वं त्रीण्येतानि पुराणि वै।।
अथ देवो महादेवः सर्वज्ञस्तदवैक्षत।। ७२.११೦ ।।

पुरत्रयं विरूपाक्षस्तत्क्षणाद्भस्म वै कृतम्।।
सोमश्च भगवान्विष्णुः कालाग्निर्वायुरेव च।। ७२.१११ ।।

शरे व्यवस्थिताः सर्वे देवमूचुः प्रणम्य तम्।।
दग्धमप्यथ देवेश वीक्षणेन पुरत्रयम्।। ७२.११२ ।।

अस्मद्धितार्थं देवेश शरं मोक्तुमिहार्हसि।।
अथ संमृज्य धनुपो ज्यां हसन् त्रिपुरार्दनः।। ७२.११३ ।।

मुमोच बाणं विप्रेंद्रा व्याकृष्याकर्णमीश्वरः।।
तत्क्षणात्त्रिपुरं दग्ध्वा त्रिपुरांतकरः शरः।। ७२.११४ ।।

देवदेवं समासाद्य नमस्कृत्वा व्यवस्थितः।।
रेजे पुरत्रयं दग्धं दैत्यकोटिशतैर्वृतम्।। ७२.११५ ।।

इषुणा तेन कल्पांते रुद्रेणेव जगत्त्रयम्।।
ये पूजयंति तत्रापि दैत्या रुद्रं सबांधवाः।। ७२.११६ ।।

गाणपत्यं तदा शंभोर्ययुः पूजाविधेर्बलात्।।
न किंचिदब्रुवन्देवाः सेंद्रोपेंद्रा गणेश्वराः।। ७२.११७ ।।

भयाद्देवं निरीक्ष्यैव देवीं हिमवतः सुताम्।।
दृष्ट्वा भीतं तदानीकं देवानां देवपुंगवः।। ७२.११८ ।।

किं चेत्याह तदा देवान्प्रणेमुस्तं समंततः।। ७२.११९ ।।

ववंदिरे नंदिनमिंदुभूषणं ववंदिरे पर्वतराजसंभवाम्।।
ववंदिरे चाद्रिसुतासुतं प्रभुं ववंदिरे देवगणा महेश्वरम्।। ७२.१२೦ ।।

तुष्टाव हृदये ब्रह्मा देवैः सह समाहितः।।
विष्णुना च भवं देवं त्रिपुरारातिमीश्वरम्।। ७२.१२१ ।।

श्रीपितामह उवाच।।
प्रसीद देवदेवेश प्रसीद परमेश्वर।।
प्रसीद जगतां नाथ प्रसीदानंददाव्यय।। ७२.१२२ ।।

पंचास्य रुद्ररुद्राय पंचाशत्कोटिमूर्तये।।
आत्मत्रयोपविष्टाय विद्यातत्त्वाय ते नमः।। ७२.१२३ ।।

शिवाय शिवतत्त्वाय अघोराय नमोनमः।।
अघोराष्टकतत्त्वाय द्वादशात्मस्वरूपिणे।। ७२.१२४ ।।

विद्युत्कोटिप्रतीकाशमष्टकाशं सुशोभनम्।।
रूपमास्थाय लोकेस्मिन् संस्थिताय शिवात्मने।। ७२.१२५ ।।

अग्निवर्णायरौद्राय अंबिकार्धशरीरिणे।।
धवलश्यामरक्तानां मुक्तिदायामराय च।। ७२.१२६ ।।

ज्येष्ठाय रुद्ररूपाय सोमाय वरदाय च।।
त्रिलोकाय त्रिदेवाय वषट्काराय वै नमः।। ७२.१२७ ।।

मध्ये गगनरूपाय गगनस्थाय ते नमः।।
अष्टक्षेत्राष्टरूपाय अष्टतत्त्वाय ते नमः।। ७३.१२८ ।।

चतुर्धा च चतुर्धाच चतुर्धा संस्थिताय च।।
पंचधा पंचधा चैव पंचमंत्रशरीरिणे।। ७२.१२९ ।।

चतुःषष्टिप्रकाराय अकाराय नमोनमः।।
द्वात्रिंशत्तत्वरूपाय उकाराय नमोनमः।। ७२.१३೦ ।।

षोडशात्मस्वरूपाय मकाराय नमोनमः।।
अष्टधात्मस्वरूपाय अर्धमात्रात्मने नमः।। ७२.१३१ ।।

ओंकाराय नमस्तुभ्यं चतुर्धा संस्थिताय च।।
गगनेशाय सहस्रशिरसे स्वर्गेशाय नमोनमः।। ७२.१३२ ।।

सप्तलोकाय पातालनरकेशाय वै नमः।।
अष्टक्षेत्राष्टरूपाय परात्परतराय च।। ७२.१३३ ।।

सहस्रशिरसे तुभ्यं सहस्राय च ते नमः।।
सहस्रपादयुक्ताय शर्वाय परमेष्ठिने।। ७२.१३४ ।।

नवात्मतत्त्वरूपाय नवाष्टात्मात्मशक्तये।।
पुनरष्टप्रकाशाय तथाष्टाष्टकमूर्तये।। ७२.१३५ ।।

चतुःषष्ट्यात्मतत्त्वाय पुनरष्टविधाय ते।।
गुणाष्टकवृतायैव गुणिने निर्गुणाय ते।। ७२.१३६ ।।

मूलस्ताय नमस्तुभ्यं शास्वतस्थानवासिने।।
नाभिमंडलसंस्थाय हृदि निस्स्वनकारिणे।। ७२.१३७ ।।

कंधरे च स्थितायैव तालुरंध्रस्थिताय च।।
श्रूमध्ये संस्थितायैव नादमध्ये स्थिताय च।। ७२.१३८ ।।

चंद्रबिबस्थितायैव शिवाय शिवरूपिणे।।
वह्निसोमार्करूपाय षट्त्रिंशच्छक्तिरूपिणे।। ७२.१३९ ।।

त्रिधा संवृत्य लोकान्वै प्रसुप्तभुजगात्मने।।
त्रिप्रकारं स्तितायैव त्रेताग्निमयरूपिणे।। ७२.१४೦ ।।

सदाशिवाय शांताय महेशाय पिनाकिने।।
सर्वज्ञाय शरण्याय सद्योजाताय वै नमः।। ७२.१४१ ।।

अघोराय नमस्तुभ्यं वामदेवाय ते नमः।।
तत्पुरुषाय नमोस्तु ईशानाय नमोनमः।। ७२.१४२ ।।

नमस्त्रिंशत्प्रकाशाय शांतातीताय वै नमः।।
अनंतेशाय सूक्ष्माय उत्तमाय नमोस्तु ते।। ७२.१४३ ।।

एकाक्षाय नमस्तुभ्यमेकरुद्राय ते नमः।।
नमस्त्रिमूर्तये तुभ्यं श्रीकंठाय शिखंडिने।। ७२.१४४ ।।

अनंतासनसंस्थाय अनंतायांतकारिणे।।
विमलाय विशालाय विमलांगाय ते नमः।। ७२.१४५ ।।

विमलासनसंस्थाय विमलार्थार्थरूपिणे।।
योगपीठांतरस्थाय योगिने योगदायिने।। ७२.१४६ ।।

योगिनां हृदि संस्थाय सदा नीवारशूकवत्।।
प्रत्याहाराय ते नित्यं प्रत्याहाररताय ते।। ७२.१४७ ।।

प्रत्याहाररतानां च प्रतिस्थानस्थिताय च।।
धारणायै नमस्तुभ्यं धारणाभिरताय ते।। ७२.१४८ ।।

धारणाभ्यासयुक्तानां पुरस्तात्संस्थिताय च।।
ध्यानाय ध्यानरूपाय ध्यानगम्याय ते नमः।। ७२.१४९ ।।

ध्येयाय ध्येयगम्याय ध्येयध्यानाय ते नमः।।
ध्येयानामपि ध्येयाय नमो ध्येयतमाय ते।। ७२.१५೦ ।।

समाधानाभिगम्याय समाधानाय ते नमः।।
समाधानरतानां तु निर्विकल्पार्थरूपिणे।। ७२.१५१ ।।

दग्ध्वोद्धृतं सर्वमिदं त्वयाद्य जगत्त्रयं रुद्र पुरुत्रयं हि।।
कस्तोतुमिच्छेत्कथमीदृशं त्वां स्तेष्येह तुष्टाय शिवाय तुभ्यम्।। ७२.१५२ ।।

भक्त्या च तुष्ट्याद्भुतदर्शनाच्च मर्त्या अमर्त्या अपि देवदेव।।
एते गणाः सिद्धगणैः प्रणामं कुर्वाति देवेश गणेश तुभ्यम्।। ७२.१५३ ।।

निरीक्षणादेव विभोसि दग्धुं पुरत्रयं चैव जगत्त्रयं च।।
लीलालसेनांबिकया क्षणेन दग्धं किलेषुश्च तदाथ मुक्तः।। ७२.१५४ ।।

कृतो रथश्चैषुवरश्च शुभ्रं शरासनं ते त्रिपुरक्षयाय।।
अनेकयत्नैश्च मयाथ तुभ्यं फलं न दृष्टं सुरसिद्धसंघैः।। ७२.१५५ ।।

रथो रथी देववरे हरिश्च रुद्रः स्वयं शक्रपितामहौ च।।
त्वमेव सर्वे भगवन् कथं तु स्तोष्ये ह्यतोष्यं प्रणिपत्य मूर्ध्ना।। ७२.१५६ ।।

अनंपाद स्त्वमनंतबाहुरनंतमूर्धांतकरः शिवश्च।।
अनंतमूर्तिः कथमीदृशं त्वां तेष्ये ह्यतोष्यं कथमीदृशं त्वाम्।। ७२.१५७ ।।

नमोनमः सर्वविदे शिवाय रुद्राय शर्वाय भवाय तुभ्यम्।।
स्तूलाय सूक्ष्माय सुसूक्ष्मसूक्ष्मसूक्ष्माय सूक्ष्मार्थविदे विधात्रे।। ७२.१५८ ।।

स्रष्ट्रे नमः सर्वसुरासुराणां भर्त्रे च हर्त्रे जगतां विधात्रे।।
नेत्रे सुराणामसुरेश्वराणां दात्रे प्रशास्त्रे मम सर्वशास्त्रे।। ७२.१५९ ।।

वेदांतवेद्याय सुनिर्मलाय वेदार्थविद्भिः सततं स्तुताय।।
वेदात्मरूपाय भवाय तुभ्यमंताय मध्याय सुमध्यमाय।। ७२.१६೦ ।।

आद्यन्तशून्याय च संस्थिताय तथा त्वशून्याय च लिंगिने च।।
अलिंगिने लिंगमयाय तुभ्यं लिगाय वेदादिमयाय साक्षात्।। ७२.१६१ ।।

रुद्राय मूर्धाननिकृंतनाय ममादि देवस्य च यज्ञमूर्तेः।।
विध्वांतभंगं मम कर्तुमीश दृष्ट्वैव भूमौ करजाग्रकोट्या।। ७२.१६२ ।।

अहो विचित्रं तव देवदेव विचेष्टितं सर्वसुरासुरेश।।
देहीव देवैः सह देवकार्यं करिष्यसे निर्गुणरूपतत्व।।७२.१६३।।

एकं स्थूलं सूक्ष्ममेकं सुसूक्ष्मं सूर्तामूर्तं मूर्तमेकं ह्यमूर्तम्।।
एकं दृष्टं वाङ्मयं चैकमीशं ध्येयं चैकं तत्त्वमत्राद्भुतं ते।। ७२.१६४ ।।

स्वप्ने दृष्टं यत्पदार्थं ह्यलक्ष्यं दृष्टं नूनं भाति मन्ये न चापि।।
मूर्तिर्नो वै देव मीशान देवैर्लक्ष्या यत्नैरप्यलक्ष्यं कथं तु।। ७२.१६५ ।।

दिव्यः क्व देवेश भवत्प्रभावो वयं क्व भक्तिः क्व च ते स्तुतिश्च।।
तथापि भक्त्या विलपंतमीश पितामहं मां भगवन्क्षमस्व।। ७२.१६६ ।।

सूत उवाच।।
य इमं शृणुयाद्द्विजोत्तमा भुवि देवं प्रणिपत्य वा पठेत्।।
स च मुंचति पापबंधनं भवभक्त्या पुरशासितुः स्तवम्।। ७२.१६७ ।।

श्रुत्वा च भक्त्या चतुराननेन स्तुतो हसञ्शैलसुतां निरीक्ष्य।।
स्तवं तदा प्राह महानुभावं महाभुजो मंदरश्रृंगवासी।। ७२.१६८ ।।

शिव उवाच।।
स्तवेनानेन तुष्टोस्मि तव भक्त्या च पद्मज।।
वरान् वरय भद्रं ते देवानां च यथेप्सितान्।। ७२.१६९ ।।

सूत उवाच।।
ततः प्रणम्य देवेशं भगवान्पद्मसंभवः।।
कृतांजलिपुटो भूत्वा प्राहेदं प्रीतमानसः।। ७२.१७೦ ।।

श्रीपितामह उवाच।।
भगवन्देवदेवेश त्रिपुरांतक शंकर।।
त्वयि भक्तिं परां मेऽद्य प्रसीद परमेश्वरम्।। ७२.१७१ ।।

देवानां चैव सर्वेषां त्वयी सर्वार्थदेश्वर।।
प्रसीद भक्तियोगेन सारथ्येन च सर्वदा।। ७२.१७२ ।।

जनार्दनोपि भगवान्नमस्कृत्य महेश्वरम्।।
कृतांजलिपुटो भूत्वा प्राह सांबं त्रियंबकम्।। ७२.१७३ ।।

वाहनत्वं तवेशान नित्यमीहे प्रसीद मे।।
त्वयि भक्तिं च देवेश देवदेव नमोस्तु ते।। ७२.१७४ ।।

सामर्थ्यं च सदा मह्यं भवंतं वोढुमीश्वरम्।।
सर्वज्ञत्वं च वरद सर्वगत्वं च शंकर।। ७२.१७५ ।।

सूत उवाच।।
तयोः श्रुत्वा महादेवो विज्ञप्तिं परमेश्वरः।।
सारथ्ये वाहनत्वे च कल्पयामास वै भवः।। ७२.१७६ ।।

दत्त्वा तस्मै ब्रह्मणे विष्णवे च दग्ध्वा दैत्यान्देवदेवो महात्मा।।
सार्धं देव्या नंदिना भूतसंघैरंतर्धानं कारयामास शर्वः।। ७२.१७७ ।।

ततस्तदा महेश्वरे गते रणाद्गणैः सह।।
सुरेश्वराः सुविस्मिता भवं प्रणम्य पार्वतीम्।। ७२.१७८ ।।

ययुश्च दुःखवर्जिताः स्ववाहनैर्दिवं ततः।।
सुरेश्वरा मुनीश्वरा गणेश्वराश्च भास्कराः।। ७२.१७९ ।।

त्रिपुरारेरिमं पुण्यं निर्मितं ब्रह्मणा पुरा।।
यः पठेच्छ्राद्धकाले वा दैवे कर्मणि च द्विजाः।। ७२.१८೦ ।।

श्रावयेद्वा द्विजान् भक्त्या ब्रह्मलोकं स गच्छति।।
मानसैर्वाचिकैः पापैस्तथा वै कायिकैः पुनः।। ७२.१८१ ।।

स्थूलैः सूक्ष्मै सुसूक्ष्मैश्च महापातकसंभवैः।।
पातकैश्च द्विजश्रेष्ठा उपपातकसंभवैः।। ७२.१८२ ।।

पापैश्च मुच्यते जंतुः श्रुत्वाऽध्यायमिमं शुभम्।।
शत्रवो नाशमायांति संग्रामे विजयीभवेत्।। ७२.१८३ ।।

सर्वरोगैर्न बाध्येत आपदो न स्पृशंति तम्।।
धनमायुर्यशो विद्यां प्रभावमतुलं लभेत्।। ७२.१८४ ।।

इति श्रीलिंगमहापुराणे पूर्वभागे त्रिपुरदाहे ब्रह्मस्तवो नाम द्विसप्तितमोऽध्यायः।। ७२ ।।