लिङ्गपुराणम् - उत्तरभागः/अध्यायः ३२

विकिस्रोतः तः
लिङ्गपुराणम् - उत्तरभागः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५

सनत्कुमार उवाच।।
जपहोमार्चनादानाभिषेकाद्यं च पूर्ववत्।।
सुवर्णमेदिनीदानं प्रवक्ष्यामि समासतः।। ३२.१ ।।

पूर्वोक्तदेशकाले तु कारयेन्मुनिभिः सह।।
लक्षणेन यथापूर्वं कुंडे वा मंडलेऽथ वा।। ३२.२ ।।

मेदिनीं कारयेद्दिव्यां सहस्रेणापि वा पुनः।।
एकहस्ता प्रकर्तव्या चतुरस्रा सुशोभना।। ३२.३ ।।

सप्तद्वीपसमुद्राद्यैः पर्वतैरभिसंवृता।।
सर्वतीर्थसमोपेता मध्ये मेरुसमन्विता।। ३२.४ ।।

अथवा मध्यतो द्वीपं नवखंडं प्रकल्पयेत्।।
पूर्ववन्निखिलं कृत्वा मंडले वेदिमध्यतः।। ३२.५ ।।

सप्तभागैकभागेन सहस्राद्विधिपूर्वकम्।।
शिवभक्ते प्रदातव्या दक्षिणा पूर्वचोदिता।। ३२.६ ।।

सहस्रकलशाद्यैश्च शंकरं पूजयेच्छिवम्।।
सुवर्णमेदिनीप्रोक्तं लिंगस्मिन्दानमुत्तमम्।। ३२.७ ।।

इति श्रीलिंगमहापुराणे उत्तरभागे सुवर्णमेदिनीनीदानं नाम द्वात्रिंशोऽध्यायः।। ३२ ।।