रामायणम्/अयोध्याकाण्डम्/सर्गः ८८

विकिस्रोतः तः
← सर्गः ८७ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८९ →
अष्टाशीतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥

तत् श्रुत्वा निपुणम् सर्वम् भरतः सह मन्त्रिभिः ।
इन्गुदी मूलम् आगम्य राम शय्याम् अवेक्ष्य ताम् ॥२-८८-१॥
अब्रवीद् जननीः सर्वा इह तेन महात्मना ।
शर्वरी शयिता भूमाउ इदम् अस्य विमर्दितम् ॥२-८८-२॥

महा भाग कुलीनेन महा भागेन धीमता ।
जातो दशरथेन ऊर्व्याम् न रामः स्वप्तुम् अर्हति ॥२-८८-३॥

अजिन उत्तर सम्स्तीर्णे वर आस्तरण सम्चये ।
शयित्वा पुरुष व्याघ्रः कथम् शेते मही तले ॥२-८८-४॥

प्रासाद अग्र विमानेषु वलभीषु च सर्वदा ।
हैम राजत भौमेषु वर आस्त्ररण शालिषु ॥२-८८-५॥
पुष्प सम्चय चित्रेषु चन्दन अगरु गन्धिषु ।
पाण्डुर अभ्र प्रकाशेषु शुक सम्घ रुतेषु च ॥२-८८-६॥
प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु ।
उषित्वा मेरुकल्पेषु कृतकाम्चनभित्तिषु ॥२-८८-७॥
गीत वादित्र निर्घोषैर् वर आभरण निह्स्वनैः ।
मृदन्ग वर शब्दैः च सततम् प्रतिबोधितः ॥२-८८-८॥
बन्दिभिर् वन्दितः काले बहुभिः सूत मागधैः ।
गाथाभिर् अनुरूपाभिः स्तुतिभिः च परम्तपः ॥२-८८-९॥

अश्रद्धेयम् इदम् लोके न सत्यम् प्रतिभाति मा ।
मुह्यते खलु मे भावः स्वप्नो अयम् इति मे मतिः ॥२-८८-१०॥

न नूनम् दैवतम् किम्चित् कालेन बलवत्तरम् ।
यत्र दाशरथी रामो भूमाउ एवम् शयीत सः ॥२-८८-११॥

विदेह राजस्य सुता सीता च प्रिय दर्शना ।
दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥२-८८-१२॥

इयम् शय्या मम भ्रातुर् इदम् हि परिवर्तितम् ।
स्थण्डिले कठिने सर्वम् गात्रैर् विमृदितम् तृणम् ॥२-८८-१३॥

मन्ये साभरणा सुप्ता सीता अस्मिन् शयने तदा ।
तत्र तत्र हि दृश्यन्ते सक्ताः कनक बिन्दवः ॥२-८८-१४॥

उत्तरीयम् इह आसक्तम् सुव्यक्तम् सीतया तदा ।
तथा ह्य् एते प्रकाशन्ते सक्ताः कौशेय तन्तवः ॥२-८८-१५॥

मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।
सुकुमारी सती दुह्खम् न विजानाति मैथिली ॥२-८८-१६॥

हा हन्तास्मि नृशम्सोऽहम् यत्सभार्यः कृतेमम ।
ईदृशीं राघवः शय्यामधिशेते ह्यानाथवत् ॥२-८८-१७॥

सार्वभौम कुले जातः सर्व लोक सुख आवहः ।
सर्व लोक प्रियः त्यक्त्वा राज्यम् प्रियम् अनुत्तमम् ॥२-८८-१८॥
कथम् इन्दीवर श्यामो रक्त अक्षः प्रिय दर्शनः ।
सुख भागी च दुह्ख अर्हः शयितो भुवि राघवः ॥२-८८-१९॥

धन्यः खलु महाभागो लक्ष्मणः शुभलक्षमणः ।
भ्रातरम् विषमे काले यो राममनुवर्तते ॥२-८८-२०॥

सिद्ध अर्था खलु वैदेही पतिम् या अनुगता वनम् ।
वयम् सम्शयिताः सर्वे हीनाः तेन महात्मना ॥२-८८-२१॥

अकर्ण धारा पृथिवी शून्या इव प्रतिभाति मा ।
गते दशरथे स्वर्गे रामे च अरण्यम् आश्रिते ॥२-८८-२२॥

न च प्रार्थयते कश्चिन् मनसा अपि वसुम्धराम् ।
वने अपि वसतः तस्य बाहु वीर्य अभिरक्षिताम् ॥२-८८-२३॥

शून्य सम्वरणा रक्षाम् अयन्त्रित हय द्विपाम् ।
अपावृत पुर द्वाराम् राज धानीम् अरक्षिताम् ॥२-८८-२४॥
अप्रहृष्ट बलाम् न्यूनाम् विषमस्थाम् अनावृताम् ।
शत्रवो न अभिमन्यन्ते भक्ष्यान् विष कृतान् इव ॥२-८८-२५॥

अद्य प्रभृति भूमौ तु शयिष्ये अहम् तृणेषु वा ।
फल मूल अशनो नित्यम् जटा चीराणि धारयन् ॥२-८८-२६॥

तस्य अर्थम् उत्तरम् कालम् निवत्स्यामि सुखम् वने ।
तम् प्रतिश्रवम् आमुच्य न अस्य मिथ्या भविष्यति ॥२-८८-२७॥

वसन्तम् भ्रातुर् अर्थाय शत्रुघ्नो मा अनुवत्स्यति ।
लक्ष्मणेन सह तु आर्यो अयोध्याम् पालयिष्यति ॥२-८८-२८॥

अभिषेक्ष्यन्ति काकुत्स्थम् अयोध्यायाम् द्विजातयः ।
अपि मे देवताः कुर्युर् इमम् सत्यम् मनो रथम् ।
प्रसाद्यमानः शिरसा मया स्वयम् ।
बहु प्रकारम् यदि न प्रपत्स्यते ॥२-८८-२९॥

ततोन्रुवत्सयामि चिराय राघवम् ।
वनेचरम् नह्रुति माम्रुपेक्षित्रुम् ॥२-८८-३०॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥२-८८॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र

संबंधित कड़ियाँ[सम्पाद्यताम्]

*रामायण **रामायण बालकाण्ड **रामायण अयोध्याकाण्ड **रामायण अरण्यकाण्ड **रामायण किष्किन्धाकाण्ड **रामायण सुन्दरकाण्ड **रामायण युद्धकाण्ड **रामायण उत्तरकाण्ड

बाहरी कडियाँ[सम्पाद्यताम्]