रामायणम्/अयोध्याकाण्डम्/सर्गः ८७

विकिस्रोतः तः
← सर्गः ८६ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ८८ →
सप्ताशीतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥

गुहस्य वचनम् श्रुत्वा भरतो भृशम् अप्रियम् ।
ध्यानम् जगाम तत्र एव यत्र तत् श्रुतम् अप्रियम् ॥२-८७-१॥

सुकुमारो महा सत्त्वः सिम्ह स्कन्धो महा भुजः ।
पुण्डरीक विशाल अक्षः तरुणः प्रिय दर्शनः ॥२-८७-२॥
प्रत्याश्वस्य मुहूर्तम् तु कालम् परम दुर्मनाः ।
पपात सहसा तोत्रैर् हृदि विद्ध इव द्विपः ॥२-८७-३॥

भरतम् मुर्च्Cइतम् द्रुष्ट्वा विवर्णवदनो गुहः ।
बभूव व्यथितस्तत्र भूमिकम्पे यथा द्रुमः ॥२-८७-४॥

तद् अवस्थम् तु भरतम् शत्रुघ्नो अनन्तर स्थितः ।
परिष्वज्य रुरोद उच्चैर् विसम्ज्नः शोक कर्शितः ॥२-८७-५॥

ततः सर्वाः समापेतुर् मातरो भरतस्य ताः ।
उपवास कृशा दीना भर्तृ व्यसन कर्शिताः ॥२-८७-६॥

ताः च तम् पतितम् भूमौ रुदन्त्यः पर्यवारयन् ।
कौसल्या तु अनुसृत्य एनम् दुर्मनाः परिषस्वजे ॥२-८७-७॥

वत्सला स्वम् यथा वत्सम् उपगूह्य तपस्विनी ।
परिपप्रग्च्Cअ भरतम् रुदन्ती शोक लालसा ॥२-८७-८॥

पुत्र व्याधिर् न ते कच्चित् शरीरम् परिबाधते ।
अद्य राज कुलस्य अस्य त्वद् अधीनम् हि जीवितम् ॥२-८७-९॥

त्वाम् दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते ।
वृत्ते दशरथे राज्नि नाथ एकः त्वम् अद्य नः ॥२-८७-१०॥

कच्चिन् न लक्ष्मणे पुत्र श्रुतम् ते किम्चिद् अप्रियम् ।
पुत्र वा ह्य् एकपुत्रायाः सह भार्ये वनम् गते ॥२-८७-११॥

स मुहूर्तम् समाश्वस्य रुदन्न् एव महा यशाः ।
कौसल्याम् परिसान्त्व्य इदम् गुहम् वचनम् अब्रवीत् ॥२-८७-१२॥

भ्राता मे क्व अवसद् रात्रिम् क्व सीता क्व च लक्ष्मणः ।
अस्वपत् शयने कस्मिन् किम् भुक्त्वा गुह शम्स मे ॥२-८७-१३॥

सो अब्रवीद् भरतम् पृष्टो निषाद अधिपतिर् गुहः ।
यद् विधम् प्रतिपेदे च रामे प्रिय हिते अतिथौ ॥२-८७-१४॥

अन्नम् उच्च अवचम् भक्ष्याः फलानि विविधानि च ।
रामाय अभ्यवहार अर्थम् बहु च उपहृतम् मया ॥२-८७-१५॥

तत् सर्वम् प्रत्यनुज्नासीद् रामः सत्य पराक्रमः ।
न हि तत् प्रत्यगृह्णात् स क्षत्र धर्मम् अनुस्मरन् ॥२-८७-१६॥

न ह्य् अस्माभिः प्रतिग्राह्यम् सखे देयम् तु सर्वदा ।
इति तेन वयम् राजन्न् अनुनीता महात्मना ॥२-८७-१७॥

लक्ष्मणेन समानीतम् पीत्वा वारि महा यशाः ।
औपवास्यम् तदा अकार्षीद् राघवः सह सीतया ॥२-८७-१८॥

ततः तु जल शेषेण लक्ष्मणो अप्य् अकरोत् तदा ।
वाग् यताः ते त्रयः सम्ध्याम् उपासत समाहिताः ॥२-८७-१९॥

सौमित्रिः तु ततः पश्चाद् अकरोत् स्वास्तरम् शुभम् ।
स्वयम् आनीय बर्हीम्षि क्षिप्रम् राघव कारणात् ॥२-८७-२०॥

तस्मिन् समाविशद् रामः स्वास्तरे सह सीतया ।
प्रक्षाल्य च तयोः पादाउ अपचक्राम लक्ष्मणः ॥२-८७-२१॥

एतत् तद् इन्गुदी मूलम् इदम् एव च तत् तृणम् ।
यस्मिन् रामः च सीता च रात्रिम् ताम् शयिताउ उभौ ॥२-८७-२२॥

नियम्य पृष्ठे तु तल अन्गुलित्रवान् ।
शरैः सुपूर्णाउ इषुधी परम् तपः ।
महद् धनुः सज्यम् उपोह्य लक्ष्मणो ।
निशाम् अतिष्ठत् परितो अस्य केवलम् ॥२-८७-२३॥

ततः तु अहम् च उत्तम बाण चापधृक् ।
स्थितो अभवम् तत्र स यत्र लक्ष्मणः ।
अतन्द्रिभिर् ज्नातिभिर् आत्त कार्मुकैर् ।
महा इन्द्र कल्पम् परिपालयमः तदा ॥२-८७-२४॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥२-८७॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र