रामायणम्/अयोध्याकाण्डम्/सर्गः ७८

विकिस्रोतः तः
← सर्गः ७७ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ७९ →
अष्टसप्ततितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥

अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः ।
भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥

गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः ।
स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥

बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ ।
किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥

पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ ।
उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥

इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे ।
प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥

लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती ।
विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥

मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी ।
बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥

ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् ।
गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥

यस्याः कृते वने रामः न्यस्त देहः च वः पिता ।
सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥

शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः ।
अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥

तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः ।
यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥

एवम् उक्ता च तेन आशु सखी जन समावृता ।
गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥

ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः ।
क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥

अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः ।
यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥

सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् ।
कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥

स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः ।
विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥

तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः ।
चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥

तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् ।
अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥

स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः ।
कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥

तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता ।
शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥

ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् ।
अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥

हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् ।
यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥

इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः ।
त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥

भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः ।
न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥

सा पाद मूले कैकेय्या मन्थरा निपपात ह ।
निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥

शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् ।
समीक्ष्य कुब्जाम् भरतस्य माता ।
शनैः समाश्वासयद् आर्त रूपाम् ।
क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।