रामायणम्/अयोध्याकाण्डम्/सर्गः ६१

विकिस्रोतः तः
← सर्गः ६० रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ६२ →
एकषष्ठितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२-६१॥

वनम् गते धर्म परे रामे रमयताम् वरे ।
कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥२-६१-१॥

यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः ।
सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥२-६१-२॥
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया ।
दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२-६१-३॥

सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता ।
कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२-६१-४॥

भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् ।
वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२-६१-५॥

गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता ।
कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२-६१-६॥

महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः ।
भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-७॥

पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् ।
कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥२-६१-८॥

वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः ।
अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥२-६१-९॥

यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः ।
निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-१०॥

यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।
जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-११॥

भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् ।
ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-१२॥

तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः ।
न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-१३॥

ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः ।
नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-१४॥

एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते ।
भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-१५॥

न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति ।
एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-१६॥

हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः ।
न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-१७॥

तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव ।
न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-१८॥

न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति ।
बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-१९॥

नैतस्य सहिता लोका भयम् कुर्युर्महामृधे ।
अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥२-६१-२०॥

नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः ।
युगान्त इव भूतानि सागरानपि निर्दहेत् ॥२-६१-२१॥

स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः ।
स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥२-६१-२२॥

द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः ।
यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥२-६१-२३॥

गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः ।
तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥२-६१-२४॥

तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः ।
न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२-६१-२५॥

हतम् त्वया राज्यम् इदम् सराष्ट्रम् ।
हतः तथा आत्मा सह मन्त्रिभिः च ।
हता सपुत्रा अस्मि हताः च पौराः ।
सुतः च भार्या च तव प्रहृष्टौ ॥२-६१-२६॥

इमाम् गिरम् दारुण शब्द सम्श्रिताम् ।
निशम्य राजा अपि मुमोह दुह्खितः ।
ततः स शोकम् प्रविवेश पार्थिवः ।
स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-२७॥


इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२-६१॥

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।