रामायणम्/अयोध्याकाण्डम्/सर्गः १०१

विकिस्रोतः तः
← सर्गः १०० रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १०२ →
एकोत्तरशततमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह । 
किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ।। २.१०१.१ ।। 

शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ । 
ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ।। २.१०१.२ ।। 

स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । 
अभिषेचय चात्मानं कुलस्यास्य भवाय न: ।। २.१०१.३ ।। 

राजानं मानुषं प्राहुर्देवत्वे स मतो मम । 
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ।। २.१०१.४ ।। 

केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । 
दिवमार्यो गतो राजा यायजूक: सतां मत: ।। २.१०१.५ ।। 

निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । 
दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ।। २.१०१.६ ।। 

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: । 
ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ।। २.१०१.७ ।। 

प्रियेण खलु दत्तं हि पितृलोकेषु राघव । 
अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ।। २.१०१.८ ।। 

त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । 
त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ।। २.१०१.९ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग: ।। १०१ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र