राघवाष्टकम्

विकिस्रोतः तः
राघवाष्टकम्
रामस्तोत्राणि
[[लेखकः :|]]

राघवं करुणाकरं मुनिसेवितं सुरवन्दितं
      जानकीवदनारविन्ददिवाकरं गुणभाजनम् ।
वालिसूनुहितैषिणं हनुमत्प्रियं कमलेक्षणं
      यातुधानभयंकरं प्रणमामि राघवकुञ्जरम् ॥ १॥

मैथिलीकुचभूषणामलनीलमौक्तिकमीश्वरं
      रावणानुजपालनं रघुपुङ्गवं मम दैवतम् ।
नागरीवनिताननांबुजबोधनीयकलेवरं
      सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ २॥

हेमकुण्डलमण्डितामलकण्ठदेशमरिन्दमं
      शातकुंभमयूरनेत्रविभूषणेनविभूषितम् ।
चारुनूपुरहारकौस्तुभकर्णभूषणभूषितं
      भानुवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ ३॥

दण्डकाख्यवने रतामरसिद्धयोगिगणाश्रयं
      शिष्टपालनतत्परं धृतिशालिपार्थकृतस्तुतिम् ।
कुंभकर्णभुजाभुजंगविकर्तने सुविशारदं
      लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम् ॥ ४॥

केतकीकरवीरजातिसुगन्धिमाल्यसुशोभितं
      श्रीधरं मिथिलात्मजाकुचकुंकुमारुणवक्षसम् ।
देवदेवमशेषभूतमनोहरं जगतां पतिं
      दासभूतभयापहं प्रणमामि राघवकुञ्जरम् ॥ ५॥

यागदानसमाधिहोमजपादिकर्मकरैर्द्विजैः
       वेदपारगतैरहर्निशमादरेण सुपूजितम् ।
ताटकावधहेतुमंगततातवालिनिषूदनं
      पैतृउकोदितपालकं प्रणमामि राघवकुञ्जरम् ॥ ६॥

लीलया खरदूषणादिनिशाचराशुविनाशनं
      रावणान्तकमच्युतं हरियूथकोटिगणाश्रयम् ।
नीरजाननमंबुजांघ्रियुगं हरिं भुवनाश्रयं
      देवकार्यविवक्षणं प्रणमामि राघवकुञ्जरम् ॥ ७॥

कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं
      चारुहासमनाथबन्धुमशेषलोकनिवासिनम् ।
वासवादिसुरारिरावण्शासनं च परांगतिं
      नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम् ॥ ८॥

राघवाष्टकमिष्टसिद्धिदमच्युताश्रयसाधकं
      मुक्तिभुक्तिफलप्रदं धनधान्यसिद्धिविवर्धनम् ।
रामचन्द्रकृपाकटाक्षदमादरेण सदा जपेत्
      रामचन्द्रपदांबुजद्वयसन्ततार्पितमानसः ॥ ९॥

राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते
      रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते ।
देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते
      वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तु ते ॥ १०॥

      ॥ इति श्रीराघवाष्टकं संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=राघवाष्टकम्&oldid=32595" इत्यस्माद् प्रतिप्राप्तम्