याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/अस्वामिविक्रयप्रकरणम्

विकिस्रोतः तः

स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते ।
हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः । । २.१६८ । ।

नष्टापहृतं आसाद्य हर्तारं ग्राहयेन्नरम् ।
देशकालातिपत्तौ च गृहीत्वा स्वयं अर्पयेत् । । २.१६९ । ।

विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् ।
क्रेता मूल्यं अवाप्नोति तस्माद्यस्तस्य विक्रयी । । २.१७० । ।

आगमेनोपभोगेन नष्टं भाव्यं अतोऽन्यथा ।
पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते । । २.१७१ । ।

हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् । । २.१७२ । ।

शौल्किकैः स्थानपालैर्वा नष्टापहृतं आहृतम् ।
अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः । । २.१७३ । ।

पणानेकशफे दद्याच्चतुरः पञ्च मानुषे ।
महिषोष्ट्रगवां द्वौ द्वौ पादं पादं अजाविके । । २.१७४ । ।