याज्ञवल्क्यस्मृतिः/आचाराध्यायः/ग्रहशान्तिप्रकरणम्

विकिस्रोतः तः
← गणपतिकल्पप्रकरणम् याज्ञवल्क्यस्मृतिः
ग्रहशान्तिप्रकरणम्
याज्ञवल्क्यः
राजधर्मप्रकरणम् →
आचाराध्यायस्य प्रकरणानि
  1. उपोद्घातप्रकरणम्
  2. ब्रह्मचारिप्रकरणम्
  3. विवाहप्रकरणम्
  4. वर्णजातिविवेकप्रकरणम्
  5. गृहस्थधर्मप्रकरणम्
  6. स्नातकधर्मप्रकरणम्
  7. भक्ष्याभक्ष्यप्रकरणम्
  8. द्रव्यशुद्धिप्रकरणम्
  9. दानप्रकरणम्
  10. श्राद्धप्रकरणम्
  11. गणपतिकल्पप्रकरणम्
  12. ग्रहशान्तिप्रकरणम्
  13. राजधर्मप्रकरणम्

श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि । । १.२९५ । ।

सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः ।
शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः । । १.२९६ । ।

ताम्रकात्स्फटिकाद्रक्त चन्दनात्स्वर्णकादुभौ ।
राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् । । १.२९७ । ।

स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा ।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च । । १.२९८ । ।

गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः ।
कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् । । १.२९९ । ।

आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः । । १.३०० । ।

बृहस्पतेऽति यदर्यस्तथैवान्नात्परिस्रुतः ।
शं नो देवीस्तथा काण्डात्केतुं कृण्वन्निमांस्तथा । । १.३०१ । ।

अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः ।
उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् । । १.३०२ । ।

एकैकस्य त्वष्टशतं अष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः । । १.३०३ । ।

गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ।
दध्योदनं हविश्चूर्णं मांसं चित्रान्नं एव च । । १.३०४ । ।

दद्याद्ग्रहक्रमादेवं द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् । । १.३०५ । ।

धेनुः शङ्खस्तथानड्वान्हेम वासो हयः क्रमात् ।
कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः । । १.३०६ । ।

यश्च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ । । १.३०७ । ।

ग्रहाधीना नरेन्द्राणां उच्छ्रायाः पतनानि च ।
भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः । । १.३०८ । ।

ग्रहाणां इदं आतिथ्यं कुर्यात्संवत्सरादपि ।
आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् । । १.३०८आ । ।