मत्स्यपुराणम्/अध्यायः २५४

विकिस्रोतः तः
मत्स्यपुराणम्
अध्यायः १
अध्यायः २
अध्यायः ३
अध्यायः ४
अध्यायः ५
अध्यायः ६
अध्यायः ७
अध्यायः ८
अध्यायः ९
अध्यायः १०
अध्यायः ११
अध्यायः १२
अध्यायः १३
अध्यायः १४
अध्यायः १५
अध्यायः १६
अध्यायः १७
अध्यायः १८
अध्यायः १९
अध्यायः २०
अध्यायः २१
अध्यायः २२
अध्यायः २३
अध्यायः २४
अध्यायः २५
अध्यायः २६
अध्यायः २७
अध्यायः २८
अध्यायः २९
अध्यायः ३०
अध्यायः ३१
अध्यायः ३२
अध्यायः ३३
अध्यायः ३४
अध्यायः ३५
अध्यायः ३६
अध्यायः ३७
अध्यायः ३८
अध्यायः ३९
अध्यायः ४०
अध्यायः ४१
अध्यायः ४२
अध्यायः ४३
अध्यायः ४४
अध्यायः ४५
अध्यायः ४६
अध्यायः ४७
अध्यायः ४८
अध्यायः ४९
अध्यायः ५०
अध्यायः ५१
अध्यायः ५२
अध्यायः ५३
अध्यायः ५४
अध्यायः ५५
अध्यायः ५६
अध्यायः ५७
अध्यायः ५८
अध्यायः ५९
अध्यायः ६०
अध्यायः ६१
अध्यायः ६२
अध्यायः ६३
अध्यायः ६४
अध्यायः ६५
अध्यायः ६६
अध्यायः ६७
अध्यायः ६८
अध्यायः ६९
अध्यायः ७०
अध्यायः ७१
अध्यायः ७२
अध्यायः ७३
अध्यायः ७४
अध्यायः ७५
अध्यायः ७६
अध्यायः ७७
अध्यायः ७८
अध्यायः ७९
अध्यायः ८०
अध्यायः ८१
अध्यायः ८२
अध्यायः ८३
अध्यायः ८४
अध्यायः ८५
अध्यायः ८६
अध्यायः ८७
अध्यायः ८८
अध्यायः ८९
अध्यायः ९०
अध्यायः ९१
अध्यायः ९२
अध्यायः ९३
अध्यायः ९४
अध्यायः ९५
अध्यायः ९६
अध्यायः ९७
अध्यायः ९८
अध्यायः ९९
अध्यायः १००
अध्यायः १०१
अध्यायः १०२
अध्यायः १०३
अध्यायः १०४
अध्यायः १०५
अध्यायः १०६
अध्यायः १०७
अध्यायः १०८
अध्यायः १०९
अध्यायः ११०
अध्यायः १११
अध्यायः ११२
अध्यायः ११३
अध्यायः ११४
अध्यायः ११५
अध्यायः ११६
अध्यायः ११७
अध्यायः ११८
अध्यायः ११९
अध्यायः १२०
अध्यायः १२१
अध्यायः १२२
अध्यायः १२३
अध्यायः १२४
अध्यायः १२५
अध्यायः १२६
अध्यायः १२७
अध्यायः १२८
अध्यायः १२९
अध्यायः १३०
अध्यायः १३१
अध्यायः १३२
अध्यायः १३३
अध्यायः १३४
अध्यायः १३५
अध्यायः १३६
अध्यायः १३७
अध्यायः १३८
अध्यायः १३९
अध्यायः १४०
अध्यायः १४१
अध्यायः १४२
अध्यायः १४३
अध्यायः १४४
अध्यायः १४५
अध्यायः १४६
अध्यायः १४७
अध्यायः १४८
अध्यायः १४९
अध्यायः १५०
अध्यायः १५१
अध्यायः १५२
अध्यायः १५३
अध्यायः १५४
अध्यायः १५५
अध्यायः १५६
अध्यायः १५७
अध्यायः १५८
अध्यायः १५९
अध्यायः १६०
अध्यायः १६१
अध्यायः १६२
अध्यायः १६३
अध्यायः १६४
अध्यायः १६५
अध्यायः १६६
अध्यायः १६७
अध्यायः १६८
अध्यायः १६९
अध्यायः १७०
अध्यायः १७१
अध्यायः १७२
अध्यायः १७३
अध्यायः १७४
अध्यायः १७५
अध्यायः १७६
अध्यायः १७७
अध्यायः १७८
अध्यायः १७९
अध्यायः १८०
अध्यायः १८१
अध्यायः १८२
अध्यायः १८३
अध्यायः १८४
अध्यायः १८५
अध्यायः १८६
अध्यायः १८७
अध्यायः १८८
अध्यायः १८९
अध्यायः १९०
अध्यायः १९१
अध्यायः १९२
अध्यायः १९३
अध्यायः १९४
अध्यायः १९५
अध्यायः १९६
अध्यायः १९७
अध्यायः १९८
अध्यायः १९९
अध्यायः २००
अध्यायः २०१
अध्यायः २०२
अध्यायः २०३
अध्यायः २०४
अध्यायः २०५
अध्यायः २०६
अध्यायः २०७
अध्यायः २०८
अध्यायः २०९
अध्यायः २१०
अध्यायः २११
अध्यायः २१२
अध्यायः २१३
अध्यायः २१४
अध्यायः २१५
अध्यायः २१६
अध्यायः २१७
अध्यायः २१८
अध्यायः २१९
अध्यायः २२०
अध्यायः २२१
अध्यायः २२२
अध्यायः २२३
अध्यायः २२४
अध्यायः २२५
अध्यायः २२६
अध्यायः २२७
अध्यायः २२८
अध्यायः २२९
अध्यायः २३०
अध्यायः २३१
अध्यायः २३२
अध्यायः २३३
अध्यायः २३४
अध्यायः २३५
अध्यायः २३६
अध्यायः २३७
अध्यायः २३८
अध्यायः २३९
अध्यायः २४०
अध्यायः २४१
अध्यायः २४२
अध्यायः २४३
अध्यायः २४४
अध्यायः २४५
अध्यायः २४६
अध्यायः २४७
अध्यायः २४८
अध्यायः २४९
अध्यायः २५०
अध्यायः २५१
अध्यायः २५२
अध्यायः २५३
अध्यायः २५४
अध्यायः २५५
अध्यायः २५६
अध्यायः २५७
अध्यायः २५८
अध्यायः २५९
अध्यायः २६०
अध्यायः २६१
अध्यायः २६२
अध्यायः २६३
अध्यायः २६४
अध्यायः २६५
अध्यायः २६६
अध्यायः २६७
अध्यायः २६८
अध्यायः २६९
अध्यायः २७०
अध्यायः २७१
अध्यायः २७२
अध्यायः २७३
अध्यायः २७४
अध्यायः २७५
अध्यायः २७६
अध्यायः २७७
अध्यायः २७८
अध्यायः २७९
अध्यायः २८०
अध्यायः २८१
अध्यायः २८२
अध्यायः २८३
अध्यायः २८४
अध्यायः २८५
अध्यायः २८६
अध्यायः २८७
अध्यायः २८८
अध्यायः २८९
अध्यायः २९०
अध्यायः २९१ 








भवननिर्माणवर्णनम्।

सूत उवाच।
चतुः शालं प्रवक्ष्यामि स्वरूपन्नामतस्तथा।
चतुः शालञ्चतुर्द्वारैरलिन्दैः सर्वतोमुखम् ।। २५४.१

नाम्ना तत् सर्वतो भद्रं शुभं देवनृपालये।
पश्चिमद्वारहीनञ्च नन्द्यावर्तः प्रचक्षते ।। २५४.२

दक्षिणद्वारहीनन्तु वर्द्धमानमुपाहृतम्।
पूर्वद्वारविहीनं नत्स्वस्तिकं नाम विश्रुतम् ।। २५४.३

रुचकं चोत्तरद्वारविहीनं तत्प्रचक्षते।
सौम्यशाला विहीनं यत्त्रिशालं धान्यकञ्च तत् ।। २५४.४

क्षेमवृद्धिकरं नॄणां बहुपुत्रफलप्रदम्।
शालया पूर्वया हीनं सुक्षेत्रमिति विश्रुतम् ।। २५४.५

धन्यं यशस्यमायुष्यं शोकमोह विनाशनम्।
शालया याम्यया हीनं यद्विशालं तु शालया ।। २५४.६

कुलक्षयकरं नॄणां सर्वव्याधिविनाशनम्।
हीनं पश्चिमया यत्तु पक्षघ्नं नाम तत्पुनः ।। २५४.७

मित्र बन्धून् सुतान् हन्त तथा सर्वभयापहम्।
याम्यापराभ्यां शालाभ्यां धनधान्यफलप्रदम् ।। २५४.८

क्षेमवृद्धिकरं नॄणां तथा पुत्र फलप्रदम्।
यम सूर्यञ्च विज्ञेयं पश्चिमोत्तरसालिकम् ।। २५४.९

राजाग्निभयदं नॄणां कुलक्षयकरं च यत्।
उदक्पूर्वे तु शालेहं दण्डाख्ये यत्र तद्भवेत् ।। २५४.१०

अकालमृत्युभयदं परचक्रभयावहम्।
धनाख्यं पूर्वयाम्याभ्यां शालाभ्यां यद्विशालकम्।। २५४.११

तच्छस्त्रभयदं नॄणां पराभवभयावहम्।
चुल्लीपूर्वा पराभ्यां तु साभवेन्मृत्युसूचनी ।। २५४.१२

वैधव्यदायकं स्त्रीणामनेकभयकारकम्।
कार्यमुत्तरयाम्याभ्यां शालाभ्यां भयदं नृणाम् ।। २४३.१३

सिद्धार्थवज्रवर्ज्याणि विशालानि सदा बुधैः।
अथातः संप्रवक्ष्यामि भवनं पृथिवीपतेः ।। २५४.१४

पञ्चप्रकारं तत्प्रोक्तमुत्तमादि विभेदतः।
अष्टोत्तरं हस्तशतं विस्तरश्चोत्तमो मतः ।। २५४.१५

चतुर्ष्वन्येषु विस्तारो हीयते चाष्टभिः करैः।
चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते ।। २५४.१६

युवराजस्य वक्ष्यामि तथा भवनपञ्चकम्।
षड्भिः षड़्भिस्तथाशीति हीयते तत्र विस्तरात् ।। २५४.१७

त्र्यंशेन चाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते।
सेनापतेः प्रवक्ष्यामि तथा भवनपञ्चकम् ।। २५४.१८

चतुः षष्टिस्तु विस्तारात् षड्भिः षड्भिस्तु हीयते।
पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागेनाधिकं भवेत् ।। २५४.१९

मन्त्रिणामथ वक्ष्यामि तथा भवनपञ्चकम्।
चतुश्चतुभिर्हीना स्यात् करषष्टिः प्रविस्तरे ।। २५४.२०

अष्टांशेनाधिकं दैर्घ्यं पञ्चस्वपि निगद्यते।
सामन्तामात्यलोकानां वक्ष्ये भवनपञ्चकम् ।। २५४.२१

चत्वारिंशत्तथाष्टौ च चतुर्भिर्हीयते क्रमात्।
चतुर्थांशाधिकं दैर्घ्यं पञ्चस्वेतेषु शस्यते ।। २५४.२२

शिल्पिनां कञ्चुकीनाञ्च वेश्यानां गृहपञ्चकम् ।
अष्टाविंशत् कराणान्तु विहिनं विस्तरे क्रमात् ।। २५४.२३

द्विगुणं दैर्घ्यमेवोक्तं मध्यमेष्वेवमेव तत्।
दूतीकर्मान्तिकादीनां वक्ष्ये भवनपञ्चकम् ।। २५४.२४

चतुर्थांशाधिकं दैर्घ्यं विस्तारो द्वादशैव तु।
अर्धार्धकरहानिः स्याद्विस्तारात् पञ्चशः क्रमात् ।। २५४.२५

दैवज्ञगुरुवैद्यानां सभास्तारपुरोधसाम्।
तेषामपि प्रवक्ष्यामि तथा भवन पञ्चकम् ।। २५४.२६

चत्वारिंशत्तु विस्ताराच्चतुर्भिर्हीयते क्रमात्।
पञ्चस्वेतेषु दैर्घ्यञ्च षड्भागे नाधिकं भवेत् ।। २५४.२७

चतुर्वर्णस्य वक्ष्यामि सामान्यं गृहपञ्चकम्।
द्वात्रिंशति कारणान्तु चतुर्भिर्हीयते क्रमात् ।। २५४.२८

आषोड़शादितिपरं नूनमन्तेवसायिनाम्।
दशांशेनाष्टभागेन त्रिभागेनाथ पादिकम् ।। २५४.२९

अधिकं दैर्घ्यमित्याहु ब्राह्मणादेः प्रशस्यते।
सेनापतेर्नृपस्यापि गृहयोरन्तरेण तु ।। २५४.३०

नृपवासगृहं कार्य्यं भाण्डागारन्तथैव च।
सेनापतेर्गृहस्यापि चातुर्वर्ण्यस्य चान्तरे ।।
वासाय च गृहं कार्यं राजपूज्येषु सर्वदा ।। २५४.३१

अन्तरप्रभवानाञ्च स्वपितुर्गृहमिष्यते।
तथा हस्तशतादर्द्धं गदितं वनवासिनाम् ।। २५४.३२

सेनापतेर्नृपस्यापि सप्तत्यासहितेऽन्विते।
चतुर्दश हृते व्यासे शालान्यासः प्रकीर्तितः ।। २५४.३३

पञ्चत्रिंशान्विते तस्मिन्नलिन्दः समुदाहृतः।
तथा षट्त्रिंशद्धस्ता तु सप्ताङ्गुलसमन्विता ।। २५४.३४

विप्रस्य महतीशाला न दैर्घ्यं परतो भवेत्।
दशाङ्गलाधिका तद्वत् क्षत्रियस्य न विद्यते ।। २५४.३५

पञ्चत्रिंशत्कारवैश्ये अङ्गुलानि त्रयोदश।
तावत्करैव शूद्रस्य युतापञ्च दशाङ्गुलैः ।। २५४.३६

शालायास्तु त्रिभागेन यस्याग्रे वीथिका भवेत् ।
सोष्णीषं नाम तद्वास्तु पश्चाच्छ्रेयोच्छ्रयं भवेत् ।। २५४.३७

पार्श्वयोर्वीथिका यत्र सावष्टम्भन्तदुच्यते।
समन्ताद्वीथिका यत्र सुस्थितं तदिहोच्यते ।। २५४.३८

शुभदं सर्वमेतत्स्याच्चातुर्वर्णे चतुर्विधम्।
विस्तरात् षोड़शो भागस्तथा हस्तचतुष्टयम् ।। २५४.३९

प्रथमो भूमिकोच्छ्राय उपरिष्टात् प्रहीयते।
द्वादशांशेन सर्वासु भूमिकासु तथोच्छ्रयः ।। २५४.४०

पक्केष्टकाभवेद्भित्तिः षोडशांशेन विस्तरात्।
दारवेरविकल्पास्यात्तथा मृण्मयभित्तिका ।। २५४.४१

गर्भमानेन मानन्तु सर्ववास्तुषु शस्यते।
गृहव्यासस्य पञ्चाशदष्टादशभिरङ्गुलैः ।। २५४.४२

संयुतो द्वारविष्कम्भो द्विगुणश्चोच्छ्रयो भवेत्।
द्वारशाखा सुबाहुल्यमुच्छ्राय करसम्मितैः ।। २५४.४३

अङ्गुलैः सर्ववास्तूनां पृथुत्वं शस्यते बुधैः।
उदुम्बरोत्तमागञ्च तदर्धार्धं प्रविस्तरात् ।। २५४.४४