भृगुसंहिता/षड्विंशोऽध्यायः

विकिस्रोतः तः
← पञ्चविंशोऽध्यायः भृगुसंहिता
षड्विंशोऽध्यायः
[[लेखकः :|]]
सप्तविंशोऽध्यायः →

अथ षड्विंशोऽध्यायः
प्रायश्चित्तम्

अतःपरं प्रवक्ष्यामि भूपरीक्षादिनिष्कृतिं ।
न्यूनेऽतिरिक्ते व्याघाते प्रायश्चित्तं समाचरेथ् ।। २६.१ ।।

प्रायोदोषस्समुद्दिष्टश्चित्तं तस्य निवारणं ।
प्रायश्चित्तं समाख्यातं कुर्यात्कर्मसमृद्धये ।। २६.२ ।।

प्रायश्चित्तमकुर्वाणस्सति दोषे विनश्यति ।
तस्मात्सर्मप्रयत्नेन कुर्याद्यत्नेन निष्कृतिं ।। २६.३ ।।

आलयस्य च निर्माणं पूजाद्यास्तत्र याःक्रियाः ।
अस्माच्छास्त्रादतिक्रम्य निष्फलाःप्रभवन्तिहि ।। २६.४ ।।

तद्दोषशमनायैव महाशान्तिपुरस्सरं ।
सर्वाःक्रियाःक्रमेणैव पुनश्शास्त्रोक्तवच्चरेथ् ।। २६.५ ।।

यच्छास्त्रविधिमुत्सृज्य क्रियते कामकारतः ।
नोक्तं दद्यात्फलं कर्म प्रत्युतानर्थदं भवेथ् ।। २६.६ ।।

शिल्पं च ज्योतिषं वास्तु तदऽन्ये चागमाः परे ।
तावता हि प्रमाणं स्याद्यावदेतेन नान्तरं ।। २६.७ ।।

वैखानसमिदं शास्त्र मन्यशास्त्रानपेक्षितं ।
प्रणिवायाब्जजः पूर्वं सर्वशास्त्रार्थसंग्रहं ।। २६.८ ।।

मोहादज्ञानतो वापि विचिकित्सापदेषु यः ।
शास्त्रान्त रानुरोधेन शास्त्रमेतद्विमानयेथ् ।। २६.९ ।।

स याति नरकं घोरं यावदाभूतसंप्लवं ।
तस्मान्निष्कास्य तं मूढं शास्त्रोक्तं सम्यगाचरेथ् ।। २६.१० ।।

यदागच्छेद्बहिर्द्वारं भूमिं सम्यक्परीक्षितुं ।
अपतेदन्तरायश्चेत्प्रायश्चित्तं हुनेद्बुधः ।। २६.११ ।।

जपेच्च वैष्णवं वैघ्नं शतशः पुनराचरेथ् ।
दुर्दर्शने जपेत्सौरं हुनेत्पूर्वोक्तवद्बुधः ।। २६.१२ ।।

दुर्वाक्ये तु श्रुते ब्राह्मं जपेत्सारस्वतं तथा ।
तत्काले कलहे चैव शोणितप्रस्रवे तथा ।। २६.१३ ।।

अग्निदाहादिके चैव वैष्णवं स्ॐयसंयुतं ।
वैष्वक्सेनं तथा सौदर्शनं गारुडमेव च ।। २६.१४ ।।

लौकिकाग्नौ हुनेद्ध्यात्वा देवं पश्चात्समाचरेथ् ।
भूपरीक्षणकाले तु यदि पांसुक्षयो भवेथ् ।। २६.१५ ।।

पूर्णाहुतिं च जुहुयात्तथा मिन्दाहुती बुधः ।
परीक्षिता यदा भूमिः पूर्वमेवान्यवर्त्मना ।। २६.१६ ।।

औपासनाग्निमाधाय व्याहृत्यन्तं तु वैष्णवं ।
जुहुयाद्दशशः कुर्यात्ततः कर्माणि मन्त्रतः ।। २६.१७ ।।

वृषभस्याङ्गहानौतु कर्षणे दोषशान्तये ।
रौद्रं ब्राह्मं च जुहुयात्ततोऽन्यं वृषमाहरेथ् ।। २६.१८ ।।

हलादीनां तु निर्माणे यज्ञवृक्षेतरैः कृते ।
तथा प्रमाणहीने च जुहुयाद्वैष्णवं तथा ।। २६.१९ ।।

स्ॐयं चैव तथाग्नेयं प्राजापत्यं च देशिकः ।
रज्जभेदे वारुणं च सीताभेदेश्रियं तथा ।। २६.२० ।।

दात्रभेदे तु जुहुयाज्ज्येष्ठामन्त्रं विचक्षणः ।
ऋषिभेदे तु वायव्यं क्षिणीये वासवं तथा ।। २६.२१ ।।

युगे नागं प्रतोदे तु याम्ये व्याहृतिसंयुतं ।
कपालास्थितुषाङ्गारकेशवल्मीकखर्पराः ।। २६.२२ ।।

दृष्टाःकर्षणकाले चेत्तद्व्यपोह्याविलंबितं ।
अभ्युक्ष्य पञ्चगव्येन स्ॐयाग्नेयौ हुनेत्क्रमाथ् ।। २६.२३ ।।

तत्र चेदर्चने हीने शान्तवीशानपायिनां ।
वैष्णपं जुहुयात्तत्तद्दैवत्यं चार्ऽचयेत्पुनः ।। २६.२४ ।।

बीजावापनहीने तु जुहुयाद्वैष्णवं तथा ।
स्ॐयं हुत्वा च वायव्यं पुनर्बीजानि वापयेथ् ।। २६.२५ ।।

गवां निवेदने हीने वैष्णपं चामितं हुनेथ् ।
गारुडं चक्रमन्त्रं च दशशस्सुसमाहितः ।। २६.२६ ।।

पलालभारानाहृत्य गोगणेभ्यो निवेदयेथ् ।
पददेवबलौ हीने हुनेत्तन्मन्त्रपूर्वकं ।। २६.२७ ।।

वैष्णवं ब्राह्ममैन्द्रं च याम्यं वारुणमेव च ।
कौबेरं च क्रमाद्धुत्वा बलिं तत्र समर्पयेथ् ।। २६.२८ ।।

ब्रह्मपद्मक्रियाहानौ वैष्णवब्राह्मवारुणान् ।
भूदैवत्यं च जुहुयात्पुनः कार्यं समाचरेथ् ।। २६.२९ ।।

दिक्फरिच्छेदहीने तु दिग्दैवत्यं च वैष्णवं ।
सौरं चैव पुनर्हुत्वा कुर्याद्दिक्साधनं ततः ।। २६.३० ।।

विमानार्थं यदा भूमिःखन्यते तत्र संभवे ।
शर्कराशल्यलोष्टादौ वैष्णवं ब्राह्ममेव च ।। २६.३१ ।।

पञ्चभूताधिदै वत्यं व्याहृतीश्च हुनेत्क्रमाथ् ।
हीनेऽधिके वा माने तु शीलाया इष्टकस्य वा ।। २६.३२ ।।

वैष्णवं विष्णुसूक्तं च हुत्वा विधिवदाचरेथ् ।
विपर्यासे तु विन्यासे दिग्दैवत्यं च वैष्णवं ।। २६.३३ ।।

हुत्वा यथोक्तवत्कृत्वाजपेद्वेदादिकान्मनून् ।
रत्नन्यासविहीने तु हुनेत्तदधिपान्ममान् ।। २६.३४ ।।

विष्णुसूक्तन्ततो हुत्वा रत्नन्यासं समाचरेथ् ।
गर्भन्यासविहीने तु वैष्णवं विष्णुसूक्तकं ।। २६.३५ ।।

हुत्वा श्रीभूमि दैवत्यं गर्भन्यासं पुनश्चरेथ् ।
प्रमाणहीने तु वैष्णवं विष्णुसूक्तकं ।। २६.३६ ।।

सौरं स्ॐयमथाग्नेयं यजेत्कुर्याद्विधावतः ।
निर्माणकाले द्रव्याणां स्थापने संकरेणवै ।। २६.३७ ।।

विपर्यासे च संप्राप्ते वैष्णवं जुहु यात्क्रमाथ् ।
तत्तत्थ्सानाधिदैवत्यं हुत्वा विधिवदाचरेथ् ।। २६.३८ ।।

अनुक्तदेशे न्यासे च विष्णुसूक्तं च पौरुषं ।
हुनेच्छ्रीभूमिदैवत्यं तत्तत्थ्साने निवेशयेथ् ।। २६.३९ ।।

अप्रमाणे शिलायां वा तथा मूर्धेष्टकादिषु ।
जुहुयान्निष्कृतिं विद्वानाद्येष्टकविधानतः ।। २६.४० ।।

स्थूपिकीले तदाधारे प्रमाणपरिवर्जिते ।
अलाभे चोक्तदारूणां वैष्णवं स्ॐयपावके ।। २६.४१ ।।

भूदैवत्यं च हुत्वा तु विधिना कालयेद्बुधः ।
विमाने निर्मिते पश्चात्सुधाकर्मण्यकल्पिते ।। २६.४२ ।।

वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ।
हुनेच्छ्रीभूमिदैवत्यं विधिना पुनरारभेथ् ।। २६.४३ ।।

आग्नेयं भूमिदैवत्यं हुत्वा कार्यं समाचरेथ् ।
हीने धाम्नःकवाटादौ धात्रादीन्जुहुयाच्च षठ् ।। २६.४४ ।।

वैष्णवं श्रीमहीमन्त्रान्हुत्वा निर्मापयेत्पुनः ।
प्राकारे गोपुरे हिने दोषो भूयान्महत्तरः ।। २६.४५ ।।

वंशहानिर्द्विषद्वृद्धिरर्थनाशो महद्भयं ।
शान्तेहिने महापत्स्यात्कुलं चोत्सीदति ध्रुवं ।। २६.४६ ।।

भूतपीठविहीने तु धनधान्यायुषां क्षयः ।
कूपारामहविश्शालपुष्पसंचयवाटिकाः ।। २६.४७ ।।

स्नानपानीयशाला च तथैवास्थानमण्डपं ।
नृत्तगीतप्रपाश्चैवं मण्डपादावनिर्मिते ।। २६.४८ ।।

संपद्येत महान्दोषः कृतं स्यादकृतं पुनः ।
तस्मात्सर्वप्रयत्नेन कारयेच्छक्तितो बुधः ।। २६.४९ ।।

वैष्णवं विष्णुसुक्तं च पौरुषं सूक्तमेव च ।
हुत्वा श्रीभूमिदैवत्यं तत्तद्दैवत्यमेव च ।। २६.५० ।।

यथोक्तं तु प्रकुर्वीत वित्तशाठ्यंन कारयेथ् ।
प्रथमेष्टकां समारभ्य स्थूपिकीलावसानके ।। २६.५१ ।।

आनुक्तानां च दोषाणामियं स्यात्सर्वनिष्कृतिः ।
आलयात्पुरतोवाथ दक्षिणे वा मनोरमे ।। २६.५२ ।।

शुचौ देशे प्रतिष्ठाप्य पद्माग्नौ जुहुयात्क्रमाथ् ।
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ।। २६.५३ ।।

हुनेच्छ्रीभूमिदै वत्यमङ्ग होमश्चहूयते ।
स्थूप्याद्युपानपर्यन्तविमानाङ्गानि नामतः ।। २६.५४ ।।

"दद्भ्यस्स्वाऽहादि जुहुयाद्ब्राह्मं रौद्रं विनायकं ।
आग्नेयं दुर्गासूक्तं च प्राजापत्यं च हावयेथ् ।। २६.५५ ।।

समापिते विमाने तु धनलोभादिना पुनः ।
ध्रुवबेरं विनाकृत्वा कौतुके स्थापिते यदि ।। २६.५६ ।।

आभिचारिकमेतत्स्याद्राज राष्ट्रविनाशनं ।
तद्दोषपरिहारार्थं महाशान्तिं त्षहं चरेथ् ।। २६.५७ ।।

वैष्णवांश्च सुसंपूज्य भोजयेद्ब्राह्मणान्बहून् ।
"क्षमऽस्वेति नमस्कृत्य देवदेवं तु कौतुकं ।। २६.५८ ।।

बालालये प्रतिष्ठाप्य ध्रुवबेरं समाचरेथ् ।
ध्रुवार्चाबेरमथ वा कृत्वा स्थापनमाचरेथ् ।। २६.५९ ।।

विमानस्य समाप्तौ तु मासादूर्ध्वं तु तत्र वै ।
ध्रुवस्थापनहीने तु वैष्णवं जुहुयात्ततः ।। २६.६० ।।

विष्णुसूक्तं तथा रौद्रमैन्द्रमाग्ने यमेव च ।
वारुणं बार्हस्पत्यं च श्रीभूदैवत्यमेव च ।। २६.६१ ।।

शान्तिं हुत्वा विधानेन दद्यादाचार्यदक्षिणां ।
ब्राह्मणान्भोजयित्वैव पूजयित्वा तु वैष्णवान् ।। २६.६२ ।।

ध्रुवबेरं प्रतिष्ठाप्य विधिना सम्यगर्चयेथ् ।
एवं मासद्वयेऽतीते द्विगुणं निष्कृतिर्भवेथ् ।। २६.६३ ।।

मासत्रये तु त्रिगुणमेवमावत्सरं भवेथ् ।
संवत्सरे व्यतीते तु दोषो भूयान्महत्तरः ।। २६.६४ ।।

सप्ताहं तु महाशान्तिं हुत्वाब्जाग्नौ विधानतः ।
ब्राह्मणान्भोजयेत्पश्चाद्विधिना सर्वमाचरेथ् ।। २६.६५ ।।

सप्तवर्षेषु सप्ताहं प्रथमादिक्रमेण वै ।
केचिदिच्छन्ति मुनयस्सप्ताहान्तमिदं चरेथ् ।। २६.६६ ।।

अत ऊर्ध्वं कर्षणादि पुनस्संस्कारमाचरेथ् ।
जलाधिवासनात्पूर्वमङ्गहानौ ध्रुवस्यतु ।। २६.६७ ।।

वैष्णवं विष्णुसूक्तं च सूक्तं पौरुषमेव च ।
हुनेच्छ्रीभूमिदैवत्यं "दद्भ्यस्स्वाहाऽदिकं तथा ।। २६.६८ ।।

आचार्यदक्षिणां दद्याद्बेरं सम्यक्परीक्षयेथ् ।
संधानयोग्यं संदध्यात्पुनः कार्यं समाचरेथ् ।। २६.६९ ।।

शक्तश्चेन्नूतनं बेरमाहृत्य तु समाचरेथ् ।
शिलाग्रहणसंस्कारमकृत्वा शिल्पिना कृतं ।। २६.७० ।।

बेरमादाय जुहुयाच्छान्तिं वैष्णवमन्त्रतः ।
भूमौ पिधाय तद्बेरं वास्तुहोमं समाचरेथ् ।। २६.७१ ।।

पर्यग्निपञ्चगव्याभ्यां बेरं संशोध्य यत्नतः ।
परितः पूर्ववद्गत्वा बलिं देवं समर्च्य च ।। २६.७२ ।।

पश्चात्समन्त्रकं कृत्वाविधिना स्थापयेद्बुधः ।
जलाधिवासनादर्वाक्थ्सापनात्पूर्वमेव च ।। २६.७३ ।।

देवस्य देव्यादीनां वा अङ्गहानिर्भवेद्यदि ।
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ।। २६.७४ ।।

श्रीसूक्तं च महीसूक्तं ब्राह्मं रौद्रं तथैव च ।
मुन्योर्मन्त्रमथान्येषां तत्तन्मत्रं सुहूयतां ।। २६.७५ ।।

संधानयोग्यं संदध्यादयोग्यं विधिवत्त्यजेथ् ।
संधाय वान्यं चाहृत्य पुनस्थ्सापनमाचरेथ् ।। २६.७६ ।।

स्थापिते तु महाबेरे मासादूर्ध्वमसंस्कृते ।
अब्जाग्नौ वैष्णवं चैव विष्णुसूक्तं तथैव च ।। २६.७७ ।।

सूक्तं तु पौरुषं हुत्वा श्रीभूदैवत्यमेव च ।
ब्राह्मं रौद्रं पार्षदं च हुत्वा कार्यं समाचरेथ् ।। २६.७८ ।।

मासद्वये तु द्विगुणं त्रिमासे त्रिगुणं भवेथ् ।
संवत्सरान्तमेवं स्यात्तदन्ते स्थापयेत्पुनः ।। २६.७९ ।।

अतीते द्वादशे वर्षे कर्षणादि पुनः क्रियाः ।
शिलासंग्रहणाद्यन्यत्कृत्वा स्थापनमाचरेथ् ।। २६.८० ।।

अथ वक्ष्ये कर्षणादौ पुनस्संस्कार माचरेथ् ।
तृणगुल्मलतादीनि शोधयेत्पूर्वमालये ।। २६.८१ ।।

कुर्याच्छिलेष्टकादारुप्रक्षेपणविधिं क्रमाथ् ।
सुधावर्णानुलेपादीन्समाप्य गुरुत्वरः ।। २६.८२ ।।

अलयस्योत्तरे कुर्याद्वास्तुह्ॐअं यथाविथि ।
पुण्याहं वाचयेद्विद्वान्पर्यग्निं चैव कारयेथ् ।। २६.८३ ।।

पञ्चगव्यैस्समभ्युक्ष्य ततस्संकर्प्य कर्षणं ।
आलयाभिमुखे कृत्वा व्रीहिभिस्थ्संडिलं बुधः ।। २६.८४ ।।

शान्तानपायिनौ वीशं चाभ्यर्च च निवेदयेथ् ।
सुवर्णेन हलं कृत्वा गर्भागारादि सर्वशः ।। २६.८५ ।।

गृहीत्वा दक्षिणे हस्ते मन्त्रैर्विष्णोर्नुकादिभिः ।
कर्षयित्वा यथोक्तानि बीजान्याहृत्य देशिकः ।। २६.८६ ।।

अभ्युक्ष्य सोममभ्यर्च्य विष्णुगायत्रिमुच्चरन् ।
अभिमन्त्ष ततो बीजान्"सोमं राजानऽमुच्चरन् ।। २६.८७ ।।

सर्वत्र वापनं कुर्याद्दूर्वादींश्चाहरेत्तृणान् ।
आस्तीर्योपरि ता न्तृर्वान्सूक्तं गौदानिकं पुनः ।। २६.८८ ।।

उच्चार्य गोगणेभ्यस्तान्निवेद्य च प्रदापयेथ् ।
आलयं तु सुसंशोध्य ब्रह्मादीनां ददेद्बलिं ।। २६.८९ ।।

द्रोणैस्तदर्धैर्वा पक्त्वा तण्डुलैस्सघृतं चरुं ।
पूर्वं तोयं ततः पुष्पं बलिं तो यं समर्पयेथ् ।। २६.९० ।।

पुनस्संशोधयेद्धाम शान्तिहोमपुरस्सरं ।
तत्तत्संस्कारहोमं च हुत्वा कुर्यात्क्रियास्ततः ।। २६.९१ ।।

आद्येष्टकार्थमासाद्य कुण्डमौपासनं बुधः ।
वैष्णवं विष्णुसूक्तं च पौरुषं सूक्तमेव च ।। २६.९२ ।।

देग्दैवत्यं च जुहुयाद्देवं ध्यायन्समाहितः ।
जपेद्वेदादिमन्त्रांस्तु संस्पृश्याद्येष्टकास्थलं ।। २६.९३ ।।

कृत्वान्तः परिषेकं च परिषिच्यानलं पुनः ।
गर्भन्यासार्थमागूर्य वैष्णवं विष्णुसूक्तकं ।। २६.९४ ।।

पुरुषसूक्तं च श्रीसूक्तं महीसूक्तं तथैव च ।
देग्दैवत्यं च जुहुया"न्नागराजायऽसेत्यपि ।। २६.९५ ।।

"सर्वरत्नेभ्यऽइत्युक्त्वा "सर्वधातुभ्यऽइत्यपि ।
"सर्वबीजेभ्यऽइत्युक्त्वा"सर्वलोहेभ्यऽइत्यपे ।। २६.९६ ।।

"नदीभ्यःपातालेभ्यऽश्च "नागेभ्योऽजुहुयात्ततः ।
"दिग्गजेभ्यो विष्णवेऽ च स्वाहान्तं जुहुयात्क्रमाथ् ।। २६.९७ ।।

तत आभ्यन्तरद्वारदक्षिणन्तंभदक्षिणे ।
मेदिनीं तु समभ्यर्च्य जपेत्सूक्तं तु पौरुषं ।। २६.९८ ।।

मेदिन्यादींस्ततो जप्त्वातत्तत्थ्सावं स्पृशेद्बुधः ।
कृत्वान्तः परिषेकन्तु तत्र कार्यं समाचरेथ् ।। २६.९९ ।।

नष्टे गर्भे च हुत्वैवं संपाद्य स्थापयेत्पुनः ।
अन्यैष्टकार्थं जुहुयाद्वैष्णवं विष्णुसूक्तकं ।। २६.१०० ।।

पुरुषसूक्तं च हुत्वातु जुहुयाद्विधिना बुधः ।
विमानपालदैवत्यं जपन्वेदादिकान्मनून् ।। २६.१०१ ।।

विमानस्योपरिष्टात्तु स्थूपिकीलादधस्तथा ।
जपन्वैविष्णुसूक्तं च कुर्याच्चैवाभिमर्शनं ।। २६.१०२ ।।

ध्रुवे प्रमाणहीने च परिस्तीर्य च पावकं ।
ध्रुवस्थापनवद्धुत्वा रत्नन्यासोदितान्मनून् ।। २६.१०३ ।।

जपेत्थ्सापनसूक्तं च नवीकृत्य प्रयत्नतः ।
कौतुकादींश्च कृत्वैव प्रतिष्ठां कारयेद्बुधः ।। २६.१०४ ।।

नष्टे ध्रुवे पुनःकुर्यादुत्कृष्टद्रव्यनिर्मितं ।
अथ वा वूर्ववत्कृत्वा स्थापयेद्विधिनात्वरः, ।। २६.१०५ ।।

नरैर्वृषैर्मृगाद्यैर्वाबेरमुत्पाटितं यदि ।
अहीनाङ्गं तु संगृह्य शुद्ध्यर्थमधिवासयेथ् ।। २६.१०६ ।।

जलाधिवासं कृत्वा तु तत्थ्साने विधिना बुधः ।
रत्नन्यासं च कृत्वैव प्रतिष्ठां पुनराचरेथ् ।। २६.१०७ ।।

अन्यालयादपहृतमनिष्पन्नक्रियं तथा ।
शिलाबेरं यदि स्यात्तद्भूमौ सम्यक्पिधाय च ।। २६.१०८ ।।

विधिनाहृत्य संस्कार्यं कृत्वा स्थापनमाचरेथ् ।
शिल्पिना विथिपूर्वं तु कृतं बेलं तथा चरेथ् ।। २६.१०९ ।।

यथाविधि यथास्थानं स्थापितं दोषवर्जितं ।
बेरं न चालयेद्यस्माद्राजराष्ट्रविनाशनं ।। २६.११० ।।

तद्दोषशमनार्थाय पद्माग्नौ जुहुयात्क्रमाथ् ।
सप्ताहं तु महाशान्तिं कुर्याद्ब्राह्मणभोजनं ।। २६.१११ ।।

दद्यात्सुवर्णं गां भूमिं प्रतिष्ठां पुनराचरेथ् ।
अविधिज्ञैरथाचार्यैरृत्विग्भिस्थापगैस्तथा ।। २६.११२ ।।

स्थापितं बेरमाज्ञाय चालयित्वा यथाविधि ।
विधिज्ञैस्थ्पापनं विद्वान्कारयेदत्वरं तथा ।। २६.११३ ।।

विधिज्ञैस्थ्सापितं बेरमज्ञानाच्चालितं यदि ।
शान्तिं हुद्वा विधानेन विधिज्ञैस्थ्सापयेत्पुनः ।। २६.११४ ।।

नदीतटाकपाथोधिप्रवाहैर्वात्ययाध वा ।
दैवात्प्रचालिते तत्र विमाने वा ध्रुवेऽपि वा ।। २६.११५ ।।

भूमौ पिधाय तद्बेरं निर्माय पुनरालयं ।
अचलं स्थापयेद्बेरं शास्त्रोक्तेनैव वर्त्मना ।। २६.११६ ।।

सापाये तु स्थले तस्मिन्सन्निकृष्टे स्थले चरेथ् ।
ग्रामादौ वा विविक्ते वा प्रदेशे सुमनोरमे ।। २६.११७ ।।

विमानं सुदृढं कृत्वा देवमादाय तत्र वै ।
सर्वैश्च पार्षदैर्युक्तं संस्थाप्य विधिनार्ऽचयेथ् ।। २६.११८ ।।

ग्रामादीनामभावे तु शतदण्डात्परं ततः ।
विमानं विस्तृते देशे कृत्वा संस्थाप्य चार्चयेथ् ।। २६.११९ ।।

राजाराष्ट्रान्तरं जित्वा बेरमाहृत्य यत्नतः ।
स्वराष्ट्रेस्थापितुं चेच्छेद्यदि ग्रामं विधाय च ।। २६.१२० ।।

तद्वास्त्वङ्गालये बेरं विधिना स्थाप्य चार्चयेथ् ।
अपौरुषालयाभ्याशे विमानं पौरुषं यदि ।। २६.१२१ ।।

कर्तुमिच्छेत्तदा कुर्यात्तत्प्राकारान्तरे पुनः ।
भूशुद्ध्यादीन्विना कृत्वा प्राकारं प्रतिमादिकं ।। २६.१२२ ।।

प्रतिष्ठाप्यार्ऽचयेत्तस्य मूलस्थानार्ऽचनं फलं ।
प्रमादादथवा दैवा दालये स्नपनालये ।। २६.१२३ ।।

आस्थानमण्डपे पाकस्थानप्राकारयोरपि ।
गोवुरेस्नानपानीयशालादौ वह्निदूषिते ।। २६.१२४ ।।

महावातहतेऽकस्मादशन्यादिहते तथा ।
पारमात्मिकमब्जाग्नावीङ्कारादींस्तथा हुनेथ् ।। २६.१२५ ।।

विच्छिन्नं मिन्दाहुतीचैव आग्नेयं व्याहृतीस्तथा ।
पुनरन्यन्नवं कृत्वा प्रतिष्ठां कारयेत्क्रमाथ् ।। २६.१२६ ।।

शिलाग्रहण काले वा तदा दारुग्रहेऽपि च ।
क्रियाङ्गीने विपर्यासे वैष्णवं विष्णुसूक्तकं ।। २६.१२७ ।।

मिन्दाहुती च विच्छिन्नं व्याहृत्यन्तं हुनेद्बुधः ।
द्वारस्तंभे भुवङ्गादौ हीने मानेऽग्निदूषिते ।। २६.१२८ ।।

जीर्णे वा कृमिदष्टे वानुपयुक्तं त्यजेद्बुधः ।
अन्यमाहृत्य विधिना संयोज्यैव च पूर्ववथ् ।। २६.१२९ ।।

नित्याग्नौ वैष्णवं स्ॐयमाग्नेयं शान्तिमाचरेथ् ।
गर्भन्यासार्थमथवा पीठन्यासार्थमेव वा ।। २६.१३० ।।

रत्नानामप्यलाभे तु सुवर्णं तत्र निक्षिपेथ् ।
विष्णुसूक्तं तु जुहुयात्प्रायश्चित्तं तु तद्भवेथ् ।। २६.१३१ ।।

धातूनां पारदं प्राक्तमलाभप्रणिधिन्तु तथ् ।
पारदं तत्र निक्षिप्य ब्राह्मं रौद्रं च निष्कृतिः ।। २६.१३२ ।।

यवा बीजप्रतिनिधिर्मुद्गान्वा तत्र निक्षिपेथ् ।
वायव्यं वैष्मवं चेति जुहुयात्तत्र निष्कृतिः ।। २६.१३३ ।।

ध्रुवबेलस्य निर्माणे शूलग्रहणकर्मणि ।
स्थापने वा विपर्यासे ब्राह्मं रौद्रं च वैष्णवं ।। २६.१३४ ।।

वाहृत्यन्तं च हुत्वैव विधिना योजयेत्पुनः ।
अप्रमाणे विमाने तु बेरं मानविवर्जितं ।। २६.१३५ ।।

अज्ञानात्स्थापितं चेत्तद्राजराष्ट्रविनाशकृथ् ।
तद्दोषशमनार्थं च महाशान्तिं हुनेद्बुधः ।। २६.१३६ ।।

तद्विमानं च तद्बेरं स्थापयेद्विधिवत्पुनः ।
तत्तद्बेरोक्तशूलानां प्रमाणं यदि हीयते ।। २६.१३७ ।।

पूर्णं कृत्वा वैष्णवं च पौरुषं सूक्तमेव च ।
"दद्भ्यस्स्वाऽहेत्यङ्गहोमं हुत्वातु स्थापयेत्पुनः ।। २६.१३८ ।।

स्नेहचूर्णकषायादौ हीने योगविपर्यये ।
रज्जुबन्धाष्टबन्धादौ शर्करालेपने तथा ।। २६.१३९ ।।

तथा मृदालेपने च पटाच्छादनकर्मणि ।
भूषादौ क्रमहीने वा वर्णादीनां व्यतिक्रमे ।। २६.१४० ।।

वैष्णवं ब्राह्मरौद्राग्निमहाभूताथिपांस्तथा ।
प्राजापत्यं व्याहृतीश्च हुत्वा विधिपदाचरेथ् ।। २६.१४१ ।।

महाबेरं चार्धचित्रं मृण्मयं नैव कारयेथ् ।
सौवर्णं राजतं ताम्रं शैलं दारवमेववा ।। २६.१४२ ।।

रत्नजं वार्धचित्रस्तु कुर्याद्बेरं सलक्षणं ।
कृत्रिमेणाप्यनुक्तेन वर्णेनालेपितं पुनः ।। २६.१४३ ।।

बेरं प्रक्षाल्य निर्वासवारिणा परिमार्ज्यच ।
वैष्णवं विष्णुसूक्तं च हुत्वाब्जाग्नौ जयादिकान् ।। २६.१४४ ।।

पश्चाद्यथोक्तवर्णेन यथार्हमनुलेपयेथ् ।
ध्रवबेरं सुधायुक्त मिष्टकाकल्पितं तथा ।। २६.१४५ ।।

दुष्टद्रव्यकृतं वाथ स्थापितं चाभिचारिकं ।
तच्छीघ्रमपहायेव पद्माग्नौ वैष्मवं तथा ।। २६.१४६ ।।

विष्णुसूक्तं पौरुषं च श्रीभूदैवत्यमेव च ।
यद्देवादींस्तथा ब्राह्मरौद्रपावकवारुणान् ।। २६.१४७ ।।

सर्वदैवत्यमन्त्रांश्च पारमात्मिकमेव च ।
महाशान्ति च हुत्वैतां सर्वदोषविनाशिनीं ।। २६.१४८ ।।

पश्चत्संस्कृत्य विधिवद्बेरं संस्थाप्य चार्चयेथ् ।
वृत्तलोहारकूटाद्यैरनुक्तद्रव्यसंभवैः ।। २६.१४९ ।।

निर्मितं कौतुकं बेरमभिचाराय कल्पते ।
तद्दोषशान्त्यै पद्माग्नौ महाशान्तिं समाचरेथ् ।। २६.१५० ।।

बेरं सलक्षणं कृत्वा विधिना स्थापयेत्पुनः ।
कौतुकं स्थितमासीनमथ वा कारयेद्बुधः ।। २६.१५१ ।।

शयानं नाचरेदार्षं यथावस्थितमर्चयेथ् ।
निर्दुष्टे कौतुकादौ तु पूज्यमाने तु विग्रहे ।। २६.१५२ ।।

नैव प्रवेशयेद्बेरमुत्कृष्टद्रव्यकल्पितं ।
निकृष्टद्रव्यजं चापि पूज्यमानं न संत्यजेथ् ।। २६.१५३ ।।

अर्च्यमाने कौतुकादौ विरूपे वर्णवर्जिते ।
युक्तेवा झर्झुराद्यैश्च ध्रुवेशक्तिं समर्प्य च ।। २६.१५४ ।।

नवीकृत्य पुनर्बिंबं संशोध्य स्थापयेत्पुनः ।
कौतुकं चेदर्च्यमानं दैवाद्राजादिभिर्हृते ।। २६.१५५ ।।

तद्देशशुद्धिं कृत्वैव महाशान्तिं पुरोदितां ।
कृत्वा न्यस्यात्र रत्नं वा सुवर्णं कूर्चमेव वा ।। २६.१५६ ।।

ध्रुवाद्वा हृदयादर्क मण्डलाद्वा विधानतः ।
देवमावाह्य तत्काले पश्चाद्बेरं यथाविधि ।। २६.१५७ ।।

पूर्वद्रव्येण वोत्कृष्टद्रव्येणापि प्रकल्पयेथ् ।
कालापेक्षामकृत्वैव प्रतिष्ठां पूर्ववच्चरेथ् ।। २६.१५८ ।।

मधूच्छिष्टक्रियाहीनं बेरमादाय वैष्णवं ।
शान्तिंहुत्वा रौद्रसौरपावकान्पुनराचरेथ् ।। २६.१५९ ।।

अन्यालये स्थापितं तु ध्रुवं कौतुकमेव वा ।
अन्यालये स्थापयेच्चेन्महाशान्तिं हुनेद्बुधः ।। २६.१६० ।।

वैष्णवांन्तु सुसंपूज्य ब्राह्मणान्भोजयेद्बहु ।
तत्तत्थ्साने तु विधिना संस्थाप्यार्चन माचरेथ् ।। २६.१६१ ।।

ग्रामादीनामालयस्य नाशेबेरं तु तद्गतं ।
अन्यस्मिन्नालये स्थाप्य यथार्हं तु समर्चयेथ् ।। २६.१६२ ।।

कृते तु पीठसंघाते बेरे त्ववनते क्रमाथ् ।
दक्षिणादि भवेन्मृत्युरर्थनाशोऽभिवर्धनं ।। २६.१६३ ।।

पुत्रहानि स्तुन्दभेदे ध्यान्यानां तु विनाशनं ।
उरश्छिद्रेर्ऽथनाशश्च कृशे कार्श्यं भजेन्नरः ।। २६.१६४ ।।

स्थूले च महतीव्याधिर्दीर्घेऽनायुष्यमेव च ।
ह्रस्वेऽदुर्भिक्षमाप्नोति न्यूनाधिक्यसमुद्भवे ।। २६.१६५ ।।

अन्येष्वङ्गेषु हानिस्स्याच्छास्त्रोक्तं सम्यगाचरेथ् ।
ध्रुवस्य स्थापनादर्वाक्प्राक्प्रतिष्ठाविधेस्तथा ।। २६.१६६ ।।

अनुक्तनिष्कृतिं वक्ष्ये कापिलेन घृतेन वै ।
पद्माग्नौ वैष्णवं विष्णुसूक्तं सुक्तं च पौरुषं ।। २६.१६७ ।।

श्रीभूदैवत्यमन्त्रांश्च जुहुयाद्व्याहृतीर्बुनः ।
तत्तत्कर्मपुनः कुर्यादन्यथा निष्फलं भवेथ् ।। २६.१६८ ।।


इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे षड्विंशोऽध्यायः.