भृगुसंहिता/चतुर्थोऽध्यायः

विकिस्रोतः तः
← तृतीयोऽध्यायः भृगुसंहिता
चतुर्थोऽध्यायः
[[लेखकः :|]]
पञ्चमोऽध्यायः →

अथचतुर्थोऽध्यायः.
अद्येष्टका स्थापनम्.
अथातस्संप्रवक्ष्यामि वास्तुनःप्रथमेष्टकां ।
साधयित्वापूर्वरात्रौ चतस्रःप्रथमेष्टकाः ।। ४.१ ।।

शिलायांमृण्मयेवाथ कुर्याल्लक्षणसंयुताः ।
शैलादोषविनिर्मुक्तास्सुपक्वा अथमृण्मयाः ।। ४.२ ।।

विस्तारेणेष्टकाःप्रोक्ता षट्पञ्चचतुरङ्गुलाः ।
उत्तमादिक्रियादेव विस्तारद्विगुणायताः ।। ४.३ ।।

विस्तारार्थङ्घनंप्रोक्त मिष्टकानांप्रमाणतः ।
आलयाभिमुखेचैव प्रपाङ्कृत्वाविचक्षणः ।। ४.४ ।।

तन्मध्येवेदिकाङ्कृत्वा हस्तमात्रप्रमाणतः ।
विस्तारन्तत्समञ्चौन मुत्सेथन्तुतदर्धकं ।। ४.५ ।।

सभ्याग्निं विधिवत्कृत्वातु विधिनाघोरमाचरेथ् ।
भूमियज्ञञ्चकृत्वातु कलशैस्सप्तभिःक्रमाथ् ।। ४.६ ।।

संस्नाप्यनववस्त्रेण चाच्छाद्यशयनोपरि ।
कौतुकंबन्धयित्वातु शयनेशाययेत्ततः ।। ४.७ ।।

हुत्वातुपौरुषंसूक्तं विष्णुसूक्तमतःपरं ।
चतुर्वेदादिमन्त्रांश्च श्रीभूसूक्तेयजेत्क्रमाथ् ।। ४.८ ।।

इष्टकावाशिलावाथ तन्नामाद्यक्षरंस्मरेथ् ।
नृत्तैगेन्यैश्चवाद्यैश्चरात्रिशेषंनयेत्क्रमाथ् ।। ४.९ ।।

प्रभातेपूजयेत्पूर्वमाचार्यंशिल्पिभिस्सह ।
आचार्योमन्त्रयोग्यस्तु शिल्पिभिःकर्मयोग्यकैः ।। ४.१० ।।

द्वारस्यदक्षिणेपाशेन्व्स्थानमस्यप्रशस्यते ।
सुमुहूर्तेन्यसेद्विद्वानिष्टकांश्चतुरःक्रमाथ् ।। ४.११ ।।

विन्यासेतुचतुर्दिक्षु चतुर्वेदादिमस्त्रतः ।
तेषांमध्येतदागर्ते पूरयेदुदकेनतु ।। ४.१२ ।।

तत्रैवनवरत्नानि विल्यसेदनुपूर्वशः ।
गभन्न्यासविधिः
अथवक्ष्येविशेषेण गभन्न्यासविधिक्रमं ।। ४.१३ ।।

प्रासादोगभन्संयुक्तः कुरुतेसर्वसंपदं ।
तस्मादादौप्रकर्तव्यः गभन्न्यासस्समृद्धिदः ।। ४.१४ ।।

त्रयःप्रासादमूलेस्यात्पूर्वन्तुप्रथमेष्टके ।
उपानोपरिमध्यंस्यात्प्रतेरुपरिचान्ततः ।। ४.१५ ।।

भूगतंशूद्रजातीना मुपानेनृपवैश्ययोः ।
प्रतेरुपरिविप्राणा मानुलोम्येनकारयेथ् ।। ४.१६ ।।

सर्वेषांभूगतङ्कार्यं सर्वसिद्धिकरंशुभं ।
ऐन्द्रपावकयोर्मध्ये प्राग्द्वारेषुप्रकल्पयेथ् ।। ४.१७ ।।

द्वारस्यदक्षिणेकुर्यात्पश्चिमैपितधैवहि ।
कवाटार्गलयोगेवान्य स्तव्यङ्गभन्भायनं ।। ४.१८ ।।

फेला
तथाताम्रमयीफेला स्फाटिकावाप्रशस्यते ।
पादविष्कंभविस्तारां फेलान्तत्त्वपदाञ्चितां ।। ४.१९ ।।

खण्डस्फुटितवजान्य्सा ........ ।
घनंविंशतिभागैकं तदर्धार्धांशमेववा ।। ४.२० ।।

विस्तारस्यचतुभान्गं कोष्ठभित्त्युच्छ्रयंभवेथ् ।
उत्तमन्तुसमोत्सेधं त्रिपादंमध्यमंस्मृतं ।। ४.२१ ।।

अथमञ्चार्धमुत्सेधं त्रिविधन्तत्प्रचक्षते ।
त्रिभागैकविधानंस्याद्द्विभागंभागिकंभवेथ् ।। ४.२२ ।।

अन्तरेचांगुलायामं तदर्धंभिन्नत्तिकं ।
संयोगार्धविहीनंस्याद्विधानेऽभ्यन्तरेतथा ।। ४.२३ ।।

प्रक्षाल्यपञ्चगव्येन विशुद्धङ्गभन्भाजनं ।
आलयात्प्रमुखेचैव मण्टपेसमलङ्कृते ।। ४.२४ ।।

गोमयेनोपलिप्यैव पुण्याहंवाचयेत्ततः ।
रक्तबीजानिधातूंश्च सन्न्यसेन्मस्त्रवित्तमः ।। ४.२५ ।।

वैष्णवंविष्णुसूक्तञ्च पौरुषंसूक्तमुच्चरन् ।
"विष्णुर्योनिऽमित्युक्त्वातु गभंन्त्रनिधापयेथ् ।। ४.२६ ।।


इतिश्रीवैखानसे भगवच्छास्त्रेभृगुप्रोक्तायां संहितायां प्रकीर्णाधिकारे चतुर्थोऽध्यायः