भृगुसंहिता/एकोनविंशोऽध्यायः

विकिस्रोतः तः
← अष्टादशोऽध्यायः भृगुसंहिता
एकोनविंशोऽध्यायः
[[लेखकः :|]]
विंशोऽध्यायः →

अथैकोनविंशोऽध्यायः.
भगवदर्चनम्
अत ऊर्ध्वं ध्रुवार्चायां अर्चनं संप्रवक्ष्यते ।
मूर्धादि पीठात्सन्न्यस्तपुष्पादीन्यपि शोधयेत् ।। १९.१ ।।

योगवीरार्चनं स्याच्चेत्त्रिकालं स्नानमाचरेथ् ।
प्रातर्मध्याह्नयोर्वाथ योगपीठेध्रुवार्ऽचनं ।। १९.२ ।।

भोगमेव ध्रुवार्चायां प्रातर्मध्याह्न योरपि ।
त्रिकालं वाथ संस्नाप्य ध्रुवार्चायां विशेषतः ।। १९.३ ।।

वस्त्रादीन्यपि संशोध्य पुष्पन्यासं च पूर्ववत्।
शिवादीनर्चयित्वातु पादपीठे समन्ततः ।। १९.४ ।।

तथासनाद्यैस्सर्वैश्च त्रिसंध्यं चार्चयेद्बुधः ।
अर्धयामे तु पूर्वान्तमर्चयित्वा च पूर्ववत् ।। १९.५ ।।

हविर्नि वेदयेच्चैवानुक्तमस्यच्च पूर्ववथ् ।
आवाहनविसर्गौ तुन कुर्यादिति शासनं ।। १९.६ ।।

अथ वक्ष्येर्ऽचनान्तेतु विधानं प्रति कर्मणां ।
सौवर्णमुत्तमं पात्रं राजतं मध्यमे भवेथ् ।। १९.७ ।।

अधमं ताम्रपात्रं तु त्रिविधं पात्र मुच्यते ।
त्रितालमुत्तमं प्रोक्तं द्वितालं मध्यमं भवेत् ।। १९.८ ।।

अधमं त्वेकतालं स्यात्त्रिविधं पात्रविस्तरं ।
विस्तारेण समाख्यातं तयोर्मध्यममध्यमं ।। १९.९ ।।

तस्य मध्ये त्रिभागैकं कर्णिकांगुलमुच्छ्रयं ।
परेतोऽष्टदलं कुर्यात्कर्णिकोच्छ्रयमानतः ।। १९.१० ।।

द्व्यङ्गुलं मूलनाहं स्यात्तदग्रं त्वर्धनाहकं ।
किञ्चित्फलांबुजाकारमग्रं कुर्याद्विचक्षणः ।। १९.११ ।।

द्विप्रस्थतण्डुलैः पक्वमन्नं तत्रैव निक्षिपेत्।
अभिघार्य घृतेनैव अष्टांगुलसमुन्नतं ।। १९.१२ ।।

दशाङ्गुलं वा उत्सेधं द्वादशांगुलमेववा ।
तत्पात्रञ्च समादाय कौतुकाग्रे निधाय च ।। १९.१३ ।।

कौतुकाच्छक्तिमादाय चार्चयेदष्टविग्रहैः ।
"परब्रह्माण मित्युक्त्वा परमात्मानमित्यपि ।। १९.१४ ।।

भक्तवत्सलं योगेशंऽ चतुर्मूर्तिभिरर्चयेथ् ।
प्रातःपुष्पबलिं कुर्यान्मध्याह्नेन्नबलिं तथा ।। १९.१५ ।।

साये त्वर्घ्यबलिं कुर्यात्पूर्वमेव प्रचोदितं ।
तण्डुलैः कुडुबैश्चापि यथालाभमथापि वा ।। १९.१६ ।।

श्रुतं चार्घ्यबलिं कुर्यात्पुष्बं तु चतुरङ्गुलं ।
शिष्यमाहूय तत्काले सोष्णीषं सोत्तरीयकं ।। १९.१७ ।।

शिष्यं गरुड वत्स्मृत्वा पात्रमुद्धृत्यतत्र वै ।
"उदुत्यऽमिति मन्त्रेण शिष्यस्तच्छिरसि न्यसेथ् ।। १९.१८ ।।

प्रदक्षिणं ततः कुर्यात्कुर्याच्छब्दरवैर्युतं ।
वितानछत्रसंयुक्तं पिञ्छचामरसंयुतं ।। १९.१९ ।।

धूपदीपसमायुक्तं शनैःकुर्यात्प्रदक्षिणं ।
प्रदक्षिणत्रयं कृत्वा प्रविशेदालयं भुधः ।। १९.२० ।।

भूतपीठान्तरे तिष्ठेद्गृह्णीयात्तु तदर्चकः ।
कौतुकाग्रेतु सन्न्यस्य ओङ्कारेण निवेशयेत् ।। १९.२१ ।।

बल्यग्रं खण्डयित्वातु सेनेशाय निवेदयेथ् ।
तच्छेषं सोदकं चैव भूतपीठे तु निक्षिपेत्।। १९.२२ ।।

उत्सवं कर्तुकामश्चेत्त्रिसंधिष्वेवमुत्तमं ।
सायं प्रातर्मध्यमं स्यात्सायं चैवाधमं भवेत्।। १९.२३ ।।

बलिं च बलिबेरं वा कारयेदिति के च न ।
बल्यर्थं क्लप्तदेवस्य चोर्ध्वमानमुदाहृतं ।। १९.२४ ।।

महाबेरस्य हस्तेन चैकविंशतिकांगुलं ।
सप्तदशाङ्गुलं विद्याद्द्वादशांगुलमेव वा ।। १९.२५ ।।

श्रेष्ठमध्यकनिष्ठानि त्रिविधं मानमाचरेथ् ।
अर्चाबेरत्रिभागै कमुत्तमप्रतिमाभवेथ् ।। १९.२६ ।।

तन्मानस्य दशांशेन त्वेकोनं मध्यमं भवेत् ।
मध्यमस्य दशांशेन त्वेकोनमधमं भवेत् ।। १९.२७ ।।

महतो मूलबेरस्य मुखायामं प्रशस्यते ।
बल्यर्थं प्रतिमां कुर्यात्सर्वेषां स्थापनं भवेत् ।। १९.२८ ।।

सौवर्णं राजतं ताम्रं श्रेष्ठमध्यमगौणतः ।
रत्नजप्रतिमां कुर्यान्मानोन्मानं न विद्यते ।। १९.२९ ।।

उष्णीषं गोलकं ज्ञेयं शिरोमानं त्रिमात्रकं ।
केशान्तार्चा समं भागं संगमात्पुटसूत्रकं ।। १९.३० ।।

पुटसूत्राद्धनुपर्यन्तमेकमेकन्तु भागशः ।
गलमर्धाङ्गुलं विन्द्यान्मात्रार्धं ग्रीवमुच्यते ।। १९.३१ ।।

हिक्काहृदयपर्यन्तं मुखं मात्राधिकं भवेथ् ।
हृदयं नाभि तथैवोक्तं तदधस्तात्तु तत्समं ।। १९.३२ ।।

ऊरू च द्विमुखायामं गोलकोत्सेधमिष्यते ।
चरणं जानुमानं च कालायपुरतो परम्? ।। १९.३३ ।।

हिक्कासूत्रादधस्तात्तु बाहुद्विमुखनेत्रकं ।
प्रकोष्ठं मुखबन्धं च मुखमर्धाधिकं भवेत्। १९.३४ ।।

मणिबन्धाङ्गुलस्याग्रे मुखयामं प्रशस्यते ।
चतुर्भुजं च कृत्वा तु मानमेवमुदाहृतं ।। १९.३५ ।।

.........वकुर्यात्पद्माकारं तु गोलकं ।
अथ वक्ष्ये विशेषेण हविष्पाकं विधानतः ।। १९.३६ ।।

पक्त्वा वित्तानुसारेण हवींष्यपि च कल्पयेथ् ।
अल्पे महति वा तुल्यं फलमाढ्यदरिद्रयोः ।। १९.३७ ।।

निवेदयित्वा देवेशं कल्याणं कारयेद्बुधः ।
अवदत्वा? घृतं यत्तु कल्याणमशुभायवै ।। १९.३८ ।।

अलाभे चैव सर्वेषां व्रीहीणां तण्डुलां ःस्तथा ।
शतद्वयं पञ्चविंशद्व्रीहिभिः पूरितं तु यथ् ।
शुक्तिमात्रमिति ख्यातं मानं तेनैव कारयेथ् ।। १९.४० ।।

तद्द्वयं तिलमित्युक्तं प्रकुञ्चं स्यात्तिलद्वयं ।
प्रसृतिस्तद्द्वयं प्रोक्तं कुडुबं प्रसृतिद्वयं ।। १९.४१ ।।

अञ्जलि स्तद्द्वयं प्रोक्तं प्रस्थं स्यादञ्जलिद्वयं ।
पात्रं प्रस्थद्वयं प्रोक्तमाढकं तद्द्वयं भवेथ् ।। १९.४२ ।।

चतुराढकसंयुक्तं द्रोणमित्यभिधीयते ।
द्रोणद्वयं भवेत्खारी भारङ्खारीद्वयं भवेत्।। १९.४३ ।।

द्रोणतण्डुलसंयुक्तमुत्तमं हविरुच्यते ।
तदर्धं मध्यमं प्रोक्तन्तदर्धमधमं भवेथ् ।। १९.४४ ।।

उत्तमोत्तममित्युक्तमष्टद्रोणैन्तु तण्डुलैः ।
अधिकं यद्भवेत्तस्मात्प्रोक्तं सर्वं महाहविः ।। १९.४५ ।।

तदर्धैस्तण्डुलैः सिद्धं मध्यमं हविरुच्यते ।
षड्द्रोणैस्तण्डुलैः सिद्धं हविरुत्तममध्यमं ।। १९.४६ ।।

द्रोणहीनं भवेत्तस्मादुत्तमाधममुच्यते ।
मध्यमोत्तममित्युक्तं चतुर्द्रेणैस्तु तण्डुलैः ।। १९.४७ ।।

द्रोणत्रयं भवेद्यत्र कृतं मध्यममध्यमं ।
मध्यमाधममित्युक्तं द्रोणद्वयकृतं हविः ।। १९.४८ ।।

द्रोणेन तण्डुलेनैव निवेद्यऽमधमोत्तमं ।
तस्य मध्यममित्युक्तमाढकद्वय सम्मितं ।। १९.४९ ।।

आढकेन तु संयुक्त मधसूधममुच्यते ।
तण्डुलानाढकार्धं तु देवीनां तु प्रकल्पयेत् ।। १९.५० ।।

चरुप्रस्थद्वयं प्रोक्तं हविराढकमुच्यते ।
प्रस्थं कुडुबसंयुक्तं पिशाचानां बलिर्भवेत् ।। १९.५१ ।।

गन्धवर्णरसैर्जुष्टाः प्रग्राह्यास्तण्डुलास्तथा ।
प्रक्षाल्य तण्डुलान्सम्यक्निष्बीड्य च पुनःपुनः ।। १९.५२ ।।

चतुः प्रक्षालनं कृत्वा "प्रजास्थाऽलीति मन्त्रतः ।
"ऊर्जस्वऽतीति मन्त्रेण पात्रे प्रक्षिप्य तण्डुलान् ।। १९.५३ ।।

छुल्ल्यामारोपयेत्पश्चा "द्विष्णवे जुष्टऽमित्यपि ।
"वाचस्पऽतीति मन्त्रेण हविस्स्विन्नन्तु पाचयेत् ।। १९.५४ ।।

धूमगन्धरसं स्विन्नमतिपक्वं च शीतलं ।
केशकीटापविद्धन्तु त्यजेत्पर्युषितं तथा ।। १९.५५ ।।

मुद्गं चैव महामुद्गं कूटस्थं राजमाषकं ।
कदली पनसं चैव कूश्माण्डं बृहती तथा ।। १९.५६ ।।

कन्दमूलफलान्यन्ये साराढ्या उपदंशकाः ।
गुडं दधि समायुक्तमाज्ययुक्तं......... ।। १९.५७ ।।

हविःकृत्वा चतुर्भागमूर्ध्वभागे निवेदयेथ् ।
अधस्तादेकभागेन होमार्थं बलये तथा ।। १९.५८ ।।

यदंशं पात्रसंशिष्टं पूजायैव च निर्मितं ।
सौवर्णे राजते पात्रे काञ्च्ये ताम्रे निवेदयेत् ।। १९.५९ ।।

अग्नि कार्यावशिष्टं च बलिशिष्टं च यद्धविः ।
तत्सर्वं पूजकायैव प्रोक्तमेवं मनीषिभिः ।। १९.६० ।।

द्वितीयावरणे प्रोक्तमाग्नेय्यां पचनालयं ।
अर्चकस्य गृहे वापि पाचयित्वा निवेदयेत् ।। १९.६१ ।।

प्रणिधिं चाज्यस्थालीं च प्रोक्षणीपात्रमेव च ।
अर्घ्यप्रदानपात्रं च कुडुबेन प्रपूरितं ।। १९.६२ ।।

हविःपात्रप्रमाणन्तं बलिपात्रप्रमाणतः ।
पानीयदानपात्रं च कांस्यं शुक्तिजमेव वा ।। १९.६३ ।।

हिरण्मयं वा रौप्यं वा यधाशोभमलङ्कृतं ।
तांबूलदाने प्येवं स्यात्सौवर्णं कांस्यमेव हि ।। १९.६४ ।।

दपन्णं च प्रदातव्यं ध्रुवानससमं भवेथ् ।
आवाहनार्थप्रणिथिं प्रस्थमात्र प्रपूरितं ।। १९.६५ ।।

कलुषं कृमिशैवालयुक्तं सूत्रविवर्जितं ।
गन्धवर्णरसैर्जुष्टमशुचिस्थानमाश्रितं ।। १९.६६ ।।

पङ्काश्मदूषितं चैव सामुद्रं पल्वलोदकं ।
अग्राह्यमुदकं ग्राह्यमेभिर्देषैर्विवर्जितं ।। १९.६७ ।।

उत्तमं त्रिगुणैरद्भिस्सानं चाथममुच्यते ।
अभिषेको नदीभ्नन्तु मध्यमे मध्यमं बवेथ् ।। १९.६८ ।।

उशीरचन्दनोपेतं यज्जलं पाद्यमुच्यते ।
एलालवङ्गतक्कोलजातीफलसमन्वितं ।। १९.६९ ।।

आप आचमनीयार्थमुशीरामयचन्दनैः ।
आपःक्षीरकुशाग्रादि यवसिद्धार्थतण्डुलैः ।। १९.७० ।।

तिलव्रीहि समायुक्तैरर्घ्य मष्टाङ्ग मुच्यते ।
चन्दनं चागुरुश्चैव कुङ्कुमं गन्ध उच्यते, ।। १९.७१ ।।

एकं द्वयं त्रयं वापि कर्बूरेण चतुष्टयं ।
उशीरचन्टनोपेतं घृतयुक्तं घृताप्लुतं ।। १९.७२ ।।

किञ्चित्कर्बूरसंयुक्तं धूपमित्युच्यते बुधैः ।
गोघृतेन कृतं यत्तु दीपमुत्तममुच्यते ।। १९.७३ ।।

चतुरङ्गुलमायामं राजसं दीपमेव हि ।
दीपं तत्त्षङ्गुलायामं मध्यमं दीपमुच्यते ।। १९.७४ ।।

अधमं तु भवेद्दीपमङ्गुलद्वयसम्मितं ।
कापिलेन गृतेनापि कृतं कर्बूरवर्तिकं ।। १९.७५ ।।

दीपं विष्णुप्रियं प्रोक्तं सर्वसिद्धिप्रदायकं ।
तामसं तु भवेद्दीपं माहिषेण तु सर्पिषा ।। १९.७६ ।।

वृक्षबीजोद्भवस्नेहदीपं पैशाचमुच्यते ।
तामसं वापि पैशाचमयोग्यं दीपमुच्यते ।। १९.७७ ।।

क्ष्ॐअं कार्पासजं वस्त्रं वक्षभेदाङ्गसंभवं ।
दशहस्तायतं चैव विस्तारं तु द्विहस्तकं ।। १९.७८ ।।

मनोहरं तु सुश्लक्ष्णं विशेषं वस्त्रमुच्यते ।
बेरायामार्धमानेन वस्त्रविस्तार मुच्यते ।। १९.७९ ।।

विस्ताराष्टगुणायामं सदशं तु सलक्षणं ।
मयूरपिञ्छैःकुर्यात्तु चतुस्तालं तु विस्तृतं ।। १९.८० ।।

अधोमुखं तु कर्तव्यमत ऊर्ध्वमुखं तथा ।
पञ्चारत्निप्रमाणेव दण्डस्स्यादधमं तथा ।। १९.८१ ।।

अधिकं द्वादशाङ्गुल्यं मध्यमेचोत्तमेपि वा ।
एवं पिञ्छं समाख्यातं छत्रलक्षणमुच्यते ।। १९.८२ ।।

षट्तानं छत्रविस्तारमुत्तमं समुदाहृतं ।
मध्यमं पञ्चतालंस्याच्च तुस्तालमथाधमं ।। १९.८३ ।।

मौक्तिकं तु भवेच्छत्रं वस्त्रेशापि हितं तथा ।
वस्त्रेण वा तथा कुर्यात्तालपत्रमथापि वा ।। १९.८४ ।।

छत्रं त्वधोमुखं प्रोक्तं दण्डं पिञ्छस्य दण्डवथ् ।
सुवर्णरत्नसंयुक्तं कुर्यादाभरणादिकं ।। १९.८५ ।।

मुकुटं कुण्डलं चैव हारं कैयूरकं तथा ।
कटकं कटिसूत्रं च पुष्पं वै हारनूपुरे ।। १९.८६ ।।

कुर्यादुदरबन्धं च रत्नहारं च मेखलां ।
हारं च कर्णपुष्पं च प्रतिमाया यथार्हकं ।। १९.८७ ।।

चामरै श्चामरं कुर्यात्पिञ्छैर्वापि मयूरजैः ।
दण्डं हक्तप्रमाणं स्याद्बालदण्डप्रमाणकं ।। १९.८८ ।।

हेमरत्नमयं दण्डं तारताम्रमयं तथा ।
अथ वा दारुदण्डं स्यान्मयूरपिञ्छं च योजयेथ् ।। १९.८९ ।।

एवं तु चामरं प्रोक्तं प्रच्छन्नपटमुच्यते ।
क्ष्ॐअकार्पाससंयुक्तं द्वारमानन्तु कारयेथ् ।। १९.९० ।।

अथ वक्ष्ये विशेषेण सहस्रधाराविधिक्रमं ।
सौवर्णं राजतं वापि ताम्रं वापि स्वशक्तितः ।। १९.९१ ।।

उत्तमं षोडशाङ्गुल्यं मध्यमं द्वादशांगुलं ।
अष्टांगुलं तदधमं यथाशक्ति च कारयेथ् ।। १९.९२ ।।

एतैरङ्गुलिभिस्सम्यक्भ्रमीकृत्य च चन्द्रवथ् ।
भागं भित्त्युन्नतं प्रोक्तं गोलकं वा विशेषतः ।। १९.९३ ।।

सीमावृत्तं तु विस्तारमष्टाङ्गुलमिति स्मृतं ।
कर्णि कायामविस्तारं गोलकं तु यवोन्नतं ।। १९.९४ ।।

मध्ये रत्नं सुवर्णं वा यथा शक्ति समर्पयेथ् ।
कर्णिकामभितः कुर्याद्दलान्यष्ट सुसंगतं ।। १९.९५ ।।

परितष्षोडशदलं द्वात्रिंशत्कर्णिकं बहिः ।
चतुष्षष्टिसमायुक्तं दलं बाह्ये प्रकल्पयेथ् ।। १९.९६ ।।

दले यवद्वयघनं रेखामपि च कारयेथ् ।
सहस्रसुषिरैर्युक्तं समानोक्तं च कारयेथ् ।। १९.९७ ।।

षोडशद्वादशाष्टाभिरङ्गुल्यायामविस्तृतं ।
मालं तद्धस्तविस्तारं शङ्खान्तरसमीकृतं ।। १९.९८ ।।

पद्माकृतिं च कृत्वा तु तौ च नालसमायुतौ ।
शेषं युक्त्या प्रकुर्वीत जलनिर्गमनं बुधः,, ।। १९.९९ ।।

सर्वसैन्दर्यसंयुक्तं तथाकारं च कारयेथ् ।
प्रक्षाल्य पञ्चगव्येन शोधनीयेन शोधयेथ् ।। १९.१०० ।।

देवालयस्य पुरितो गोमयेनोपलिप्य च ।
थान्यराशिं समास्तीर्य वस्त्रं चोपरि विन्यसेथ् ।। १९.१०१ ।।

उत्तरे वास्तुहोमं च पर्यक्निं चैव पूर्ववथ् ।
आचार्यं पूजयेत्तत्र नववस्त्राङ्गुलीयकाः, ।। १९.१०२ ।।

तन्त्रेन्दुमण्डलं ध्यात्वा पद्मे पद्मनिधिं तथा ।
शङ्खे शङ्खनिधिं तद्वदावाह्यैव समर्चयेथ् ।। १९.१०३ ।।

पुण्याहं वाचयित्वा तु दक्षिणां च ददेत्पुनः ।
बिंबशुद्धिं च कृत्वातु मन्त्रेणैवाभिषिच्य च ।। १९.१०४ ।।

देवदेवं समभ्यर्च्य हविस्तत्र निवेदयेथ् ।
एवं वै कृतपात्राणि देवार्थं च प्रदापयेथ् ।। १९.१०५ ।।

तस्य कायकृतं पापं तत्क्षणादेव नश्यति ।
सर्वदोषोपशमनं विष्णुभक्तिविवर्धनं ।। १९.१०६ ।।

इति श्रीवैखानसे भगवच्छास्त्रे भृसुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे एकानविंशोऽध्यायः.