भृगुसंहिता/एकविंशोऽध्यायः

विकिस्रोतः तः
← विंशोऽध्यायः भृगुसंहिता
एकविंशोऽध्यायः
[[लेखकः :|]]
द्वाविंशोऽध्यायः →

अन्थैकविंशोऽध्यायः

विशेषार्चनम्
अथातस्संप्रवक्ष्यामि विष्णुपञ्चदिनानि च ।
श्रवणं द्वादशी शुक्ले कृष्णे चार्धे च द्वादशी ।। २१.१ ।।

पूर्णिमा चाप्यमावास्या पञ्चैतानि दिनानि वै ।
पूर्वोक्तेन विधानेन अङ्कुरानर्बयेत्क्रमाथ् ।। २१.२ ।।

बद्ध्वा प्रतिसरं तत्र पूर्वरात्रौतु शाययेथ् ।
प्रातस्सन्ध्यार्चनान्तेतु स्नापनोक्तक्रमेणवै ।। २१.३ ।।

समभ्यर्च्य निवेद्यैव पूर्वस्थाने निवेशयेथ् ।
मार्गशीर्षाख्यमासे तु पूर्वपक्षे विशेषतः ।। २१.४ ।।

प्रातस्सन्ध्यावसानेतु पूर्वमास्थानमण्डपे ।
संस्थाप्य चतुरो वेदान्क्रमेणाध्यापयेत्सदा ।। २१.५ ।।

पूजयेद्देवदेवेशं सप्तविंशतिविग्रहैः ।
एकादशीमुपोप्यैव महापातकनाशिनीं ।। २१.६ ।।

ततःप्रभाते द्वादश्यां स्नात्वास्नानविधानतः ।
मृण्मयानि तु भाण्डानि पुराणानि परित्यजेथ् ।। २१.७ ।।

मृष्टसिक्तोपलेपाद्यैश्शोधयित्वा यथार्हकं ।
स्नापनोक्तक्रमेणैव स्नापयित्वा यथाविधि ।। २१.८ ।।

आसनादिभिरभ्यर्च्य पायसं च निवेदयेथ् ।
पानीयाचमनं दत्वा मुखवासं ततःपरं ।। २१.९ ।।

पुरुषसूक्तेन संस्तूय ग्कामं चैव प्रदक्षिणं ।
धामप्रदक्षिणं कृत्वा जीवस्थाने निवेशयेथ् ।। २१.१० ।।

संवत्सरेर्ऽचने हीने नित्यनैमित्तिकादिषु ।
तत्सर्वं पूर्णमित्याहुर्द्वाशीपूजने कृते ।। २१.११ ।।

पौषे तु पूर्णिमायां वै विष्णुपञ्चदिनोक्तवथ् ।
अर्चयित्वातु देवेशं गव्यं क्षीरं निवेदयेथ् ।। २१.१२ ।।

सोऽपि संवत्सरफलं लभते नात्र संशयः ।
माघमासे पुनर्वस्वो राघवोऽजायत स्वयम्, ।। २१.१३ ।।

तत्तस्तस्यामपोष्यैव रामं वा विष्णुमेव वा ।
ग्रामं प्रदक्षिणं कृत्वा स्नापयित्वा निवेदयेथ् ।। २१.१४ ।।

तिलपद्मविधिं वक्ष्ये श्रुणुध्वं मुनिपुङ्गवाः ।
माघमासे तु पञ्चम्यां पूर्वपक्षे विशेषतः ।। २१.१५ ।।

पूर्वरात्रै तु देवेशमर्चयित्वा यथाविधि ।
हवींष्यपि निवेद्यैव बद्ध्वा प्रतिसरं पुनः ।। २१.१६ ।।

पूर्ववच्छाययित्वैव रात्रिशेषं नयेत्क्रमाथ् ।
प्रभाते देवमुद्धाप्य कलशैस्स्नापयेत्पुनः ।। २१.१७ ।।

मण्डपं वाथ कूटं वा प्रपां वाथ यथोचितं ।
गोमयेनोपलिप्यैव पञ्चवर्णैरलङ्कृतं ।। २१.१८ ।।

तस्मिन्संस्थाप्य देवेशं प्रणम्यैवानुमास्य च ।
प्रमुखे धान्यराशौ तु द्विहस्तायतविस्तृते ।। २१.१९ ।।

कृष्णाजिनं समास्तीर्य नववस्त्रेस्समास्तरेथ् ।
तदूर्ध्वेतु विकीर्यैवषड्द्रोणं तिलमेव हि ।। २१.२० ।।

द्रोणत्रयं द्वये वापि मण्डलाकालवत्तथा ।
अष्टभिश्चदलैर्युक्तं तिलपद्मं समालिखेथ् ।। २१.२१ ।।

त्रिणिष्केन तदर्धेन निष्कमात्रेण वा पुनः ।
स्वर्णपद्मं च कृत्वातु तिलपद्मे तु विन्यसेथ् ।। २१.२२ ।।

आढकैश्शालिधान्यैश्च पूर्णपात्राणि षोडश ।
इन्द्रादीशानपर्यन्तं शालिराश्युपरि न्यसेथ् ।। २१.२३ ।।

अढकं तैलमाहृत्य तदर्धञ्च घृतं तथा ।
पश्चिमे दधिमन्न्यस्य देवदेवं प्रणम्य च ।। २१.२४ ।।

आत्मसूक्तं च जप्त्वातु पूजयेदष्टविग्रहैः ।
प्रणम्य देवदेवाय पद्ममध्येतु पूर्ववथ् ।। २१.२५ ।।

प्राच्यादि पुरुषादींश्च चतुर्मूर्तिभिराह्वयेथ् ।
एकादशोपचारैश्च पूजयित्वा यथार्हकं ।। २१.२६ ।।

इन्द्राद्यैशान्तमावाह्य देग्देवानर्चयेत्तत ।
"अतोदेवाऽदिसंयुक्तं विष्णुसूक्तं जपेत्पुनः ।। २१.२७ ।।

बिंबे देवं समारोप्य चान्यानुद्वासयेत्क्रमाथ् ।
यजमानोऽथ तत्काले दद्यादाचार्यदक्षिणां ।। २१.२८ ।।

विष्णुभक्तियुतं शास्तं दयाद्यात्मगुणैर्युतं ।
वेदपारायणपरं सर्वावयवसंयुतं ।। २१.२९ ।।

विप्रमाहूय तत्काले देवस्य नियतोऽग्रतः ।
ध्यात्वा देवेशमाचार्यो देवदेवस्य सन्निधौ ।। २१.३० ।।

तिलपद्मं ददेत्तस्मै सर्वलोकहिताय वै ।
स्तोत्रैर्गेयैश्च वादैश्च स्तुत्वा देवं समर्चयेथ् ।। २१.३१ ।।

देवं याने समारोप्य सर्वालङ्कारसंयुतं ।
देवालयं परीत्यैव जीवस्थाने निवेशयेथ् ।। २१.३२ ।।

एवे यःकुरुते भक्त्या विष्णवे परमात्मने ।
सर्वान्कामानवाप्नोति वैष्णवं लोकमश्नुते ।। २१.३३ ।।

फाल्गुने मासि फल्गुन्यां श्रिया सार्थं जनार्दनं ।
स्नापयित्वोत्सवं कृत्वा समभ्यर्छ्य निवेदयेथ् ।। २१.३४ ।।

चैत्रेमासि तथा चैत्षां कुर्याद्दमनकोत्सवं ।
पूर्वस्मिन्नेव दिवसे रात्रिपूजावसानके ।। २१.३५ ।।

भद्ध्वा प्रतिसरं तत्र देवेशाय निवेदयेथ् ।
वसस्तं काममभ्यर्च्य पायसान्नं निवेदयेथ् ।। २१.३६ ।।

देसस्य दक्षिणे पार्श्वे मालां दमनकींन्यसेथ् ।
प्रभाते देवमुद्धाप्य स्नापयित्वार्ऽचयेत्तथा ।। २१.३७ ।।

देवस्य पुष्पमन्त्राभ्यां दद्याद्भक्ति समन्वितं ।
सर्वेषां परिवाराणां दद्यात्तन्मन्त्रमूर्तिभिः ।। २१.३८ ।।

ग्रामं प्रदक्षिणं कृत्वा संस्थाप्यास्थानमण्डपे ।
समभ्यर्च्य निवेद्यैव मुखवासं ददेत्ततः ।। २१.३९ ।।

वैशाख्यां पौर्णमास्यां वै स्नापयित्वा समर्चयेथ् ।
ज्येष्ठे तु स्नापयेद्देवं नववस्त्रं प्रदापयेथ् ।। २१.४० ।।

सोऽपि संवत्सरफलं प्राप्नुयादेव मानवः ।
अर्घ्यदानं प्रशस्तं स्याद्देवस्याषाढमासके ।। २१.४१ ।।

श्रावणे मासि सक्षत्रे श्रवणे तु विशेषतः ।
उत्सवस्नपनादीनि पूर्ववत्कारयेद्बुधः ।। २१.४२ ।।

अतःपरं प्रवक्ष्यामि जयन्त्युत्सवलक्षणं ।
जयन्ती श्रावणे मासि कृष्णपक्षेऽष्टमी शुभा ।। २१.४३ ।।

रोहिणीसहिता ज्ञेया सर्वपापहरा तिथिः ।
तस्यां जातो जचगन्नाथो जगत्पालन काङ्क्षया ।। २१.४४ ।।

चन्द्रस्योदयकालेतु मध्यरात्रे स्वलीलया ।
तस्मिन्वै दिवसे कृष्णमर्चयित्वा प्रयत्नतः ।। २१.४५ ।।

उत्सवं कारयेद्यस्तु विष्णोस्सालोक्यतां व्रजेथ् ।
अष्टमी रोहिणीयुक्ता रहितावा विचक्षणैः ।। २१.४६ ।।

अविद्धैव सदा ग्राह्यासप्तम्या सर्वदा तिधिः ।
आदित्योदयवेलायां कलामात्राष्टमी यदि ।। २१.४७ ।।

सातिथिस्सकला ज्ञेया निशीथव्यापिनी भवेथ् ।
नागविद्धा यथा नन्दा वर्जिता श्रवणान्विता ।। २१.४८ ।।

तथाष्टमीं पूर्वविद्धां सर्क्षां वापि परित्यजेथ् ।
अविद्धैवाष्टमी ग्राह्या तां सुपुण्यामुपावसेथ् ।। २१.४९ ।।

रोहिणीसहिता कृष्णा मासि भाद्रपदेऽष्टमी ।
अर्धरात्रादधश्चोर्ध्वं गलया वापि पूर्ववथ् ।। २१.५० ।।

जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी ।
तस्मात्तु दिवसात्पूर्वं नवमे वाथ सप्तमे ।। २१.५१ ।।

पञ्चमे वा त्षहेऽवापि विधिवा चाङ्कुरार्पणं ।
पूर्वेद्युरेव शर्वर्यां रात्रिपूजावसानके ।। २१.५२ ।।

बद्ध्वा प्रतिसरं तत्र शयने शाययेद्धरिं ।
तस्यां तिथावर्धरात्रे कृष्णमेवं विशेषतः ।। २१.५३ ।।

पुष्पाञ्जलिं ततः कुर्याच्छ्रिया युक्तो जनार्दनः ।
भूमिभारापहाराय लोकेजातो जगत्पतिः ।। २१.५४ ।।

इति संचिन्तयेद्देवं वैष्मवं मन्त्रमुच्चरन् ।
सर्वालङ्कारसंयुक्तं मण्डपं च प्रदक्षिणं ।। २१.५५ ।।

पुरस्तान्मध्यमे वापि चास्थाने वाप्यलङ्कृते ।
तन्मध्ये विष्टरे स्थाप्य देवदेवं प्रणम्य च ।। २१.५६ ।।

तैलं हरिद्रचूर्णं च कलशान्संप्रपूर्य च ।
स्थण्डिले विन्यसेत्तत्र देवदेवं समर्चयेथ् ।। २१.५७ ।।

तैलेनाभ्यञ्जनं कृत्वा चूर्णेनोद्यर्तनं चरेथ् ।
नादेयं गन्धतोयं च पुष्पोदं चाक्षतोदकं ।। २१.५८ ।।

कुशोदकं तु संभृत्य कलशान्पञ्च विन्यसेथ् ।
"अतो देवाऽदिभिर्मन्त्रैस्स्नापयेत्पुरुषोत्तमं ।। २१.५९ ।।

पाद्याद्यर्ङ्यान्तमभ्यर्च्य देवदेवं प्रणम्य च ।
"हिरण्यगर्भऽ इत्युक्त्वागवां क्षीरं निवेदयेथ् ।। २१.६० ।।

मुखवासं च दत्वैव प्रणामं च ततश्चरेथ् ।
निवेदितं तु तत्क्षीरं वन्ध्यापुत्रप्रदं भवेथ् ।। २१.६१ ।।

पीत्वाप्रसूते पुत्रं च आयुष्मन्तं बलान्वितं ।
नीत्वा घृतं च तैलं च मुखवासयुतं तथा ।। २१.६२ ।।

देवस्य दर्शयित्वा तु ब्राह्मणेभ्यः प्रदीयतां ।
देवदेवमलङ्कृत्य भक्तानामात्तचेतसां ।। २१.६३ ।।

यथा वै यजमानस्य तथा प्रियकरं भुधैः ।
सर्ववाद्यसमायुक्तं सर्वालङ्कारसंयुतं ।। २१.६४ ।।

ग्रामं वाप्यालयं वापि प्रदक्षिणमथाचरेथ् ।
आलयं संप्रविश्यैव कलशैस्स्नावयेद्बुधः ।। २१.६५ ।।

आचार्यदक्षिणां दत्वा सोदकं देवसन्निधौ ।
प्रभूतं तु निवेद्यैव मुखवासं ददेत्पुनः, ।। २१.६६ ।।

एवमेवं तथा कुर्यादुत्सवं प्रतिवत्सरं ।
भुक्तिमुक्तिप्रदमिदमृषिभिः परीकीर्तितं ।। २१.६७ ।।

अपरेऽथ दिने वापि कारयेदुत्सवं भुधः ।
यद्यन्मन्त्रक्रियालोपो वैष्णवैर्हूयते तथा ।। २१.६८ ।।

एकस्मिन्वत्सरे हीने देवदेवं प्रणम्य च ।
स्नपनं पञ्चविंशद्भिः कलशैश्शुद्धमानसैः ।। २१.६९ ।।

शान्तिहोमं च हुत्वातु पुण्याहमपि वाचयेथ् ।
उत्सवं द्विगुणं कुर्याद्दक्षिणां च स्वशक्तितः ।। २१.७० ।।

श्रावणे द्वादशीयोगे मापि भाद्रपदे तथा ।
संवत्सरार्चादोषस्य शान्त्यर्थं केशवस्य तु ।। २१.७१ ।।

अस्मिन्मासे विशेषेण पवित्रारोपणं हरेः ।
सर्वदोषोपशमनं सर्वकामाभिवृद्धिदम्, ।। २१.७२ ।।

मासेऽस्मीन्नारभेतैव श्रवणव्रतमुत्तमं ।
त्रिभिर्वर्षैस्त्रिभिर्मासैरुपोष्य च महत्पलं ।। २१.७३ ।।

आश्वयुजमासे चाश्व्यर्क्षे देवेशं स्नापयेत्ततः ।
अर्घ्यदानं प्रशस्तं स्याद्देवदेवस्य शार्जिणः ।। २१.७४ ।।

अथातः कृत्तिकादीपदानलक्षणमुच्यते ।
कार्तिक्यां पूर्णिमायान्तु यदृक्षन्तु प्रवर्तते ।। २१.७५ ।।

तदृक्षं दीपऋक्षं स्यात्कालापेक्षा न विद्यते रव्यस्तमयवेलायां ।
दीपारोपणमाचरेथ् ।। २१.७६ ।।

देवस्य सन्निधौ स्तंभे देवालयसमोच्छ्रये ।
अधिके वा महादीपं महास्नेहं प्रकल्पयेथ् ।। २१.७७ ।।

त्रिपादं वा तधर्धं वा दीपदण्डं समाहरेथ् ।
वेणुं वा क्रमुकं वापि तालं वा नालिकेरकं ।। २१.७८ ।।

मधूकं तिन्त्रिणीकं चेत्यन्यैस्सारद्रुमैस्तथा ।
शताष्टदीपसंयुक्तंमुत्तमोत्तममुच्यते ।। २१.७९ ।।

उत्मे मध्यमं दीपं ।
शतसंख्याक्रमं विदुः ।
उत्तमाधमदीपं स्यान्नवतिर्द्व्यधिका तथा ।। २१.८० ।।

मध्यमोत्तममुक्तं स्यादशीतिश्चतुरस्तथा ।
मध्यमे मध्यमं चैव षट्सप्ततिरथोच्यते ।। २१.८१ ।।

मध्यमाधमदीपन्तु अष्टषष्टिरिति स्मृतं ।
अधमोत्तमदीपन्तु षष्टिसंख्यां वदन्तिहि ।। २१.८२ ।।

द्विपञ्चाशत्प्रदीपांश्च कुर्यादधममध्यमे ।
अधमाधममेवेदं चत्वारिंशत्प्रदीपकं ।। २१.८३ ।।

अशक्तानां यथाशक्ति दीपं तत्रैव योजयेथ् ।
दण्डेतु सुषिरे योज्यं चतुर्दिक्षु क्रमेण वै ।। २१.८४ ।।

भूतपीठस्य पूर्वेतु दीपस्थानं विधीयते ।
"पद्मकोशप्रतीकाशऽ इति श्रुत्यामुदाहृतं ।। २१.८५ ।।

तस्मात्सर्वप्रयत्नेन पद्मं कुर्यात्सलक्षणं ।
विस्तारायामतुल्यं स्याच्चतुस्तालप्रमाणतः ।। २१.८६ ।।

गोलकाङ्गुलमुत्सेधं चतुरश्रं प्रकल्पयेथ् ।
तत्रैव शालिभि स्तिर्यक्पद्ममष्टदलान्वितं ।। २१.८७ ।।

तन्मध्ये तालमात्रेण समवृत्तं सकर्णिकं ।
एकाङ्गुलसमुत्सेधं तत्रैवोपरि तण्डुलैः ।। २१.८८ ।।

सति पद्मं समुत्फुल्लं नववस्त्रं समास्तरेथ् ।
पुष्पं तस्योपरि न्यस्य कल्बयेत्पद्ममण्डलं ।। २१.८९ ।।

दलेष्वभ्यर्च्य च वसून्मध्ये धर्मं समर्चयेथ् ।
आलयाभिमुखे कुर्यात्प्रपां चैवातिसुन्दरं ।। २१.९० ।।

आस्थानमण्डपे वापि कल्पयेत्पद्ममण्डलं ।
सौवर्णं राजतं ताम्रं मृण्मयं वास्वशक्तितः ।। २१.९१ ।।

शरावं प्रस्थसंपूर्णं समाहृत्य विचक्षणः ।
किञ्चित्कर्पूरसंयुक्तं पिचुवर्तिसमन्वितं ।। २१.९२ ।।

गव्यं घृतं समादाय स्थापयेत्पद्ममध्यमे ।
आचार्यस्सुप्रसन्नात्मा नववस्त्रोत्तरीयकः ।। २१.९३ ।।

"श्रियैजाऽतेति मन्त्रेण दीपस्योद्दीपनं चरेथ् ।
प्रतीच्यां पद्ममध्येतु श्रियं ध्यात्वा समाह्वयेथ् ।। २१.९४ ।।

एकादशोपचारैश्च पूजयित्वा समाहितः ।
श्रीदेवीं मनसा ध्यात्वा श्रीसूक्तं च समुच्चरन् ।। २१.९५ ।।

दीपमादाय हस्ताभ्यामप्सरोभिर्विशेषतः ।
दीपानन्यान्त्समादाय तो यधारासमन्वितं ।। २१.९६ ।।

गेयध्वनिसमायुक्तं नृत्तवाद्यसमन्वितं ।
प्रदक्षिणं ततः कृत्वा गर्भागारं प्रवेशयेथ् ।। २१.९७ ।।

देपस्य दक्षिणे पार्श्वेस्थापयेन्मन्त्रवित्तमः ।
देवदेवं समानीय मण्डले स्थाप्य चात्वरः ।। २१.९८ ।।

कुर्याद्दशोपचारांश्च समभ्यर्च्येद्विधानतः ।
"श्रीये जाऽतेति मन्त्रेण दीपानुद्दीपयेद्बुधः ।। २१.९९ ।।

गर्भगेहेच सोपाने प्रासादे मुखमण्डपे ।
प्रासादशिखरे वापिग्रीवायां चरणेऽपि च ।। २१.१०० ।।

प्राकारेषु च सर्वत्र तथैव स्नपनालये ।
पुष्पसंचयदेशे च द्वारे चास्थानमण्डपे ।। २१.१०१ ।।

अन्येष्वपि च सर्वत्र दीपानुद्दीपयेत्क्रमाथ् ।
कार्पासतूलं संबद्ध्य शरावेषुघृतेन वै ।। २१.१०२ ।।

पूर्वोक्तेनैव मन्त्रेण चोद्दीपनमथाचरेथ् ।
नृत्तगेयादिवाद्यैश्च घोषयित्वा प्रयत्नतः ।। २१.१०३ ।।

तच्छरावस्थदीपं च बलिपीठस्य पश्चिमे ।
अधिदेवं समाराध्य निक्षिपेद्दीपमण्डपे ।। २१.१०४ ।।

"शुभ्राज्योतिऽरिति प्रोच्य दण्ड्राग्रेऽन्यांश्च निक्षिपेथ् ।
निवेद्य बहूधा देवं पृथुकादीन्विशेषतः ।। २१.१०५ ।।

भक्ष्याणि गुडमिश्राणिप्रभूतं च महाहविः ।
ग्रामं प्रदक्षिणं कृत्वा सर्वालङ्कारसंयुतं ।। २१.१०६ ।।

पुनर्देवं समादाय जीवस्थाने निवेशयेथ् ।
सोऽपि संवत्सरफलं प्राप्य गच्छेत्परं पदं ।। २१.१०७ ।।

ग्रहणाराधनम्
अथातस्संप्रवक्ष्यामि सूर्यसोमोपरागयोः ।
अर्चनादिविधिं सम्यक्देवदेवस्य शार्ङ्गिणः ।। २१.१०८ ।।

सूर्यग्रहे चतुर्यामं त्रियामं तु विधुग्रहे ।
नाश्नन्ति हव्यकव्यानि देवताः पितरस्तथा ।। २१.१०९ ।।

आलये तु हरेः पूजां न त्यजन्ति महर्षयः ।
हविर्निवेदनं हित्वापूजां सर्वां समाचरेथ् ।। २१.११० ।।

ग्रहणे वर्तमानेतु स्नापयेत्पुरुषोत्तमं ।
कोटियज्ञफलं प्राप्य ब्रह्मलोके महीयते ।। २१.१११ ।।

ग्रस्तास्तग्रहणे कुर्यात्स्नपनं तु परेऽहनि ।
तथा ग्रस्तोदये कुर्यादिति शातातपोऽब्रवीथ् ।। २१.११२ ।।

सर्वधा वरमाने तु ग्रहणेस्नपनं चरेथ् ।
ग्रहणं संक्रमो हस्तिच्छाया च विषुवादिकं ।। २१.११३ ।।

युगादि व माद्यास्तु पुण्यकालाः प्रकीर्तिताः ।
निषेथः कथितः प्राज्ञैर्हविर्दासवदुत्सवे ।। २१.११४ ।।

नित्यार्चनं चोत्सवं च स्नपनात्पूर्वमाचरेथ् ।
स्नापयित्वा हृषीकेशं हविर्दानं प्रशस्यते ।। २१.११५ ।।

वास्तुशुद्धिं सदा कुर्याद्ग्रहणे चन्द्रसूर्ययोः ।
पुराणानि च भाण्डानि त्यक्त्वान्यानि समाहरेथ् ।। २१.११६ ।।

कुशाग्राणां समुत्क्षेपाद्वाससां शुद्धिरिष्यते ।
अपक्वानां च वस्तूनां न पक्वं परिगृह्णते ।। २१.११७ ।।

अदृश्यमुपरागन्तु नोपरागं प्रचक्षते ।
दीक्षितस्य तथान्यस्य स्नानं स्यात्स्पर्शमोक्षयोः ।। २१.११८ ।।

यावानाद्यन्तकालस्स्यात्तावताकीर्तयेद्धरिं ।
मौनी जपादिकं कुर्यादूर्ध्वपुण्ड्रधरश्शुचिः ।। २१.११९ ।।

सप्तवाताहतं वस्त्रमार्द्रं धृत्वा न दोषभाक् ।
ग्रहणे भगवत्सेवा सर्वाशुभविनाशिनी ।। २१.१२० ।।

दद्याद्धानानि शक्त्या वै सकामो हरिमन्दिरे ।
तदनन्तं भवेत्साक्षी यत्रानन्तो हरिस्स्वयं ।। २१.१२१ ।।

प्रभूतं तु निवेद्याथ भुञ्जीयात्तदनन्तरं ।
रात्रौ श्राद्धं प्रकुर्वीत ग्रहणे तन्नदोषकृथ् ।। २१.१२२ ।।

दूषिते तूक्तकाले तु तस्यापगम एव च ।
विपरीते महान्दोष इति शास्त्रविदो विदुः ।। २१.१२३ ।।

न निशीथात्परं श्राद्धमापत्स्वपि विधीयते ।
स्नानमाशौचिनां नित्यं तेऽपि दानं च कुर्व ।। २१.१२४ ।।

न जपो न तपस्तेषामशुद्धा मोक्षणे पुनः ।
यदा राश्यन्तरं राशेः काले संक्रमते रविः ।। २१.१२५ ।।

तदा तु पुण्यकालस्स्यात्स्नपनाद्यत्र कारयेथ् ।
कटकेविंशतिः पूर्वं मकरे विंशतिः परे ।। २१.१२६ ।।

पुण्यान्तु घटिकाः प्रोक्ता स्तत्र ग्रहणवच्चरेथ् ।
यदास्तमयवेलायां संध्यायां संक्रमोरवेः ।। २१.१२७ ।।

पूर्वेऽह्णि पुण्यकालस्स्यादपराह्णात्परस्स्मृतः ।
अर्धास्तमित आदित्ये तथा चार्ऽधोदिते सति ।। २१.१२८ ।।

पाश्चात्यपूर्वघटीकास्तिस्रस्संध्या प्रकीर्तिताः ।
उपरागेऽपि कुर्याद्वै उत्सवेऽवभृथं हरेः ।। २१.१२९ ।।

विधुग्रहे निशां सर्वामहोरात्रं रविग्रहे ।
त्यजेच्छुभे तदा कुर्यान्नैव दीपोत्सवं हरेः ।। २१.१३० ।।

पश्चान्निशीथाद्ग्रहणे दीपं दास्यन्ति के च न ।
अविद्धेपर्वणि प्रोक्तं दीपदानं शुभावहं ।। २१.१३१ ।।

ग्रहणेऽपि भवेद्दीपमविद्धा पूर्णिमा न चेथ् ।
अपर्वण्यर्पितं दीपं हन्ति पुण्यं पुरातनं ।। २१.१३२ ।।

मासर्क्षेष्वन्यपुण्वर्क्षे विष्णुपञ्चदिने तथा ।
अर्चनार्थाय देवस्य कालो मध्याह्न उच्यते ।। २१.१३३ ।।

काम्ये तु
सुमुहूर्ते स्यात्पूजनं नान्यधा चरेत्.
इति श्रीवैखानसे भगवच्छास्त्रे भृगुप्रोक्तायां
संहितायां प्रकीर्णाधिकारे एकविंशोऽध्यायः.