बृहदारण्यक उपनिषद् 1

विकिस्रोतः तः


॥बृहदारण्यकोपनिषत्॥

ch1

ch1 = hbM 10.6.4.1 = hbk16.3.1.1-2

pMk1

उषा᳘वा᳘अ᳘श्वस्य मे᳘ध्यस्य शि᳘रः,

सू᳘र्यश्च᳘क्षुः

वा᳘तः प्राणो᳘,

व्या᳘त्तमग्नि᳘र्वैश्वानर᳘ः,

संवत्सर᳘आत्मा᳘श्वस्य मे᳘ध्यस्य द्यौ᳘ष् पृष्ठ᳘म्

अन्त᳘रिक्षमुद᳘रं,

पृथिवी᳘पाजस्य᳘ं,

दि᳘शः पार्श्वे᳘,

अवान्तरदि᳘शः प᳘र्शव,

ऋत᳘वो᳘ऽङ्गानि,

मा᳘साश्चार्धमासा᳘श्च प᳘र्वाणि

अहोरात्रा᳘णि प्रतिष्ठा᳘,

न᳘क्षत्राण्य᳘स्थीनि,

न᳘भो माँसा᳘नि

ऊ᳘वध्यँ सि᳘कताः,

सि᳘न्धवो गु᳘दा,

य᳘कृच्च क्लोमा᳘नश्च प᳘र्वता,

ओ᳘षधयश्च व᳘नस्प᳘तयश्च लो᳘मानि

उद्य᳘न्पूर्वार्धो᳘,

निम्लो᳘चङ्जघनार्धो᳘,

य᳘द्विजृम्भते,

त᳘द्वि᳘द्योतते,

य᳘द्विधूनुते᳘,

त᳘त्स्तनयति,

य᳘न्मे᳘हति,

त᳘द्वर्षति,

वा᳘गेवा᳘स्य वा᳘क्॥



pMk2

अ᳘हर्वा᳘अ᳘श्वं पुर᳘स्तान्महिमा᳘न्वजायत,

त᳘स्य पू᳘र्वे समुद्रे᳘यो᳘नी;

रा᳘त्रिरेनं पश्चा᳘न्महिमा᳘न्वजायत,

त᳘स्या᳘परे समुद्रे᳘यो᳘निः

एतौ᳘वा᳘अ᳘श्वं महिमा᳘नावभि᳘तः स᳘म्बभूवतुः॥

ह᳘यो भूत्वा᳘देवा᳘न᳘वहद्

वाजी᳘गन्धर्वा᳘न्

अर्वा᳘सुरान्

अ᳘श्वो मनुष्या᳘न्त्॥

समुद्र᳘एवा᳘स्य ब᳘न्धुः,

समुद्रो᳘यो᳘निः॥



ch2 = hbM 10.6.5.1-3 = hbk16.3.2.1-7



pMk1

नै᳘वे᳘ह᳘कि᳘ं चना᳘ग्र आसीन्॥

मृत्यु᳘नैवे᳘द᳘मा᳘वृतमासीदशनाय᳘याशनाया᳘हि᳘मृत्यु᳘ः॥

त᳘न्म᳘नोऽकुरुतात्मन्वी᳘स्यामि᳘ति॥

सो᳘ऽर्चन्नचरत्॥

त᳘स्या᳘र्चत आ᳘पोऽजायन्ता᳘र्चते वै᳘मे क᳘मभूदि᳘ति॥

त᳘देवा᳘र्क्य᳘स्यार्कत्व᳘ं॥

क᳘ँ ह वा᳘अस्मै भवति,

य᳘एव᳘मेत᳘दर्क्य᳘स्यार्कत्व᳘ं वे᳘द॥



pMk2

आ᳘पो वा᳘अर्क᳘ः॥

त᳘द्य᳘दपा᳘ँ श᳘र आ᳘सीत्

त᳘त्स᳘महन्यत,

सा᳘पृथिव्य᳘भवत्॥

त᳘स्यामश्राम्यत्॥

त᳘स्य श्रान्त᳘स्य तप्त᳘स्य ते᳘जो र᳘सो नि᳘रवर्तताग्नि᳘ः॥



pMk3

स᳘त्रेधा᳘त्मा᳘नं व्य᳘कुरुतादित्य᳘ं तृती᳘यं,

वायु᳘ं तृती᳘यँ॥

स᳘एष᳘प्राण᳘स् त्रेधाविहित᳘ः॥

त᳘स्य प्रा᳘ची दि᳘क्षि᳘रोऽसौ᳘चासौ᳘चेर्मा᳘उ

अ᳘थास्य प्रती᳘ची दि᳘क्पु᳘च्छम्

असौ᳘चासौ᳘च सक्थ्यौ᳘;

द᳘क्षिणा चो᳘दीची च पार्श्वे᳘,

द्यौ᳘ष् पृष्ठ᳘म्

अन्त᳘रिक्षमुद᳘रम्

इय᳘मु᳘रः,

स᳘एषो᳘ऽप्सु᳘प्र᳘तिष्ठितो॥

य᳘त्र क्व᳘चै᳘ति,

त᳘देव᳘प्र᳘तितिष्ठत्य् एव᳘ं विद्वा᳘न्॥



pMk4

सो᳘ऽकामयतः

द्विती᳘यो म आत्मा᳘जायेते᳘ति॥

स᳘म᳘नसा वा᳘चं मिथुन᳘ँ स᳘मभवदशनाया᳘ं मृत्यु᳘ः॥

त᳘द्य᳘द्रे᳘त आ᳘सीत्

स᳘संवत्सरो᳘ऽभवन्॥

न᳘ह पुरा᳘त᳘तः संवत्सर᳘आस॥

त᳘मेता᳘वन्तं काल᳘मबिभर्या᳘वान्त्संवत्सर᳘ः॥

त᳘मेता᳘वतः काल᳘स्य पर᳘स्तादसृजत॥

त᳘ं जात᳘मभिव्या᳘ददात्;

स᳘भा᳘णकरोत्

सै᳘व᳘वा᳘गभवत्॥



pMk5

स᳘ऐक्षतः

य᳘दि वा᳘इम᳘मभिमँस्ये᳘,

क᳘नीयो᳘ऽन्नं करिष्य इ᳘ति॥

स᳘त᳘या वाचा᳘ते᳘नात्म᳘नेद᳘ँ स᳘र्वमसृजत,

य᳘दिद᳘ं कि᳘ङ्च᳘र्चो य᳘जूँषि सा᳘मानि छ᳘न्दाँसि यज्ञा᳘न्प्रजा᳘ं पशू᳘न्त्॥

स᳘य᳘द्-यदेवा᳘सृजत,

त᳘त्-तद᳘त्तुमध्रियत॥

स᳘र्वं वा᳘अत्ती᳘ति,

त᳘द᳘दितेरदितित्व᳘ँ॥

स᳘र्वस्यात्ता᳘भवति,

स᳘र्वमस्या᳘न्नं भवति,

य᳘एव᳘मेत᳘द᳘दितेरदितित्व᳘ं वे᳘द॥



pMk6

सो᳘ऽकामयतः

भू᳘यसा यज्ञे᳘न भू᳘यो यजेये᳘ति॥

सो᳘ऽश्राम्यत्

स᳘त᳘पोऽतप्यत॥

त᳘स्य श्रान्त᳘स्य तप्त᳘स्य य᳘शो वीर्य᳘मु᳘दक्रामत्॥

प्राणा᳘वै᳘य᳘शो वीर्य᳘ं॥

त᳘त्प्राणे᳘षू᳘त्क्रान्तेषु श᳘रीरँ श्व᳘यितुमध्रियत;

त᳘स्य श᳘रीर एव᳘म᳘न आसीत्॥



pMk7

सो᳘ऽकामयतः

मे᳘ध्यं म इद᳘ँ स्याद्

आत्मन्व्य᳘ने᳘न स्यामि᳘ति॥

त᳘तो᳘ऽश्वः स᳘मभवद्॥

य᳘द᳘श्वत्

त᳘न्मे᳘ध्यमभूदि᳘ति॥

त᳘देवा᳘श्वमेध᳘स्याश्वमेधत्व᳘म्॥

एष᳘ह वा᳘अश्वमेध᳘ं वेद,

य᳘एनमेव᳘ं वे᳘द॥



pM8/k7

त᳘म᳘नवरुध्येवामन्यत॥

त᳘ँ संवत्सर᳘स्य पर᳘स्तादात्म᳘न आ᳘लभत,

पशू᳘न्देव᳘ताभ्यः प्र᳘त्यौहत्॥

त᳘स्मात्सर्वदेवत्य᳘ं प्रो᳘क्षितं प्राजापत्य᳘मा᳘लभन्त॥

एष᳘वा᳘अश्वमेधो᳘य᳘एष᳘त᳘पति;

त᳘स्य संवत्सर᳘आत्मा᳘य᳘मग्नि᳘रर्क᳘ः

त᳘स्येमे᳘लोका᳘आत्मा᳘नः॥

ता᳘वेता᳘वर्काश्वमेधौ᳘,

सो᳘पु᳘नरे᳘कैव᳘देव᳘ता भवति,

मृत्यु᳘रेवा᳘प पुनर्मृत्यु᳘ं जयति,

नै᳘नं मृत्यु᳘राप्नोति,

मृत्यु᳘रस्यात्मा᳘भवति

स᳘र्वमा᳘युरेति

एता᳘सां देव᳘तानामे᳘को भवति,

य᳘एव᳘ं वे᳘द॥



ch3 = hbM 14.4.1.1-33 = hbk16.3.3.1-23



pMk1

द्वया᳘ह प्राजापत्या᳘,

देवा᳘श्चा᳘सुराश्च॥

त᳘तः कानीयसा᳘एव᳘देवा᳘,

ज्यायसा᳘अ᳘सुराः॥

त᳘एषु᳘लोके᳘ष्वस्पर्धन्त॥



pMk2

ते᳘ह देवा᳘ऊचुः

ह᳘न्ता᳘सुरान्यज्ञ᳘उद्गीथे᳘नात्य᳘यामे᳘ति॥



pM3/k2

ते᳘ह वा᳘चमूचुः

त्व᳘ं न उ᳘द्गाये᳘ति॥

त᳘थे᳘ति॥

ते᳘भ्यो वा᳘गु᳘दगायद्॥

यो᳘वाचि᳘भो᳘गस् त᳘ं देवे᳘भ्य आ᳘गायद्

य᳘त्कल्या᳘णं व᳘दति त᳘दात्म᳘ने॥

ते᳘ऽविदुः

अने᳘न वै᳘न उद्गात्रा᳘त्येष्यन्ती᳘ति॥

त᳘मभिद्रु᳘त्य पाप्म᳘नाविध्यन्त्॥

स᳘य᳘ः स᳘पाप्मा᳘य᳘देवे᳘द᳘म᳘प्रतिरूपं व᳘दति,

स᳘एव᳘स᳘पाप्मा᳘॥



pM4/k3

अ᳘थ ह प्राण᳘मूचुः

त्व᳘ं न उ᳘द्गाये᳘ति॥

त᳘थे᳘ति॥

ते᳘भ्यः प्राण᳘उ᳘दगायद्॥

य᳘ः प्राणे᳘भो᳘गस् त᳘ं देवे᳘भ्य आ᳘गायद्

य᳘त्कल्या᳘णं जि᳘घ्रति त᳘दात्म᳘ने॥

ते᳘ऽविदुः

अने᳘न वै᳘न उद्गात्रा᳘त्येष्यन्ती᳘ति॥

त᳘मभिद्रु᳘त्य पाप्म᳘नाविध्यन्त्॥

स᳘य᳘ः स᳘पाप्मा᳘य᳘देवे᳘द᳘म᳘प्रतिरूपं जि᳘घ्रति,

स᳘एव᳘स᳘पाप्मा᳘॥



pM5/k4

अ᳘थ ह च᳘क्षुरूचुः

त्व᳘ं न उ᳘द्गाये᳘ति॥

त᳘थे᳘ति॥

ते᳘भ्यश्च᳘क्षुरु᳘दगायद्॥

य᳘श्च᳘क्षुषि भो᳘गस् त᳘ं देवे᳘भ्य आ᳘गायद्

य᳘त्कल्या᳘णं प᳘श्यति त᳘दात्म᳘ने॥

ते᳘ऽविदुः

अने᳘न वै᳘न उद्गात्रा᳘त्येष्यन्ती᳘ति॥

त᳘मभिद्रु᳘त्य पाप्म᳘नाविध्यन्त्॥

स᳘य᳘ः स᳘पाप्मा᳘य᳘देवे᳘द᳘म᳘प्रतिरूपं प᳘श्यति,

स᳘एव᳘स᳘पाप्मा᳘॥



pM6/k5

अ᳘थ ह श्रो᳘त्रमूचुः

त्व᳘ं न उ᳘द्गाये᳘ति॥

त᳘थे᳘ति॥

ते᳘भ्यः श्रो᳘त्रमु᳘दगायद्॥

य᳘ः श्रो᳘त्रे भो᳘गस् त᳘ं देवे᳘भ्य आ᳘गायद्

य᳘त्कल्या᳘णँ शृणो᳘ति त᳘दात्म᳘ने॥

ते᳘ऽविदुः

अने᳘न वै᳘न उद्गात्रा᳘त्येष्यन्ती᳘ति॥

त᳘मभिद्रु᳘त्य पाप्म᳘नाविध्यन्त्॥

स᳘य᳘ः स᳘पाप्मा᳘य᳘देवे᳘द᳘म᳘प्रतिरूपँ शृणो᳘ति,

स᳘एव᳘स᳘पाप्मा᳘॥



pM7/k5

अ᳘थ ह म᳘न ऊचुः

त्व᳘ं न उ᳘द्गाये᳘ति॥

त᳘थे᳘ति॥

ते᳘भ्यो म᳘न उ᳘दगायद्॥

यो᳘म᳘नसि भो᳘गस् त᳘ं देवे᳘भ्य आ᳘गायद्

य᳘त्कल्या᳘णँ सङ्कल्प᳘यति त᳘दात्म᳘ने॥

ते᳘ऽविदुः

अने᳘न वै᳘न उद्गात्रा᳘त्येष्यन्ती᳘ति॥

त᳘मभिद्रु᳘त्य पाप्म᳘नाविध्यन्त्॥

स᳘य᳘ः स᳘पाप्मा᳘य᳘देवे᳘द᳘म᳘प्रतिरूपँ सङ्कल्प᳘यति,

स᳘एव᳘स᳘पाप्मै᳘व᳘मु ख᳘ल्वेता᳘देव᳘ताः पाप्म᳘भिरु᳘पासृजन्न्

एव᳘मेनाः पाप्म᳘नाविध्यन्॥



pM8/k7

अ᳘थ हेम᳘मासन्य᳘ं प्राण᳘मूचुः

त्व᳘ं न उ᳘द्गाये᳘ति॥

त᳘थे᳘ति॥

ते᳘भ्य एष᳘प्राण᳘उ᳘दगायत्॥

ते᳘ऽविदुः

अने᳘न वै᳘न उद्गात्रा᳘त्येष्यन्ती᳘ति॥

त᳘मभिद्रु᳘त्य पाप्म᳘नाविव्यत्सन्त्॥

स᳘य᳘था᳘श्मानमृत्वा᳘लोष्टो᳘विध्व᳘ँसेतैव᳘ँ हैव᳘विध्व᳘ँसमाना वि᳘ष्वङ्चो वि᳘नेशुः॥

त᳘तो देवा᳘अ᳘भवन्

प᳘रा᳘सुरा॥

भ᳘वत्य् आत्म᳘ना,

प᳘रास्य द्विष᳘न्भ्रा᳘तृव्यो भवति,

य᳘एव᳘ं वे᳘द॥



pM9/k8

ते᳘होचुः

क्व᳘नु सो᳘ऽभूद्

यो᳘न इत्थ᳘म᳘सक्ते᳘ति॥

अय᳘मास्ये᳘ऽन्त᳘रि᳘ति,

सो᳘ऽया᳘स्य;

आङ्गिरसो᳘,

अङ्गानाँ हि᳘र᳘सः॥



pM10/k9

सा᳘वा᳘एषा᳘देव᳘ता दू᳘र्ना᳘म,

दूर᳘ँ ह्य᳘स्या मृत्यु᳘ः॥

दूर᳘ँ ह वा᳘अस्मा᳘न्मृत्यु᳘र्भवति,

य᳘एव᳘ं वे᳘द॥



pM11/k10

सा᳘वा᳘एषा᳘देव᳘तैता᳘सां देव᳘तानां पाप्मा᳘नं मृत्यु᳘मपह᳘त्य,

य᳘त्रासा᳘ं दिशा᳘म᳘न्तः

त᳘द्गमया᳘ं चकार,

त᳘दासां पाप्म᳘नो विन्य᳘दधात्॥

त᳘स्मान्न᳘ज᳘नमियान्

ना᳘न्तमियान्

ने᳘त्पाप्मा᳘नं मृत्यु᳘मन्ववा᳘यानी᳘ति॥



pM12/k11

सा᳘वा᳘एषा᳘देव᳘तैता᳘सां देव᳘तानां पाप्मा᳘नं मृत्यु᳘मपह᳘त्या᳘थैना मृत्यु᳘म᳘त्यवहत्॥



pM13/k12

सा᳘वै᳘वा᳘चमेव᳘प्रथमा᳘म᳘त्यवहत्॥

सा᳘यदा᳘मृत्यु᳘मत्य᳘मुच्यत,

सो᳘ऽग्नि᳘रभवत्;

सो᳘ऽय᳘मग्नि᳘ः प᳘रेण मृत्यु᳘म᳘तिक्रान्तो दीप्यते॥



pM14/k13

अ᳘थ प्राण᳘म᳘त्यवहत्॥

स᳘यदा᳘मृत्यु᳘मत्य᳘मुच्यत,

स᳘वायु᳘रभवत्;

सो᳘ऽय᳘ं वायु᳘ः प᳘रेण मृत्यु᳘म᳘तिक्रान्तः पवते॥



pM15/k14

अ᳘थ च᳘क्षुर᳘त्यवहत्॥

त᳘द्यदा᳘मृत्यु᳘मत्य᳘मुच्यत,

स᳘आदित्यो᳘ऽभवत्;

सो᳘ऽसा᳘वादित्य᳘ः प᳘रेण मृत्यु᳘म᳘तिक्रान्तस् तपति॥



pM16/k15

अ᳘थ श्रो᳘त्रम᳘त्यवहत्॥

त᳘द्यदा᳘मृत्यु᳘मत्य᳘मुच्यत,

ता᳘दि᳘शोऽभवन्;

ता᳘इमा᳘दि᳘शः प᳘रेण मृत्यु᳘म᳘तिक्रान्ताः॥



pM17/k16

अ᳘थ म᳘नो᳘ऽत्यवहत्॥

त᳘द्यदा᳘मृत्यु᳘म᳘त्यमुच्यत,

स᳘चन्द्र᳘मा अभवत्;

सो᳘ऽसौ᳘चन्द्र᳘ः प᳘रेण मृत्यु᳘म᳘तिक्रान्तो भाति॥

एव᳘ँ ह वा᳘एनमेषा᳘देव᳘ता मृत्यु᳘म᳘तिवहति,

य᳘एव᳘ं वे᳘द॥



pM18/k17

अ᳘थात्म᳘नेऽन्ना᳘द्यमा᳘गायद्॥

य᳘द्धि᳘कि᳘ङ्चा᳘न्नमद्य᳘ते,

अने᳘नैव᳘त᳘दद्य᳘त;

इह᳘प्र᳘तितिष्ठति॥



pM19/k18

ते᳘देवा᳘अब्रुवन्न्

एता᳘वद्वा᳘इद᳘ँ स᳘र्वं य᳘द᳘न्नं,

त᳘दात्म᳘न आ᳘गासीः

अ᳘नु नोऽस्मि᳘न्न᳘न्न आ᳘भजस्वे᳘ति॥

ते᳘वै᳘माभिस᳘ंविशते᳘ति॥

त᳘थे᳘ति॥

त᳘ँ समन्त᳘ं परिण्य᳘विशन्त॥

त᳘स्माद्य᳘दने᳘ना᳘न्नम᳘त्ति,

ते᳘नैता᳘स् तृप्यन्ति॥

एव᳘ँ ह वा᳘एनँ स्वा᳘अभिस᳘ंविशन्ति,

भ᳘र्ता स्वा᳘नाँ श्रे᳘ष्ठः पुरएता᳘भवत्यन्नादो᳘ऽधिपतिः

य᳘एव᳘ं वे᳘द॥



pM20/k18

य᳘उ हैवंवि᳘दँ स्वे᳘षु प्रतिप्रति᳘र्बु᳘भूषति,

न᳘हैवा᳘लं भार्ये᳘भ्यो भवति

अ᳘थ य᳘एवै᳘त᳘म᳘नुभवति,

यो᳘वैत᳘म᳘नु भार्या᳘न्बु᳘भूर्षति,

स᳘हैवा᳘लं भार्ये᳘भ्यो भवति॥



pM21/k19

सो᳘ऽया᳘स्य आङ्गिरसो᳘,

अङ्गानाँ हि᳘र᳘सः॥

प्राणो᳘वा᳘अ᳘ङ्गानाँ र᳘सः॥

प्राणो᳘हि᳘वा᳘अ᳘ङ्गानाँ र᳘सः

त᳘स्माद्य᳘स्मात्क᳘स्माच्चा᳘ङ्गात्प्राण᳘उत्क्रा᳘मति,

त᳘देव᳘त᳘च्छुष्यति

एष᳘हि᳘वा᳘अ᳘ङ्गानाँ र᳘सः॥



pM22/k20

एष᳘उ एव᳘बृहस्प᳘तिः

वा᳘ग्वै᳘बृहती᳘,

त᳘स्या एष᳘प᳘तिः

त᳘स्मादु बृहस्प᳘तिः॥



pM23/k21

एष᳘उ एव᳘ब्र᳘ह्मणस्प᳘तिः

वा᳘ग्वै᳘ब्र᳘ह्म,

त᳘स्या एष᳘प᳘तिः

त᳘स्मादु ब्र᳘ह्मणस्प᳘तिः॥



pM24/k22

एष᳘उ एव᳘सा᳘म;

वा᳘ग्वै᳘सा᳘मैष᳘सा᳘चा᳘मश्चे᳘ति,

त᳘त्सा᳘म्नः सामत्व᳘ं॥

य᳘द्वेव᳘सम᳘ः प्लु᳘षिणा,

समो᳘मश᳘केन,

समो᳘नागे᳘न,

सम᳘एभि᳘स् त्रिभि᳘र्लोकै᳘ः,

समो᳘ऽने᳘न स᳘र्वेण,

त᳘स्माद्वेव᳘सा᳘माश्नुते᳘सा᳘म्नः सा᳘युज्यँ सलोक᳘तां,

य᳘एव᳘मेत᳘त्सा᳘म वे᳘द॥



pM25/k23

एष᳘उ वा᳘उद्गीथ᳘ः॥

प्राणो᳘वा᳘उ᳘त्

प्राणे᳘न ही᳘द᳘ँ स᳘र्वमु᳘त्तब्धं॥

वा᳘गेव᳘गी᳘थो᳘च्च गी᳘था चे᳘ति,

स᳘उद्गीथ᳘ः॥



pM26/k24

त᳘द्धा᳘पि ब्रह्मदत्त᳘श्चैकितानेयो᳘रा᳘जानं भक्ष᳘यन्नुवाचाय᳘ं त्य᳘स्य रा᳘जा मूर्धा᳘नं वि᳘पातयताद्

य᳘दितो᳘ऽया᳘स्य आङ्गिरसो᳘ऽन्ये᳘नोद᳘गायदि᳘ति॥

वाचा᳘च ह्य् ए᳘व᳘स᳘प्राणे᳘न चोद᳘गायदि᳘ति॥



pM27/k25

त᳘स्य हैत᳘स्य सा᳘म्नो य᳘ः स्व᳘ं वे᳘द,

भ᳘वति हास्य स्व᳘ं॥

त᳘स्य वै᳘स्व᳘र एव᳘स्व᳘ं॥

त᳘स्मादा᳘र्त्विज्यं करिष्य᳘न्वाचि᳘स्व᳘रमिच्छेत,

त᳘या वाचा᳘स्व᳘रसम्पन्नया᳘र्त्विज्यं कुर्यात्॥

त᳘स्माद्यज्ञे᳘स्व᳘रवन्तं दि᳘दृक्षन्त एवा᳘थो य᳘स्य स्व᳘ं भ᳘वति॥

भ᳘वति हास्य स्व᳘ं,

य᳘एव᳘मेत᳘त्सा᳘म्नः स्व᳘ं वे᳘द॥



pM28/k26

त᳘स्य हैत᳘स्य सा᳘म्नो य᳘ः सुव᳘र्णं वे᳘द,

भ᳘वति हास्य सुव᳘र्णं॥

त᳘स्य वै᳘स्व᳘र एव᳘सुव᳘र्णं॥

भ᳘वति हास्य सुव᳘र्णं,

य᳘एव᳘मेत᳘त्सा᳘म्नः सुव᳘र्णं वे᳘द॥



pM29/k27

त᳘स्य हैत᳘स्य सा᳘म्नो य᳘ः प्रतिष्ठा᳘ं वे᳘द,

प्र᳘ति ह तिष्ठति॥

त᳘स्य वै᳘वा᳘गेव᳘प्रतिष्ठा᳘,

वाचि᳘हि᳘ख᳘ल्वेष᳘एत᳘त्प्राण᳘ः प्र᳘तिष्ठितो गीय᳘ते᳘,

अन्न इ᳘त्य् उ है᳘क आहुः॥



pM30/k28

अ᳘था᳘तः प᳘वमानानामेवा᳘भ्यारोह᳘ः॥

स᳘वै᳘ख᳘लु प्रस्तोता᳘सा᳘म प्र᳘स्तौति॥

स᳘य᳘त्र प्रस्तुया᳘त्

त᳘देता᳘नि जपेद्

अ᳘सतो मा स᳘द्गमय

त᳘मसो मा ज्यो᳘तिर्गमय,

मृत्यो᳘र्मामृतं गमये᳘ति॥



pM31/k28

स᳘य᳘दा᳘हा᳘सतो मा स᳘द्गमये᳘ति,

मृत्यु᳘र्वा᳘अ᳘सत्

स᳘दमृतम्

मृत्यो᳘र्मामृतं गमयामृतं मा कुर्वि᳘त्य् एवै᳘त᳘दाह॥



pM32/k28

त᳘मसो मा ज्यो᳘तिर्गमये᳘ति,

मृत्यु᳘र्वै᳘त᳘मो,

ज्यो᳘तिरमृतम्

मृत्यो᳘र्मामृतं गमयामृतं मा कुर्वि᳘त्य् एवै᳘त᳘दाह॥

मृत्यो᳘र्मामृतं गमये᳘ति,

ना᳘त्र तिरो᳘हितमिवास्ति॥



pM33/k28

अ᳘थ या᳘नी᳘तराणि स्तोत्रा᳘णि,

ते᳘ष्वात्म᳘नेऽन्ना᳘द्यमा᳘गायेत्;

त᳘स्मादु ते᳘षु व᳘रं वृणीत,

य᳘ं का᳘मं काम᳘येत,

त᳘ँ॥

स᳘एष᳘एवंवि᳘दुद्गाता᳘त्म᳘ने वा य᳘जमानाय वा य᳘ं का᳘मं काम᳘यते,

त᳘मा᳘गायति॥

त᳘द्धैत᳘ल् लोकजि᳘देव᳘,

न᳘हैवा᳘लोक्य᳘ताया आशा᳘स्ति,

य᳘एव᳘मेत᳘त्सा᳘म वे᳘द॥



ch4 = hbM 14.4.2.1-31 = hbk16.3.4.1-17



pMk1

आत्मै᳘वे᳘द᳘म᳘ग्र आसीत्पु᳘रुषविधः॥

सो᳘ऽनुवी᳘क्ष्य ना᳘न्य᳘दात्म᳘नोऽपश्यत्॥

सो᳘ऽह᳘मस्मी᳘त्य᳘ग्रे व्या᳘हरत्॥

त᳘तोऽहंना᳘माभवत्॥

त᳘स्माद᳘प्य् एत᳘र्ह्य् आ᳘मन्त्रितोः

अह᳘मय᳘मि᳘त्य् एवा᳘ग्र उक्त्वा᳘थान्य᳘न्ना᳘म प्र᳘ब्रूते य᳘दस्य भ᳘वति॥



pM2/k1

स᳘य᳘त्पू᳘र्वोऽस्मात्स᳘र्वस्मात्स᳘र्वान्पाप्म᳘न औ᳘षत्

त᳘स्मात्पु᳘रुष॥

ओ᳘षति ह वै᳘स᳘त᳘ं,

यो᳘ऽस्मात्पू᳘र्वो बु᳘भूषति,

य᳘एव᳘ं वे᳘द॥



pM3/k2

सो᳘ऽबिभेत्;

त᳘स्मादेकाकी᳘बिभेति॥

स᳘हाय᳘मीक्षा᳘ं चक्रेः

य᳘न्म᳘दन्य᳘न्ना᳘स्ति,

क᳘स्मान्नु᳘बिभेमी᳘ति॥

त᳘त एवा᳘स्य भय᳘ं वी᳘याय॥

क᳘स्माद्ध्य᳘भेष्यद्

द्विती᳘याद्वै᳘भय᳘ं भवति॥



pM4/k3

स᳘वै᳘नै᳘व᳘रेमे;

त᳘स्मादेकाकी᳘न᳘रमते॥

स᳘द्विती᳘यमैच्छत्॥

स᳘हैता᳘वानास य᳘था स्त्रीपुमा᳘ँसौ सम्प᳘रिष्वक्तौ॥



pM5/k3

स᳘इम᳘मेवा᳘त्मा᳘नं द्वेधा᳘पातयत्;

त᳘तः प᳘तिश्च प᳘त्नी चाभवतां॥

त᳘स्मादिद᳘मर्धबृगल᳘मिव स्व इ᳘ति ह स्माह या᳘ज्ञवल्क्यः॥

त᳘स्मादय᳘माकाश᳘ः स्त्रिया᳘पूर्य᳘त एव᳘॥

ता᳘ँ स᳘मभवत्

त᳘तो मनुष्या᳘अजायन्त॥



pM6/k4

सो᳘हेय᳘मीक्षा᳘ं चक्रेः

कथ᳘ं नु᳘मात्म᳘न एव᳘जनयित्वा᳘स᳘म्भवति॥

ह᳘न्त तिरो᳘ऽसानी᳘ति॥



pM7/k4

सा᳘गौ᳘र᳘भवद्

वृषभ᳘इ᳘तरस्;

ताँ स᳘मेवा᳘भवत्

त᳘तो गा᳘वोऽजायन्त॥



pM8/k4

व᳘डवे᳘तरा᳘भवद्

अश्ववृष᳘इ᳘तरो;

गर्दभी᳘तरा,

गर्दभ᳘इ᳘तरस्;

ता᳘ँ स᳘मेवा᳘भवत्

त᳘त ए᳘कशफमजायत॥



pM9/k4

अजे᳘तरा᳘भवद्

बस्त᳘इ᳘तरो;

अवि᳘रि᳘तरा,

मेष᳘इ᳘तरस्;

ता᳘ँ स᳘मेवा᳘भवत्

त᳘तोऽजाव᳘योऽजायन्तैव᳘मेव᳘य᳘दिद᳘ं कि᳘ङ्च मिथुन᳘मा᳘पिपी᳘लिकाभ्यः

त᳘त्स᳘र्वमसृजत॥



pM10/k5

सो᳘ऽवेद्

अह᳘ं वा᳘व᳘सृष्टिरस्मि

अह᳘ँ ही᳘द᳘ँ स᳘र्वम᳘सृक्षी᳘ति॥

त᳘तः सृष्टिरभवत्॥

सृष्ट्याँ हास्यैत᳘स्यां भवति,

य᳘एव᳘ं वे᳘द॥



pM11/k6

अ᳘थे᳘त्यभ्य᳘मन्थत्॥

स᳘मु᳘खाच्च यो᳘नेर्ह᳘स्ताभ्यां चाग्नि᳘मसृजत॥

त᳘स्मादेत᳘दुभ᳘यमलो᳘मकमन्तरतो᳘,

अलो᳘मका हि᳘यो᳘निरन्तरत᳘ः॥



pM12/k6

त᳘द्य᳘दिद᳘माहुः

अमु᳘ं यजामु᳘ं यजे᳘त्य् ए᳘कैकं देव᳘म्

एत᳘स्यैव᳘सा᳘वि᳘सृष्टिः

एष᳘उ ह्य् ए᳘व᳘स᳘र्वे देवा᳘॥



pM13/k6

अ᳘थ य᳘त्कि᳘ङ्चेद᳘मार्द्र᳘ं,

त᳘द्रे᳘तसोऽसृजत;

त᳘दु सो᳘म॥

एता᳘वद्वा᳘इद᳘ँ स᳘र्वम᳘न्नं चैवा᳘न्नाद᳘श्च;

सो᳘म एवा᳘न्नम्

अग्नि᳘रन्नाद᳘ः॥



pM14/k6

सै᳘षा᳘ब्र᳘ह्मणो᳘ऽतिसृष्टिः

य᳘च्छ्रे᳘यसो देवा᳘न᳘सृजता᳘थ य᳘न्म᳘र्त्यः स᳘न्नमृतानसृजत,

त᳘स्माद᳘तिसृष्टिः

अ᳘तिसृष्ट्याँ हास्यैत᳘स्यां भवति,

य᳘एव᳘ं वे᳘द॥



pM15/k7

त᳘द्धेद᳘ं त᳘र्ह्य᳘व्याकृतमासीत्॥

त᳘न्नामरूपा᳘भ्यामेव᳘व्या᳘क्रियतासौ᳘ना᳘माय᳘मिद᳘ँरूप इ᳘ति॥

त᳘दिद᳘म᳘प्य् एत᳘र्हि नामरूपा᳘भ्यामेव᳘व्या᳘क्रियत असौ᳘ना᳘माय᳘मिद᳘ँरूप इ᳘ति॥



pM16/k7

स᳘एष᳘इह᳘प्र᳘विष्ट आ᳘नखाग्रे᳘भ्यो॥

य᳘था क्षुर᳘ः क्षुरधाने᳘ऽवहितः स्या᳘द्

विश्वम्भरो᳘वा विश्वम्भरकुलाये᳘,

त᳘ं न᳘प᳘श्यन्ति

अ᳘कृत्स्नो हि᳘स᳘ः;



pM17/k7

प्राण᳘न्नेव᳘प्राणो᳘ना᳘म भ᳘वति,

व᳘दन्वा᳘क्

प᳘श्यंश्च᳘क्षुः,

शृण्व᳘ङ्छ्रो᳘त्रं,

मन्वानो᳘म᳘नः॥

ता᳘न्यस्यैता᳘नि कर्मनामा᳘न्य् एव᳘॥

स᳘यो᳘ऽत ए᳘कैकमुपा᳘स्ते,

न᳘स᳘वेदा᳘कृत्स्नो ह्य् ए᳘षो᳘ऽत ए᳘कैकेन भ᳘वति॥



pM18/k7

आत्मे᳘त्य् एवो᳘पासीता᳘त्र ह्य् ए᳘ते᳘स᳘र्व ए᳘कं भ᳘वन्ति॥

त᳘देत᳘त्पदनी᳘यमस्य स᳘र्वस्य य᳘दय᳘मात्मा᳘ने᳘न ह्य् ए᳘त᳘त्स᳘र्वं वे᳘द॥

य᳘था ह वै᳘पदे᳘नानुविन्दे᳘द्

एव᳘ं कीर्ति᳘ँ श्लो᳘कं विन्दते,

य᳘एव᳘ं वे᳘द॥



pM19/k8

त᳘देत᳘त्प्रे᳘यः पुत्रा᳘त्

प्रे᳘यो वित्ता᳘त्

प्रे᳘योऽन्य᳘स्मात्स᳘र्वस्माद्

अ᳘न्तरतरं,

य᳘दय᳘मात्मा᳘॥

स᳘यो᳘ऽन्य᳘मात्म᳘नः प्रिय᳘ं ब्रुवाण᳘ं ब्रूया᳘त्

प्रिय᳘ँ रोत्स्यती᳘तीश्वरो᳘ह त᳘थैव᳘स्याद्॥

आत्मा᳘नमेव᳘प्रिय᳘मु᳘पासीत॥

स᳘य᳘आत्मा᳘नमेव᳘प्रिय᳘मुपा᳘स्ते,

न᳘हास्य प्रिय᳘ं प्रमा᳘युकं भवति॥



pM20/k9

त᳘दाहुः

य᳘द्ब्रह्मविद्य᳘या स᳘र्वं भविष्य᳘न्तो मनुष्या᳘म᳘न्यन्ते,

कि᳘मु त᳘द्ब्र᳘ह्मावेद्

य᳘स्मात्त᳘त्स᳘र्वम᳘भवदि᳘ति॥



pM21/k10

ब्र᳘ह्म वा᳘इद᳘म᳘ग्र आसीत्॥

त᳘दात्मा᳘नमेवा᳘वेद्

अह᳘ं ब्र᳘ह्मास्मी᳘ति;

त᳘स्मात्त᳘त्स᳘र्वमभवत्॥

त᳘द्यो᳘-यो देवा᳘नां प्रत्य᳘बुध्यत,

स᳘एव᳘त᳘द᳘भवत्

त᳘थ᳘र्षीनां,

त᳘था मनुष्या᳘णाम्॥



pM22/k10

त᳘द्धैत᳘त्प᳘श्यन्नृषिर्वाम᳘देवः प्र᳘तिपेदेः

अह᳘ं म᳘नुरभवँ सू᳘र्यश्चे᳘ति॥

त᳘दिद᳘म᳘प्य् एत᳘र्हि य᳘एव᳘ं वे᳘दाह᳘ं ब्र᳘ह्मास्मी᳘ति,

स᳘इद᳘ँ स᳘र्वं भवति,

त᳘स्य ह न᳘देवा᳘श्चना᳘भूत्या ईशत,

आत्मा᳘ह्य् ए᳘षा᳘ँ स᳘भ᳘वति॥

अ᳘थ यो᳘ऽन्या᳘ं देव᳘तामुपा᳘स्तेः

अन्यो᳘ऽसा᳘उ

अन्यो᳘ऽह᳘मस्मी᳘ति,

न᳘स᳘वेद॥

य᳘था पशु᳘रेव᳘ँ स᳘देवा᳘नां॥

य᳘था ह वै᳘बह᳘वः पश᳘वो मनुष्य᳘ं भुङ्ज्यु᳘ः

एव᳘मे᳘कैकः पु᳘रुषो देवा᳘न्भुनक्ति॥

ए᳘कस्मिन्नेव᳘पशा᳘वादीय᳘माने᳘ऽप्रियं भवति,

कि᳘मु बहु᳘षु;

त᳘स्मादेषां त᳘न्न᳘प्रिय᳘ं य᳘देत᳘न्मनुष्या᳘विद्यु᳘ः॥



pM23/k11

ब्र᳘ह्म वा᳘इद᳘म᳘ग्र आसीदे᳘कमेव᳘॥

त᳘दे᳘कँ स᳘न्न᳘व्य᳘भवत्॥

त᳘च्छ्रे᳘यो रूप᳘म᳘त्यसृजत क्षत्र᳘ं,

या᳘न्य् एता᳘नि देवत्रा᳘क्षत्रा᳘णी᳘न्द्रो व᳘रुणः सो᳘मो रुद्र᳘ः पर्ज᳘न्यो यमो᳘मृत्यु᳘री᳘शान इ᳘ति॥

त᳘स्मात्क्षत्रा᳘त्प᳘रं ना᳘स्ति;

त᳘स्माद्! ब्राह्मण᳘ः क्षत्रि᳘यं अध᳘स्तादु᳘पास्ते राजसू᳘ये॥

क्षत्र᳘एव᳘त᳘द्य᳘शो दधाति,

सै᳘षा᳘क्षत्र᳘स्य यो᳘निर्य᳘द्ब्र᳘ह्म॥

त᳘स्माद्य᳘द्य᳘पि रा᳘जा परम᳘तां ग᳘च्छति,

ब्र᳘ह्मैवा᳘न्तत᳘उपनि᳘श्रयति स्वा᳘ं यो᳘निं॥

य᳘उ एनँ हिन᳘स्ति,

स्वा᳘ँ स᳘यो᳘निमृच्छति॥

स᳘पा᳘पीयान्भवति,

य᳘था श्रे᳘याँसँ हिँसित्वा᳘॥



pM24/k12

स᳘नै᳘व᳘व्य᳘भवत्॥

स᳘वि᳘शमसृजत,

या᳘न्य् एता᳘नि देवजाता᳘नि गणश᳘आख्याय᳘न्ते,

व᳘सवो रुद्रा᳘आदित्या᳘वि᳘श्वे देवा᳘मरु᳘त इ᳘ति॥



pM25/k13

स᳘नै᳘व᳘व्य᳘भवत्॥

स᳘शौ᳘द्रं व᳘र्णमसृजत पूष᳘णम्॥

इय᳘ं वै᳘पूषे᳘य᳘ँ ही᳘द᳘ँ स᳘र्वं पु᳘ष्यति य᳘दिद᳘ं कि᳘ङ्च॥



pM26/k14

स᳘नै᳘व᳘व्य᳘भवत्॥

त᳘च्छ्रे᳘यो रूप᳘म᳘त्यसृजत ध᳘र्मं॥

त᳘देत᳘त्क्षत्र᳘स्य क्षत्र᳘ं य᳘द्ध᳘र्मः॥

त᳘स्माद्ध᳘र्मात्प᳘रं ना᳘स्ति॥

अ᳘थो अ᳘बलीयान्ब᳘लीयाँसमा᳘शँसते ध᳘र्मेण य᳘था रा᳘ज्ञैव᳘ं॥

यो᳘वै᳘स᳘ध᳘र्मः,

सत्य᳘ं वै᳘त᳘त्॥

त᳘स्मात्सत्य᳘ं व᳘दन्तमाहुः

ध᳘र्मं वदती᳘ति,

ध᳘र्मं वा व᳘दन्तँ:

सत्य᳘ं वदती᳘ति

एत᳘द्ध्य् ए᳘वै᳘त᳘दुभ᳘यं भ᳘वति॥



pM27/k15

त᳘देत᳘द्ब्र᳘ह्म क्षत्र᳘ं वि᳘ट् शूद्र᳘ः॥

त᳘दग्नि᳘नैव᳘देवे᳘षु ब्र᳘ह्मा᳘भवद्

ब्राह्मणो᳘मनुष्ये᳘षु,

क्षत्रि᳘येण क्षत्रि᳘यो,

वै᳘श्येन वै᳘श्यः,

शूद्रे᳘ण शूद्र᳘ः॥

त᳘स्मादग्ना᳘वेव᳘देवे᳘षु लोक᳘मिच्छन्ते,

ब्राह्मणे᳘मनुष्ये᳘षु

एता᳘भ्याँ हि᳘रूपा᳘भ्यां ब्र᳘ह्मा᳘भवत्॥



pM28/k15

अ᳘थ यो᳘ह वा᳘अस्मा᳘ल् लोका᳘त्स्व᳘ं लोक᳘म᳘दृष्ट्वा प्रै᳘ति,

स᳘एनम᳘विदितो न᳘भुनक्ति;

य᳘था वे᳘दो वा᳘ननूक्तोऽन्य᳘द्वा क᳘र्मा᳘कृतं॥

य᳘दि ह वा᳘अ᳘प्य᳘नेवंविन्महत्पु᳘ण्यं क᳘र्म करो᳘ति,

त᳘द्धास्यान्तत᳘ः क्षी᳘यत एवा᳘त्मा᳘नमेव᳘लोक᳘मु᳘पासीत॥

स᳘य᳘आत्मा᳘नमेव᳘लोक᳘मुपा᳘स्ते,

न᳘हास्य क᳘र्म क्षीयते॥

अस्मा᳘द्ध्य् ए᳘वा᳘त्म᳘नो य᳘द्-यत्काम᳘यते,

त᳘त्-तत्सृजते॥



pM29/k16

अ᳘थो अय᳘ं वा᳘आत्मा᳘स᳘र्वेषां भूता᳘नां लोक᳘ः;

स᳘य᳘ज् जुहो᳘ति,

य᳘द्य᳘जते ते᳘न देवा᳘नां लोको᳘;

अथ य᳘दनुब्रूते᳘,

ते᳘न᳘र्षीणाम्;

अ᳘थ य᳘त्प्रजा᳘मिच्छ᳘ते,

य᳘त्पितृभ्यो निपृणा᳘ति,

ते᳘न पित्ऱ्णा᳘म्;

अ᳘थ य᳘न्मनुष्या᳘न्वास᳘यते,

य᳘देभ्यो᳘ऽशनं द᳘दाति,

ते᳘न मनुष्या᳘णाम्;

अ᳘थ य᳘त्पशु᳘भ्यस् तृणोदक᳘ं विन्द᳘ति,

ते᳘न पशूना᳘ं;

य᳘दस्य गृहे᳘षु श्वा᳘पदा व᳘याँस्य् आ᳘पिपी᳘लिकाभ्य उपजी᳘वन्ति,

ते᳘न ते᳘षां लोको᳘॥

य᳘था ह वै᳘स्वा᳘य लोका᳘या᳘रिष्टिमिच्छे᳘द्

एव᳘ँ हैवंवि᳘दे सर्वदा᳘स᳘र्वाणि भूता᳘न्य᳘रिष्टिमिच्छन्ति॥

त᳘द्वा᳘एत᳘द्विदित᳘ं मीमाँसित᳘म्॥



pM30/k17

आत्मै᳘वे᳘द᳘म᳘ग्र आसीद्

ए᳘क एव᳘॥

सो᳘ऽकामयतः

जाया᳘मे स्याद्

अ᳘थ प्र᳘जायेया᳘थ वित्त᳘ं मे स्याद्

अ᳘थ क᳘र्म कुर्वीये᳘ति॥

एता᳘वान्वै᳘का᳘मो ने᳘च्छ᳘ँश्चना᳘तो भू᳘यो विन्देत्॥

त᳘स्माद᳘प्य् एत᳘र्ह्य् एकाकी᳘कामयतेः

जाया᳘मे स्याद्

अ᳘थ प्र᳘जायेया᳘थ वित्त᳘ं मे स्याद्

अ᳘थ क᳘र्म कुर्वीये᳘ति॥

स᳘या᳘वद᳘प्य् एतेषामे᳘कैकं न᳘प्राप्नो᳘ति

अ᳘कृत्स्न एव᳘ता᳘वन्मन्यते॥

त᳘स्यो कृत्स्न᳘ता॥



pM31/k17

म᳘न एवा᳘स्यात्मा᳘;

वा᳘ग्जाया᳘;

प्राण᳘ः प्रजा᳘;

च᳘क्षुर्मानुष᳘ं वित्त᳘ं,

च᳘क्षुषा हि᳘त᳘द्विन्द᳘ति;

श्रो᳘त्रं दै᳘वं,

श्रो᳘त्रेण हि᳘त᳘च्छृणो᳘ति

आत्मै᳘वा᳘स्य क᳘र्मात्म᳘ना हि᳘क᳘र्म करो᳘ति॥

स᳘एष᳘पा᳘ङ्क्तो यज्ञ᳘ः,

पा᳘ङ्क्तः पशु᳘ः,

पा᳘ङ्क्तः पु᳘रुषः,

पा᳘ङ्क्तमिद᳘ँ स᳘र्वं य᳘दिद᳘ं कि᳘ङ्च॥

त᳘दिद᳘ँ स᳘र्वमाप्नोति,

य᳘एव᳘ं वे᳘द॥



ch5 = hbM 14.4.3.1-34= hbk16.3.5.1-23



pMk1

य᳘त्सप्ता᳘न्नानि मेध᳘या

त᳘पसा᳘जनयत्पितै᳘-

-कमस्य साधारण᳘ं,

द्वे᳘देवा᳘नभाजयत्॥

त्री᳘ण्य् आत्म᳘नेऽकुरुत,

पशु᳘भ्य ए᳘कं प्रा᳘यच्छत्;

त᳘स्मिन्त्स᳘र्वं प्र᳘तिष्ठितं,

य᳘च्च प्रा᳘णिति य᳘च्च न᳘॥

क᳘स्मात्ता᳘नि न᳘क्षीयन्ते,

अद्य᳘मानानि सर्वदा᳘॥

यो᳘वै᳘ता᳘म᳘क्षितिं वे᳘द,

सो᳘ऽन्नमत्ति प्र᳘तीकेन,

स᳘देवा᳘न᳘पिगच्छति,

स᳘ऊ᳘ऋजमु᳘पजीवती᳘ति श्लो᳘काः॥



pMk2

य᳘त्सप्ता᳘न्नानि मेध᳘या त᳘पसा᳘जनयत्पिते᳘ति,

मेध᳘या हि᳘त᳘पसा᳘जनयत्पितै᳘कमस्य साधारण᳘मि᳘तीद᳘मेवा᳘स्य त᳘त्साधारण᳘म᳘न्नं,

य᳘दिद᳘मद्य᳘ते॥

स᳘य᳘एत᳘दुपा᳘स्ते,

न᳘स᳘पाप्म᳘नो व्या᳘वर्तते;

मिश्र᳘ँ ह्य् ए᳘त᳘त्॥



pM3/k2

द्वे᳘देवा᳘नभाजयदि᳘ति,

हुत᳘ं च प्र᳘हुतं च;

त᳘स्माद्देवे᳘भ्यो जु᳘ह्वति च प्र᳘च जुह्वति॥

अ᳘थो आहुः

दर्शपूर्णमासा᳘वि᳘ति॥

त᳘स्मान्ने᳘ष्टिया᳘जुकः स्यात्॥



pM4/k2

पशु᳘भ्य ए᳘कं प्रा᳘यच्छदि᳘ति,

त᳘त्प᳘यः;

प᳘यो ह्य् ए᳘वा᳘ग्रे मनुष्या᳘श्च पश᳘वश्चोपजी᳘वन्ति॥

त᳘स्मात्कुमार᳘ं जात᳘ं घृत᳘ं वैवा᳘ग्रे प्रतिलेह᳘यन्ति,

स्त᳘नं वा᳘नुधापयन्ति;



pM5/k2

अ᳘थ वत्स᳘ं जात᳘माहुः

अ᳘तृणाद इ᳘ति॥

त᳘स्मिन्त्स᳘र्वं प्र᳘तिष्ठितं,

य᳘च्च प्रा᳘णिति य᳘च्च ने᳘ति,

प᳘यसि ही᳘द᳘ँ स᳘र्वं प्र᳘तिष्ठितं,

य᳘च्च प्रा᳘णिति य᳘च्च न᳘॥



pM6/k2

त᳘द्य᳘दिद᳘माहु᳘ः

संवत्सर᳘ं प᳘यसा जु᳘ह्वद᳘प पुनर्मृत्यु᳘ं जयती᳘ति,

न᳘त᳘था विद्याद्॥

य᳘द᳘हरेव᳘जुहो᳘ति,

त᳘द᳘हः पुनर्मृत्यु᳘म᳘पजयत्य् एव᳘ं विद्वा᳘न्त्;

स᳘र्वँ हि᳘देवे᳘भ्योऽन्ना᳘द्यं प्रय᳘च्छति॥

क᳘स्मात्ता᳘नि न᳘क्षीयन्तेऽद्य᳘मानानि स᳘र्वदे᳘ति॥



pM7/k2

पु᳘रुषो वा᳘अ᳘क्षितिः,

स᳘ही᳘द᳘म᳘न्नं पु᳘नः-पुनर्जन᳘यते॥

यो᳘वै᳘ता᳘म᳘क्षितिं वे᳘दे᳘ति,

पु᳘रुषो वा᳘अ᳘क्षितिः॥

स᳘ही᳘द᳘म᳘न्नं धिया᳘-धिया जन᳘यते क᳘र्मभिः

य᳘द्धैत᳘न्न᳘कुर्या᳘त्

क्षी᳘येत ह॥

सो᳘ऽन्नमत्ति प्र᳘तीकेने᳘ति,

मु᳘खं प्र᳘तीकं,

मु᳘खेने᳘त्य् एत᳘त्॥

स᳘देवा᳘न᳘पिगच्छति,

स᳘ऊ᳘र्जमु᳘पजीवती᳘ति प्रशँसा᳘॥



pM8/k3

त्री᳘ण्य् आत्म᳘नेऽकुरुते᳘तिः

म᳘नो वा᳘चं प्राण᳘ं;

ता᳘न्य् आत्म᳘नेऽकुरुतान्य᳘त्रमना अभूवं,

ना᳘दर्शम्;

अन्य᳘त्रमना अभूवं,

ना᳘श्रौषमि᳘तिः

म᳘नसा ह्य् ए᳘व᳘प᳘श्यति,

म᳘नसा शृणो᳘ति॥



pM9/k3

का᳘मः सङ्कल्पो᳘विचिकित्सा᳘श्रद्धा᳘श्रद्धा धृतिर᳘धृतिर्ह्री᳘र्धी᳘र्भी᳘रि᳘त्य् एत᳘त्स᳘र्वं म᳘न एव᳘॥

त᳘स्माद᳘पि पृष्ठ᳘त उ᳘पस्पृष्टो म᳘नसा वि᳘जानाति॥



pM10/k3

य᳘ः क᳘श्च श᳘ब्दो,

वा᳘गेव᳘सै᳘षा᳘ह्य᳘न्तं आ᳘यत्तैषा᳘हि᳘न᳘॥

प्राणो᳘ऽपानो᳘व्यान᳘उदान᳘ः समानो᳘ऽन᳘इ᳘त्य् एत᳘त्स᳘र्वं प्राण᳘एवै᳘तन्म᳘यो वा᳘अय᳘मात्मा᳘ः

वाङ्म᳘यो,

मनोम᳘यः,

प्राणम᳘यः॥



pM11/k4

त्र᳘यो लोका᳘एत᳘एव᳘ः

वा᳘गेवा᳘य᳘ं लोको᳘,

म᳘नोऽन्तरिक्षलोक᳘ः,

प्राणो᳘ऽसौ᳘लोक᳘ः॥



pM12/k5

त्र᳘यो वे᳘दा एत᳘एव᳘ः

वा᳘गेव᳘र्ग्वेदो᳘,

म᳘नो यजुर्वेद᳘ः,

प्राण᳘ः सामवेद᳘ः॥



pM13/k6



pMk1

देवा᳘पित᳘रो मनुष्या᳘एत᳘एव᳘ः वा᳘गेव᳘देवा᳘, म᳘नः पित᳘रः, प्राणो᳘मानुष्या᳘ः॥



pM14/k7

पिता᳘माता᳘प्रजै᳘त᳘एव᳘ः

म᳘न एव᳘पिता᳘,

वा᳘ङ् माता᳘,

प्राण᳘ः प्रजा᳘॥



pM15/k8

वि᳘ज्ञातं विजिज्ञा᳘स्यम᳘विज्ञातमेत᳘एव᳘ः

य᳘त्कि᳘ङ्च वि᳘ज्ञातं वाच᳘स् त᳘द्रूप᳘म्

वा᳘ग्घि᳘वि᳘ज्ञाता,

वा᳘गेनं त᳘द्भूत्वा᳘वति॥



pM16/k9

य᳘त्कि᳘ङ्च विजिज्ञा᳘स्यं म᳘नसस् त᳘द्रूप᳘म्

म᳘नो हि᳘विजिज्ञा᳘स्यं,

म᳘न एनं त᳘द्भूत्वा᳘वति॥



pM17/k10

य᳘त्कि᳘ङ्चा᳘विज्ञातं प्राण᳘स्य त᳘द्रूप᳘म्

प्राणो᳘ह्य᳘विज्ञातः,

प्राण᳘एनं त᳘द्भूत्वा᳘वति॥



pM18/k11

त᳘स्यै वाच᳘ः पृथिवी᳘श᳘रीरं,

ज्यो᳘ती रूप᳘मय᳘मग्नि᳘ः॥

त᳘द्या᳘वत्य् एव᳘वा᳘क्

ता᳘वती पृथिवी᳘,

ता᳘वानय᳘मग्नि᳘ः॥



pM19/k12

अ᳘थैत᳘स्य म᳘नसो द्यौ᳘ः श᳘रीरं,

ज्यो᳘ती रूप᳘मसा᳘वादित्य᳘ः॥

त᳘द्या᳘वदेव᳘म᳘नस् ता᳘वती द्यौ᳘ः

ता᳘वानसा᳘वादित्य᳘ः॥

तौ᳘मिथुन᳘ँ स᳘मैतां॥

त᳘तः प्राणो᳘ऽजायत॥

स᳘इ᳘न्द्रः,

स᳘एषो᳘ऽसपत्नो᳘॥

द्विती᳘यो वै᳘सप᳘त्नो॥

ना᳘स्य सप᳘त्नो भवति,

य᳘एव᳘ं वे᳘द॥



pM20/k13

अ᳘थैत᳘स्य प्राण᳘स्या᳘पः श᳘रीरं,

ज्यो᳘ती रूप᳘मसौ᳘चन्द्र᳘ः॥

त᳘द्या᳘वानेव᳘प्राण᳘ः

ता᳘वत्य आ᳘पः

ता᳘वानसौ᳘चन्द्र᳘ः॥



pM21/k13

त᳘एते᳘स᳘र्व एव᳘समा᳘ः,

स᳘र्वेऽनन्ता᳘ः॥

स᳘यो᳘हैता᳘न᳘न्तवत उपा᳘स्ते᳘,

अन्तवन्तँ स᳘लोक᳘ं जयति

अ᳘थ यो᳘हैता᳘ननन्ता᳘नुपा᳘स्ते,

अनन्त᳘ँ स᳘लोक᳘ं जयति॥



pM22/k14

स᳘एष᳘संवत्सर᳘ः प्रजा᳘पतिष् षो᳘डशकलः॥

त᳘स्य रा᳘त्रय एव᳘प᳘ङ्चदश कला᳘;

ध्रुवै᳘वा᳘स्य षोडशी᳘कला᳘॥

स᳘रा᳘त्रिभिरेवा᳘च पूर्यते᳘,

अप च क्षीयते॥

सो᳘ऽमावास्या᳘ँ रा᳘त्रिमेत᳘या षोडश्या᳘कल᳘या स᳘र्वमिद᳘ं प्राणभृदनुप्रवि᳘श्य,

त᳘तः प्रात᳘र्जायते॥

त᳘स्मादेता᳘ँ रा᳘त्रिं प्राणभृतः प्राण᳘ं न᳘वि᳘च्छिन्द्याद᳘पि कृकलास᳘स्यैत᳘स्या एव᳘देव᳘ताया अ᳘पचित्यै॥



pM23/k15

यो᳘वै᳘स᳘संवत्सर᳘ः प्रजा᳘पतिष् षो᳘डशकालो,

अय᳘मेव᳘स᳘यो᳘ऽय᳘मेवंवि᳘त्पु᳘रुषः॥

त᳘स्य वित्त᳘मेव᳘प᳘ङ्चदश कला᳘ः

आत्मै᳘वा᳘स्य षोडशी᳘कला᳘॥

स᳘वित्ते᳘नैवा᳘च पूर्यते᳘,

अप च क्षीयते॥

त᳘देत᳘न्न᳘भ्यं य᳘दय᳘मात्मा᳘,

प्रधि᳘र्वित्त᳘ं॥

त᳘स्माद्य᳘दि अ᳘पि सर्वज्यानि᳘ं जी᳘यत,

आत्म᳘ना चे᳘ज् जी᳘वति,

प्रधि᳘नागादि᳘त्य् आहुः॥



pM24/k16

अ᳘थ त्र᳘यो वा᳘व᳘लोका᳘ः

मनुष्यलोक᳘ः,

पितृलोको᳘,

देवलोक᳘इ᳘ति॥

सो᳘ऽय᳘ं मनुष्यलोक᳘ः पुत्रे᳘णैव᳘ज᳘य्यो,

ना᳘न्ये᳘न क᳘र्मणा;

क᳘र्मणा पितृलोको᳘;

विद्य᳘या देवलोको᳘॥

देवलोको᳘वै᳘लोका᳘नाँ श्रे᳘ष्ठस्;

त᳘स्माद्विद्या᳘ं प्र᳘शँसन्ति॥



pM25/k17

अ᳘था᳘तः सम्प्र᳘त्तिः॥

यदा᳘प्रैष्य᳘न्म᳘न्यते᳘,

अथ पुत्र᳘माहः

त्व᳘ं ब्र᳘ह्म,

त्व᳘ं यज्ञ᳘ः

त्व᳘ं लोक᳘इ᳘ति॥

स᳘पुत्र᳘ः प्र᳘त्याहाह᳘ं ब्र᳘ह्माह᳘ं यज्ञो᳘,

अह᳘म्लोक᳘इ᳘ति॥



pM26/k17

य᳘द्वै᳘कि᳘ङ्चा᳘नूक्तं,

त᳘स्य स᳘र्वस्य ब्र᳘ह्मे᳘त्य् एक᳘ता॥

ये᳘वै᳘के᳘च यज्ञा᳘ः

ते᳘षाँ स᳘र्वेषां यज्ञ᳘इ᳘त्य् एक᳘ता॥

ये᳘वै᳘के᳘च लोका᳘ः

ते᳘षाँ स᳘र्वेषां लोक᳘इ᳘त्य् एक᳘तैता᳘वद्वा᳘इद᳘ँ स᳘र्वम्

एत᳘न्मा स᳘र्वँ स᳘न्नय᳘मितो᳘भुनजदि᳘ति॥

त᳘स्मात्पुत्र᳘म᳘नुशिष्टं लोक्य᳘माहुः

त᳘स्मादेनम᳘नुशासति॥

स᳘यदै᳘वंवि᳘दस्मा᳘ल् लोका᳘त्प्रै᳘ति

अ᳘थैभि᳘रेव᳘प्राणै᳘ः सह᳘पुत्र᳘मा᳘विशति॥

स᳘य᳘द्यने᳘न कि᳘ङ्चिदक्ष्णया᳘कृत᳘ं भ᳘वति,

त᳘स्मादेनँ स᳘र्वस्मात्पुत्रो᳘मुङ्चति॥

त᳘स्मात्पुत्रो᳘ना᳘म॥

स᳘पुत्रे᳘णैवा᳘स्मिल् लोके᳘प्र᳘तितिष्ठति

अ᳘थैनमेते᳘देवा᳘ः प्राणा᳘अमृता आ᳘विशन्ति॥



pM27/k18

पृथिव्यै᳘चैनमग्ने᳘श्च दै᳘वी वा᳘गा᳘विशति॥

सा᳘वै᳘दै᳘वी वा᳘ग्य᳘या,

य᳘द्-यदेव᳘व᳘दति,

त᳘त्-तद्भवति॥



pM28/k19

दिव᳘श्चैनमादित्या᳘च्च दै᳘वं म᳘न आ᳘विशति॥

त᳘द्वै᳘दै᳘वं म᳘नो ये᳘नानन्द्य् ए᳘व᳘भ᳘वति

अ᳘थो न᳘शोचति॥



pM29/k20

अद्भ्य᳘श्चैनं चन्द्र᳘मसश्च दै᳘वः प्राण᳘आ᳘विशति॥

स᳘वै᳘दै᳘वः प्राणो᳘य᳘ः संच᳘रँश्चा᳘संचरँश्च न᳘व्य᳘थते᳘,

अथो न᳘रि᳘ष्यति॥

स᳘एष᳘एवंवि᳘त्स᳘र्वेषां भूता᳘नामात्मा᳘भवति॥

य᳘थैषा᳘देव᳘तैव᳘ँ स᳘॥

य᳘थैता᳘ं देव᳘ताँ स᳘र्वाणि भूता᳘न्य᳘वन्ति

एव᳘ँ हैवंवि᳘दँ स᳘र्वाणि भूता᳘न्यवन्ति॥

य᳘दु कि᳘ङ्चेमा᳘ः प्रजा᳘ः शो᳘चन्ति

अमै᳘वा᳘सां त᳘द्भवति,

पु᳘ण्यमेवा᳘मु᳘ं गच्छति,

न᳘ह वै᳘देवा᳘न्पाप᳘ं गच्छति॥



pM30/k21

अ᳘था᳘तो व्रतमीमाँसा᳘॥

प्रजा᳘पतिर्ह क᳘र्माणि ससृजे॥

ता᳘नि सृष्टा᳘न्यन्यो᳘ऽन्ये᳘नास्पर्धन्तः

वदिष्या᳘म्य् एवा᳘ह᳘मि᳘ति वा᳘ग्दध्रे;

द्रक्ष्या᳘म्यह᳘मि᳘ति च᳘क्षुः;

श्रोष्या᳘म्यह᳘मि᳘ति श्रो᳘त्रम्;

एव᳘मन्या᳘नि क᳘र्माणि यथाकर्म᳘म्॥



pM31/k21

ता᳘नि मृत्यु᳘ः श्र᳘मो भूत्वो᳘पयेमे,

ता᳘न्य् आप्नोत्;

ता᳘न्य् आप्त्वा᳘मृत्यु᳘र᳘वारुन्द्ध॥

त᳘स्माच्छ्रा᳘म्यत्य् एव᳘वा᳘क्

श्रा᳘म्यति च᳘क्षुः,

श्रा᳘म्यति श्रो᳘त्रम्॥

अ᳘थेम᳘मेव᳘ना᳘प्नोद्

यो᳘ऽय᳘ं मध्यम᳘ः प्राण᳘ः॥



pM32/k21

ता᳘नि ज्ञा᳘तुं दध्रिरेः

अय᳘ं वै᳘नः श्रे᳘ष्ठो य᳘ः संच᳘रंश्चा᳘संचरंश्च न᳘व्य᳘थते᳘,

अथो न᳘रि᳘ष्यति॥

ह᳘न्तास्यैव᳘स᳘र्वे रूप᳘ं भ᳘वामे᳘ति॥

त᳘एत᳘स्यैव᳘स᳘र्वे रूप᳘मभवनः॥

त᳘स्मादेत᳘एते᳘ना᳘ख्यायन्ते प्राणा᳘इ᳘ति॥

ते᳘न ह वा᳘व᳘त᳘त्कु᳘लमा᳘चक्षते,

य᳘स्मिन्कु᳘ले भ᳘वति य᳘एव᳘ं वे᳘द॥

य᳘उ हैवंवि᳘दा स्प᳘र्धते



K add॥anushushhyati

अनुशु᳘ष्य हैवा᳘न्ततो᳘म्रियत॥

इ᳘त्यध्यात्म᳘म्॥



pM33/k22

अ᳘थाधिदेवत᳘म्

ज्वलिष्या᳘म्य् एवा᳘ह᳘मि᳘त्यग्नि᳘र्दध्रे;

तप्स्या᳘म्यह᳘मि᳘त्य् आदित्यो᳘;

भास्या᳘म्यह᳘मि᳘ति चन्द्र᳘मा;

एव᳘मन्या᳘देव᳘ता यथादेवत᳘ँ॥

स᳘य᳘थैषा᳘ं प्राणा᳘नां मध्यम᳘ः प्राण᳘,

एव᳘मेता᳘सां देव᳘तानां वायु᳘ः॥

म्लो᳘चन्ति ह्य᳘न्या᳘देव᳘ता,

न᳘वायु᳘ः॥

सै᳘षा᳘नस्तमिता देव᳘ता य᳘द्वायु᳘ः॥



pM34/k23

अ᳘थैष᳘श्लो᳘को भवतिः

य᳘तश्चोदे᳘ति सू᳘र्यो᳘,

अस्तं य᳘त्र च ग᳘च्छती᳘ति

प्राणा᳘द्वा᳘एष᳘उ᳘देति,

प्राणे᳘ऽस्तमेति

त᳘ं देवा᳘श्चक्रिरे ध᳘र्मँ,

स᳘एवा᳘द्य᳘,

स᳘उ श्व᳘इ᳘ति॥

य᳘द्वा᳘एते᳘ऽमु᳘र्ह्य᳘ध्रियन्त,

त᳘देवा᳘प्यद्य᳘कुर्वन्ति॥

त᳘स्मादे᳘कमेव᳘व्रत᳘ं चरेत्॥

प्रा᳘ण्याच्चैवा᳘पान्या᳘च्चः

ने᳘न्मा पाप्मा᳘मृत्यु᳘राप्नवदि᳘ति॥

य᳘द्य् उ च᳘रेत्

स᳘मापिपयिषेत्॥

ते᳘नो एत᳘स्यै देव᳘तायै सा᳘युज्यँ सलोक᳘तां जयति,

य᳘एव᳘ं वे᳘द॥



ch6 = hbM 14.4.4.1-4= hbk16.3.6.1-3



pMk1

त्र᳘यं वा᳘इद᳘ं,

ना᳘म रूप᳘ं क᳘र्म॥

ते᳘षां ना᳘म्नां वा᳘गि᳘त्य् एत᳘देषामुक्थ᳘म्

अ᳘तो हि᳘स᳘र्वाणि ना᳘मान्य् उत्ति᳘ष्ठन्ति॥

एत᳘देषा᳘ँ सा᳘मैत᳘द्धि᳘स᳘र्वैर्ना᳘मभिः सम᳘म्॥

एत᳘देषां ब्र᳘ह्मैत᳘द्धि᳘स᳘र्वाणि ना᳘मानि बिभ᳘र्ति॥



pMk2

अ᳘थ रूपा᳘णां च᳘क्षुरि᳘त्य् एत᳘देषामुक्थ᳘म्

अ᳘तो हि᳘स᳘र्वाणि रूपा᳘ण्य् उत्ति᳘ष्ठन्ति॥

एत᳘देषाँ सा᳘मैत᳘द्धि᳘स᳘र्वै रूपै᳘ः सम᳘म्॥

एत᳘देषां ब्र᳘ह्मैत᳘द्धि᳘स᳘र्वाणि रूपा᳘णि बिभ᳘र्ति॥



pMk3

अ᳘थ क᳘र्मणामात्मे᳘त्य् एत᳘देषामुक्थ᳘म्

अ᳘तो हि᳘स᳘र्वाणि क᳘र्माण्य् उत्ति᳘ष्ठन्ति॥

एत᳘देषाँ सा᳘मैत᳘द्धि᳘स᳘र्वैः क᳘र्मभिः सम᳘म्॥

एत᳘देषां ब्र᳘ह्मैत᳘द्धि᳘स᳘र्वाणि क᳘र्माणि बिभ᳘र्ति॥

त᳘देत᳘त्त्रय᳘ँ स᳘दे᳘कमय᳘मात्मा᳘त्मो᳘ए᳘कः स᳘न्नेत᳘त्त्रय᳘ं॥

त᳘देत᳘दमृतँ सत्ये᳘न छन्न᳘ं॥

प्राणो᳘वा᳘अमृतं,

नामरूपे᳘सत्य᳘ं;

ता᳘भ्यामय᳘ं प्राण᳘श्छन्न᳘ः॥



ch2 = hbM 14.5.1-9= hbk16.4.1-9



ch1



pMk1

डृप्तबालाकि᳘र्हानूचानो᳘गा᳘र्ग्य आस॥

स᳘होवाचा᳘जातशत्रुं का᳘श्यम्

ब्र᳘ह्म ते ब्रवाणी᳘ति॥

स᳘होवाचा᳘जातशत्रुः

सह᳘स्रमेत᳘स्यां वाचि᳘दद्मोः

जनको᳘,

जनक᳘इ᳘ति वै᳘ज᳘ना धावन्ती᳘ति॥



pMk2

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘सा᳘वादित्ये᳘पु᳘रुष,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठा॥

अतिष्ठा᳘ः स᳘र्वेषां भूता᳘नां मूर्धा᳘रा᳘जे᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते,

अतिष्ठा᳘ः स᳘र्वेषां भूता᳘नां मूर्धा᳘रा᳘जा भवति॥



pMk3

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘सौ᳘चन्द्रे᳘पु᳘रुष,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठा॥

बृह᳘न्पा᳘ण्दरवासाः सो᳘मो रा᳘जे᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते᳘,

अहर्-अहर्ह सुत᳘ः प्र᳘सुतो भवति,

ना᳘स्या᳘न्नं क्षीयते॥



pMk4

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘य᳘ं विद्यु᳘ति पु᳘रुष,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठाः॥

तेजस्वी᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते,

तेजस्वी᳘ह भवति,

तेजस्वि᳘नी हास्य प्रजा᳘भवति॥



pMk5

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘य᳘माकाशे᳘पु᳘रुष,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठाः॥

पूर्ण᳘म᳘प्रवर्ती᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते,

पूर्य᳘ते प्रज᳘या पशु᳘भिः

ना᳘स्यास्मा᳘ल् लोका᳘त्प्रजो᳘द्वर्तते॥



pMk6

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘य᳘ं वायौ᳘पु᳘रुष,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठा॥

इ᳘न्द्रो वैकुण्ठो᳘ऽपराजिता से᳘ने᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते,

जिष्णु᳘र्हा᳘पराजिष्णुर्भवत्यन्यतस्त्यजायी᳘॥



pMk7

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘य᳘मग्नौ᳘पु᳘रुष,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठा॥

विषास᳘हिरि᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते,

विषास᳘हिर्ह भवति,

विषास᳘हिर्हास्य प्रजा᳘भवति॥



pMk8

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘य᳘मप्सु᳘पु᳘रुष,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठाः॥

प्रतिरूप᳘इ᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते,

प्र᳘तिरूपँ हैवै᳘नमु᳘पगच्छति,

ना᳘प्रतिरूपम्

अ᳘थो प्र᳘तिरुपोऽस्माज् जायते॥



pMk9

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘य᳘मादर्शे᳘पु᳘रुष,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठा॥

रोचिष्णु᳘रि᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते,

रोचिष्णु᳘र्ह भवति,

रोचिष्णु᳘र्हास्य प्रजा᳘भवति

अ᳘थो यै᳘ः संनिग᳘च्छति,

स᳘र्वाँस् ता᳘न᳘तिरोचते॥



pM10/k11

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘य᳘ं दिक्षु᳘पु᳘रुष,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठा॥

द्विती᳘योऽनपग᳘इ᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते,

द्विती᳘यवान्ह भवति,

ना᳘स्माद्गण᳘श्छिद्यते॥



pM11/k10

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘य᳘ं य᳘न्तं पश्चा᳘च्श᳘ब्दोऽनूदे᳘ति

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठा॥

असु᳘रि᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते,

स᳘र्वँ हैवा᳘स्मि᳘ँल् लोक᳘आ᳘युरेति,

नै᳘नं पुरा᳘काला᳘त्प्राणो᳘जहाति॥



pMk12

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘य᳘ं छायाम᳘यः पु᳘रुष,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘होवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठा॥

मृत्यु᳘रि᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्ते,

स᳘र्वँ हैवा᳘स्मि᳘ँल् लोक᳘आ᳘युरेति,

नै᳘नं पुरा᳘काला᳘न्मृत्यु᳘रा᳘गच्छति॥



pMk13

स᳘होवाच गा᳘र्ग्योः

य᳘एवा᳘य᳘मात्म᳘नि पु᳘रुषो,

एत᳘मेवा᳘ह᳘ं ब्र᳘ह्मो᳘पास इ᳘ति॥

स᳘ह उवाचा᳘जातशत्रुः

मा᳘मैत᳘स्मिन्त्स᳘ंवदिष्ठा॥

अत्मन्वी᳘ति वा᳘अह᳘मेत᳘मु᳘पास इ᳘ति॥

स᳘य᳘एत᳘मेव᳘मुपा᳘स्त,

आत्मन्वी᳘ह भवति

आत्मन्वि᳘नी हास्य प्रजा᳘भवति॥

स᳘ह तूष्णी᳘मास गा᳘र्ग्यः॥



pMk14

स᳘! होवाचा᳘जातशत्रुः

एता᳘वन्न्व्३ इ᳘ति॥

एता᳘वद्धी᳘ति॥

नै᳘ता᳘वता विदित᳘ं भवती᳘ति॥

स᳘होवाच गा᳘र्ग्यः

उ᳘प त्वायानी᳘ति॥



pMk15

स᳘होवाचा᳘जातशत्रुः

प्र᳘तिलोमं वै᳘त᳘द्य᳘द्ब्राह्मण᳘ः क्षत्रि᳘यमुपेया᳘द्

ब्र᳘ह्म मे वक्ष्यती᳘ति॥

व्य् ए᳘व᳘त्वा ज्ञपयिष्यामी᳘ति॥

त᳘ं पाणा᳘वादा᳘यो᳘त्तस्थौ॥

तौ᳘ह पु᳘रुषँ सुप्त᳘मा᳘जग्मतुः॥

त᳘मेतै᳘र्ना᳘मभिरामन्त्रया᳘ं चक्रेः

बृह᳘न्पा᳘ण्दरवासः,

सो᳘म राजन्नि᳘ति॥

स᳘नो᳘त्तस्थौ॥

त᳘ं पाणि᳘नापे᳘षं बोधया᳘ं चकार॥

स᳘हो᳘त्तस्थौ॥



pMk16

स᳘होवाचा᳘जातशत्रुः

य᳘त्रैष᳘एत᳘त्सुप्तो᳘ऽभूद्

य᳘एष᳘विज्ञानम᳘यः पु᳘रुषः,

क्वै᳘ष᳘तदा᳘भूत्

कु᳘त एत᳘दा᳘गादि᳘ति॥

त᳘दु ह न᳘मेने गा᳘र्ग्यः॥



pMk17

स᳘होवाचा᳘जातशत्रुः

य᳘त्रैष᳘एत᳘त्सुप्तो᳘ऽभूद्

य᳘एष᳘विज्ञानम᳘यः पु᳘रुषः

त᳘देषा᳘ं प्राणा᳘नां विज्ञा᳘नेन विज्ना᳘नमादा᳘य,

य᳘एषो᳘ऽन्त᳘र्हृदय आकाश᳘ः

त᳘स्मिङ्छेते॥



pM18/k17

ता᳘नि यदा᳘गृह्णा᳘ति

अ᳘थ हैत᳘त्पु᳘रुषः स्व᳘पिति ना᳘म॥

त᳘द्गृहीत᳘एव᳘प्राणो᳘भवति,

गृहीता᳘वा᳘ग्

गृहीत᳘ं च᳘क्षुः

गृहीत᳘ँ श्रो᳘त्रं,

गृहीत᳘ं म᳘नः॥



pM19/k18

स᳘य᳘त्रैत᳘त्स्वप्न्य᳘या च᳘रति,

ते᳘हास्य लोका᳘ः॥

त᳘दुते᳘व महाराजो᳘भ᳘वति

उते᳘व महाब्राह्मण᳘,

उते᳘वोच्चावच᳘ं नि᳘गच्छति॥



pM20/k18

स᳘य᳘था महाराजो᳘जा᳘नपदान्गृहीत्वा᳘स्वे᳘जनपदे᳘यथाकाम᳘ं परिव᳘र्तेतैव᳘मेवै᳘ष᳘एत᳘त्प्राणा᳘न्गृहीत्वा᳘स्वे᳘श᳘रीरे यथाकाम᳘ं प᳘रिवर्तते॥



pM21/k19

अ᳘थ यदा᳘सु᳘षुप्तो भ᳘वति,

यदा᳘न᳘क᳘स्य चन᳘वे᳘द,

हिता᳘ना᳘म नाद्यो᳘द्वा᳘सप्ततिः सह᳘स्राणि हृदयात्पुरीत᳘तमभिप्र᳘तिष्ठन्ते !॥

ता᳘भिः प्रत्यवसृप्य पुरीत᳘ति शेते॥



pM22/k19

स᳘



K om.

य᳘था कुमारो᳘



kadd. vA mahArAjo

वा महाब्राह्मणो᳘वातिघ्नी᳘मानन्द᳘स्य गत्वा᳘श᳘यीतैव᳘मेवै᳘ष᳘एत᳘च्छेते॥



pM23/k20

स᳘य᳘थोर्णवा᳘भिस् त᳘न्तुनोच्च᳘रेद्

य᳘था अग्ने᳘ः क्षुद्रा᳘विष्फुलि᳘ङ्गा व्युच्च᳘रन्ति

एव᳘मेवा᳘स्मादात्म᳘नः स᳘र्वे प्राणा᳘ः स᳘र्वे लोका᳘ः स᳘र्वे देवा᳘ः स᳘र्वाणि भूता᳘नि स᳘र्व एत᳘आत्म᳘नो



K om. sarva॥.

व्यु᳘च्चरन्ति॥

त᳘स्योपनिष᳘त्सत्य᳘स्य सत्य᳘मितिः

प्राणा᳘वै᳘सत्य᳘ं,

ते᳘षामेष᳘सत्य᳘म्॥



ch2



pMk1

यो᳘ह वै᳘शि᳘शुँ सा᳘धानँ स᳘प्रत्याधानँ स᳘स्थूणँ स᳘दामं वे᳘द,

सप्त᳘ह द्विषतो᳘भ्रा᳘तृव्यान᳘वरुणद्धि॥



pM2/k1

अय᳘ं वा᳘व᳘शि᳘शुर्यो᳘ऽय᳘ं मध्यम᳘ः प्राण᳘स्;

त᳘स्येद᳘मेवा᳘धा᳘नम्

इद᳘ं प्रत्याधा᳘नं,

प्राण᳘ः स्थूणा᳘न्नं दा᳘म॥



pM2/k2

त᳘मेता᳘ः सप्ता᳘क्षितय उ᳘पतिष्ठन्तेः



pM3/k2

त᳘द्या᳘इमा᳘अक्ष᳘ँल् लो᳘हिन्यो रा᳘जयः

ता᳘भिरेनँ ऱुद्रो᳘ऽन्वा᳘यत्तो᳘;

अथ या᳘अक्ष᳘न्ना᳘पः

ता᳘भिः पर्ज᳘न्यो;

या᳘क᳘नीनका,

त᳘यादित्यो᳘;

य᳘च्छुक्ल᳘ं



K kR\^ishhNaM

ते᳘नाग्नि᳘ः

य᳘च्कृष्ण᳘ं



K shuklaM

ते᳘ने᳘न्द्रो᳘॥

अधरयैनं वर्तन्या᳘पृथिव्य᳘न्वा᳘यत्ता,

द्यौ᳘रु᳘त्तरया॥

ना᳘स्या᳘न्नं क्षीयते,

य᳘एव᳘ं वे᳘द॥



pM4/k3

त᳘देष᳘श्लो᳘को भवति

अर्वा᳘ग्बिलश्चमस᳘ऊर्ध्व᳘बुध्नस्;

त᳘स्मिन्य᳘शो नि᳘हितं विश्व᳘रूपं॥

त᳘स्यासत ऋषयः सप्त᳘ती᳘रे;

वा᳘गष्टमी᳘ब्र᳘ह्मणा संविदाने᳘ति॥



pM5/k3

अर्वा᳘ग्बिलश्चमस᳘ऊर्ध्व᳘बुध्न इ᳘तीद᳘ं त᳘च्छ᳘रीर,

एष᳘ह्य᳘र्वा᳘ग्बिलश्चमस᳘ऊर्ध्व᳘बुध्नः॥

त᳘स्मिन्य᳘शो नि᳘हितं विश्व᳘रूपमि᳘ति,

प्राणा᳘वै᳘य᳘शो नि᳘हितं विश्व᳘रूपं,

प्राणा᳘नेत᳘दाह॥

त᳘स्यासत ऋषयः सप्त᳘ती᳘र इ᳘ति,

प्राणा᳘वा᳘ऋषयः,

प्राणा᳘णेत᳘दाह॥

वा᳘गष्टमी᳘ब्र᳘ह्मणा संविदाने᳘ति,

वा᳘ग्घ्य᳘ष्टमी᳘ब्र᳘ह्मणा संवित्ते᳘॥



pM6/k4

इमा᳘वेव᳘गोतमभरद्वाजा᳘उ

अय᳘मेव᳘गो᳘तमो,

अय᳘ं भ᳘रद्वाज॥

इमा᳘वेव᳘विश्वामित्रजमदग्नी᳘ः

अय᳘मेव᳘विश्वा᳘मित्रो,

अय᳘ं जमद᳘ग्निः॥

इमा᳘वेव᳘वसिष्ठकश्यपा᳘उ

अय᳘मेव᳘व᳘सिष्ठो,

अय᳘ं कश्य᳘पो॥

वा᳘गेवा᳘त्रिः

वाचा᳘ह्य᳘न्नमद्य᳘ते᳘,

अत्तिर्ह वै᳘ना᳘मैत᳘द्य᳘दत्रिरि᳘ति॥

स᳘र्वस्यात्ता᳘भवति,

स᳘र्वमस्या᳘न्नं भवति,

य᳘एव᳘ं वे᳘द॥



ch3



pMk1

द्वे᳘वा᳘व᳘ब्र᳘ह्मणो रूपे᳘ः

मूर्त᳘ं चैवा᳘मूर्तं च,

म᳘र्त्यं चामृतं च,

स्थित᳘ं च य᳘च्च,

स᳘च्च त्य᳘ं च॥



pMk2

त᳘देत᳘न्मूर्त᳘ं य᳘दन्य᳘द्वायो᳘श्चान्त᳘रिक्षाच्चैत᳘न्म᳘र्त्यम्

एत᳘त्स्थित᳘म्

एत᳘त्स᳘त्॥



pM3/k2

त᳘स्यैत᳘स्य मूर्त᳘स्यैत᳘स्य म᳘र्त्यस्यैत᳘स्य स्थित᳘स्यैत᳘स्य सत᳘एष᳘र᳘सो य᳘एष᳘त᳘पति;

सतो᳘ह्य् ए᳘ष᳘र᳘सः॥



pM4/k3

अ᳘था᳘मूर्तं वायु᳘श्चान्त᳘रिक्षश्चैत᳘दमृतम्

एत᳘द्य᳘द्

एत᳘त्त्य᳘म्॥



pM5/k3

त᳘स्यैत᳘स्या᳘मूर्तस्य,

त᳘स्यामृतस्यैत᳘स्य यत᳘,

एत᳘स्य त्य᳘स्यैष᳘र᳘सो य᳘एष᳘एत᳘स्मिन्म᳘ण्डले पु᳘रुषस्;

त्य᳘स्य ह्य् ए᳘ष᳘र᳘स॥

इ᳘त्यधिदेवत᳘म्॥



pM6/k4

अ᳘थाध्यात्म᳘म्॥

इद᳘मेव᳘मूर्त᳘ं य᳘दन्य᳘त्प्राणा᳘च्च य᳘श्चाय᳘मन्त᳘रात्म᳘न्नाकाश᳘ः

एत᳘न्म᳘र्त्यम्

एत᳘त्स्थित᳘म्

एत᳘त्स᳘त्॥



pM7/k4

त᳘स्यैत᳘स्य मूर्त᳘स्य,

एत᳘स्य म᳘र्त्यस्यैत᳘स्य स्थित᳘स्यैत᳘स्य सत᳘एष᳘र᳘सो य᳘च्च᳘क्षुः;

सत᳘ह्य् ए᳘ष᳘र᳘सः॥



pM8/k5

अ᳘था᳘मूर्तम्

प्राण᳘श्च य᳘श्चाय᳘मन्त᳘रात्म᳘न्नाकाश᳘,

एत᳘दमृतम्

एत᳘द्य᳘द्

एत᳘त्त्य᳘ं॥



pM9/k5

त᳘स्यैत᳘स्या᳘मूर्तस्यैत᳘स्यामृतस्यैत᳘स्य यत᳘,

एत᳘स्य त्य᳘स्यैष᳘र᳘सो यो᳘ऽय᳘ं दक्षिणे᳘ऽक्ष᳘न्पु᳘रुषस्;

त्य᳘स्य ह्य् ए᳘ष᳘र᳘सः॥



pM10/k6

त᳘स्य हैत᳘स्य पु᳘रुषस्य रूप᳘ं य᳘था माहारजन᳘ं वा᳘सो,

य᳘था पाण्ड्वा᳘विकं,

य᳘थेन्द्रगोपो᳘,

य᳘थाग्न्यर्चि᳘ः

य᳘था पुण्ड᳘रीकं,

य᳘था सकृद्विद्युत्त᳘ँ॥

सकृद्विद्युत्ते᳘व ह वा᳘अस्य श्री᳘र्भवति,

य᳘एव᳘ं वे᳘द॥



pM11/k6

अ᳘था᳘त आदेश᳘ः

ने᳘ति ने᳘ति,

न᳘ह्य् ए᳘त᳘स्मादि᳘ति ने᳘त्यन्य᳘त्प᳘रमस्ति॥

अ᳘थ नामधे᳘यँ सत्य᳘स्य सत्य᳘मि᳘तिः

प्राणा᳘वै᳘सत्य᳘ं,

ते᳘षामेष᳘सत्य᳘म्॥



ch4



pMk1

मै᳘त्रेयी᳘ति होवाच या᳘ज्ञवल्क्य,

उद्यास्य᳘न्वा᳘अरेऽह᳘मस्मात्स्था᳘नादस्मि॥

ह᳘न्त तेऽन᳘या कात्यायन्या᳘न्तं कर᳘वाणी᳘ति॥



pMk2

सा᳘होवाच मै᳘त्रेयीः

य᳘न्म इय᳘ं,

भगोः,

स᳘र्वा पृथिवी᳘वित्ते᳘न पूर्णा᳘स्या᳘त्

क᳘थं ते᳘नामृता स्यामि᳘ति॥

ने᳘ति होवाच या᳘ज्ञवल्क्यो;

य᳘थैवो᳘पकरण᳘वतां जीवित᳘ं,

त᳘थैव᳘ते जीवित᳘ँ स्याद्;

अमृतत्व᳘स्य तु᳘ना᳘शा᳘स्ति वित्ते᳘ने᳘ति॥



pMk3

सा᳘होवाच मै᳘त्रेयीः

ये᳘नाह᳘ं ना᳘मृता स्या᳘ं,

कि᳘मह᳘ं ते᳘न कुर्यां॥

य᳘देव᳘भ᳘गवान्वे᳘द,

त᳘देव᳘मे ब्रूही᳘ति॥



pMk4

स᳘होवाच या᳘ज्ञवल्क्यः

प्रिया᳘वतारे



K batAre

नः सती᳘प्रिय᳘ं भाषस॥

ए᳘हि

आ᳘स्व



K Assva

व्या᳘ख्यास्यामि ते॥

व्याच᳘क्षाणस्य तु᳘मे नि᳘दिध्यासस्वे᳘ति॥

ब्र᳘वितु भ᳘गवानि᳘ति



K om. bravitu॥.



pMk5

स᳘होवाच या᳘ज्ञवल्क्यो

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. उपनिषद्
    1. बृहदारण्यक उपनिषद्
      1. बृहदारण्यक उपनिषद् 1
      2. बृहदारण्यक उपनिषद् 2
      3. बृहदारण्यक उपनिषद् 3
      4. बृहदारण्यक उपनिषद् 4
      5. बृहदारण्यक उपनिषद् 5

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=बृहदारण्यक_उपनिषद्_1&oldid=214627" इत्यस्माद् प्रतिप्राप्तम्