बृहत्संहिता/अध्यायः ९९

विकिस्रोतः तः
← अध्यायः ९८ बृहत्संहिता
अध्यायः ९९
वराहमिहिरः
अध्यायः १०० →

९९ करणगुणाध्यायः ।।

 वववालवकौलव[क्.बवबालवकौलब]तैतिलऽख्यगरवणिजविष्टिसंज्ञानाम् ।
 पतयः स्युरिन्द्रकमलजमित्रार्यमभूश्रियः सयमाः ।। ९९.०१ ।।

 कृष्णचतुर्दश्यर्धाद्धुवाणि[क्.ऊ.ध्रुवाणि] शकुनिश्चतुष्पदं नागम् ।
 किंस्तुघ्नं इति च तेषां कलिवृषफणिमारुताः पतयः ।। ९९.०२ ।।

कुर्याद्ववे[क्.बवे] शुभचरस्थिरपौष्टिकानि
धर्मक्रियाद्विजहितानि च वालव[क्.बालव]आख्ये ।
सम्प्रीतिमित्रवरणानि च कौलवे[क्.कौलबे] स्युः
सौभाग्यसंश्रयगृहाणि च तैतिलऽख्ये ।। ९९.०३ ।।

कृषिबीजगृहऽश्रयजानि गरे
वणिजि धुव[क्.ध्रुव]कार्यवणिग्युतयः ।
न हि विष्टिकृतं विदधाति शुभं
परघातविषऽदिषु सिद्धिकरम् ।। ९९.०४ ।।

कार्यं पौष्टिकं औषधादि शकुनौ मूलानि मन्त्रास्तथा
गोकार्याणि चतुष्पदे द्विजपितृनुद्दिश्य राज्यानि च ।
नागे स्थावरदारुणानि हरणं दौर्भाग्यकर्माण्यतः
किंस्तुघ्ने शुभं इष्टि[क्.इष्ट]पुष्टिकरणं मङ्गल्यसिद्धिक्रियाः ।। ९९.०५ ।।

 लाभे तृतीये च शुभैः समेते पापैर्विहीने शुभराशिलग्ने ।
 वेध्यौ च कर्णावमरेज्यलग्ने पुष्यैन्दुचित्राहरिपौष्णभेषु ।। ९९.०६ ।।

रोहिण्युत्तररेवतीमृगशिरोमूलानुराधामघा
हस्तस्वातिषु षष्ठतौलिमिथुनेषुउद्यत्सु पाणिग्रहः ।
सप्ताष्टान्त्यबहिःशुभैरुडुपतावेकादशद्वित्रिगे
क्रूरैस्त्र्यायषडष्टगैर्न तु भृगौ षष्ठे कुजे चाष्टमे ।। ९९.०७ ।।

दम्पत्योर्द्विनवाष्टराशिरहिते चारानुकुले रवौ
चन्द्रे चार्ककुजार्किशुक्रवियुते मध्ये +अथ वा पापयोः ।
त्यक्त्वा च व्यतिपातवैधृति[क्.वैधृत]दिनं विष्टिं च रिक्तां तिथिं
क्रूराहायनपौषचैत्र[क्.चैत्रपौष]विरहे लग्नांशके मानुषे ।। ९९.०८ ।।