बृहत्संहिता/अध्यायः ९६

विकिस्रोतः तः
← अध्यायः ९५ बृहत्संहिता
अध्यायः ९६
वराहमिहिरः
अध्यायः ९७ →

९६ पाकाध्यायः ।।

 पक्षाद्भानोः सोमस्य मासिको +अङ्गारकस्य वक्त्रौक्तः ।
 आदर्शनाच्च पाको बुधस्य जीवस्य वर्षेण ।। ९६.०१ ।।

 षड्भिः सितस्य मासैरब्देन शनेः सुरद्विषो +अब्दार्धात् ।
 वर्षात्सूर्यग्रहणे सद्यः स्यात्त्वाष्ट्रकीलकयोः ।। ९६.०२ ।।

 त्रिभिरेव धूमकेतोर्मासैः श्वेतस्य सप्तरात्रान्ते ।
 सप्ताहात्परिवेषैन्द्रचापसन्ध्याअभ्रसूचीनाम् ।। ९६.०३ ।।

 शीतौष्णविपर्यासः फलपुष्पं अकालजं दिशां दाहः ।
 स्थिरचरयोरन्यत्वं प्रसूतिविकृतिश्च षण्मासात् ।। ९६.०४ ।।

 अक्रियमाणककरणं भूकम्पो +अनुत्सवो दुरिष्टं च ।
 शोषश्चाशोष्याणां स्रोतो +अन्यत्वं च वर्षार्धात् ।। ९६.०५ ।।

 स्तम्भकुसूलार्चानां जल्पितरुदितप्रकम्पितस्वेदाः ।
 मासत्रयेण कलहैन्द्रचापनिर्घातपाकाश्च ।। ९६.०६ ।।

 कीटऽखुमक्षिकौरगबाहुल्यं मृगविहङ्गविरुतं च ।
 लोष्टस्य चाप्सु तरणं त्रिभिरेव विपच्यते मासैः ।। ९६.०७ ।।

 प्रसवः शुनां अरण्ये वन्यानां ग्रामसम्प्रवेशश्च ।
 मधुनिलयतोरणैन्द्रध्वजाश्च वर्षात्समधिकाद्वा ।। ९६.०८ ।।

 गोमायुगृध्रसंघा दशाहिकाः सद्य एव तूर्यरवः ।
 आक्रुष्टं पक्षफलं वल्मीको विदरणं च भुवः ।। ९६.०९ ।।

 अहुताशप्रज्वलनं घृततैलवसाआदिवर्षणं चापि ।
 सद्यः परिपच्यन्ते मासे +अध्यर्धे च जनवादः ।। ९६.१० ।।

 छत्रचितियूपहुतवहबीजानां सप्तभिर्भवति पक्षैः ।
 छत्रस्य तोरणस्य च केचिन्मासात्फलं प्राहुः ।। ९६.११ ।।

 अत्यन्तविरुद्धानां स्नेहः शब्दश्च वियति भूतानाम् ।
 मार्जारनकुलयोर्मूषकेण सङ्गश्च मासेन ।। ९६.१२ ।।

 गन्धर्वपुरं मासाद्रसवैकृत्यं हिरण्यविकृतिश्च ।
 ध्वजवेश्मपांशुधूमऽकुला दिशश्चापि मासफलाः ।। ९६.१३ ।।

 नवकएकाष्टदशकएकषट्त्रिकत्रिकसङ्ख्यमासपाकानि ।
 नक्षत्राण्यश्विनिपूर्वकाणि सद्यः फलऽश्लेषा ।। ९६.१४ ।।

 पित्र्यान्मासः षट्सट्त्रयो +अर्धं अष्टौ च त्रिषडेकएकाः ।
 मासचतुष्के +अषाढे सद्यः पाकाभिजित्तारा ।। ९६.१५ ।।

 सप्ताष्टवध्यर्धं त्रयस्त्रयः पञ्च चएव मासाः स्युः ।
 श्रवणऽदीनां पाको नक्षत्राणां यथासङ्ख्यम् ।। ९६.१६ ।।

निगदितसमये न दृश्यते चेद्
अधिकतरं द्विगुणे प्रपच्यते तत् ।
यदि न कनकरत्नगोप्रदानैर्
उपशमितं विधिवद्द्विजैश्च शान्त्या ।। ९६.१७ ।।