बृहत्संहिता/अध्यायः ९३

विकिस्रोतः तः
← अध्यायः ९२ बृहत्संहिता
अध्यायः ९३
वराहमिहिरः
अध्यायः ९४ →

९३ हस्तिचेष्टिताध्यायः ।।

 दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम् ।
 अधिकं अनूपचराणां न्यूनं गिरिचारिणां किञ् चित् ।। ९३.०१ ।।

 श्रीवत्सवर्धमानच्छत्रध्वजचामरानुरूपेषु ।
 छेदे दृष्टेष्वारोग्यविजयधनवृद्धिसौख्यानि ।। ९३.०२ ।।

 प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशऽप्तिः ।
 लोष्टे तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः ।। ९३.०३ ।।

 स्त्रीरूपे +अश्वविनाशो[क्.स्वविनाशो] भृङ्गारे +अभ्युत्थिते सुतौत्पत्तिः ।
 कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन ।। ९३.०४ ।।

 कृकलासकपिभुजङ्गेष्वसुभिक्षव्याधयो रिपु*वशित्वम्[क्.वशत्वम्] ।
 गृध्रौलूकध्वाङ्क्षश्येनऽकारेषु जनमरकः ।। ९३.०५ ।।

 पाशे +अथ वा कबन्धे नृपमृत्युर्जनविपत्स्रुते रक्ते ।
 कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ।। ९३.०६ ।।

 शुक्लः समः सुगन्धिः स्निग्धश्च शुभऽवहो भवेच्छेदः ।
 गलनम्लानफलानि च दन्तस्य समानि भङ्गेन ।। ९३.०७ ।।

मूलमध्यदशनाग्रसंस्थिता
देवदैत्यमनुजाः क्रमात्ततः ।
स्फीतमध्यपरिपेलवं फलं
शीघ्रमध्यचिरकालसम्भवम् ।। ९३.०८ ।।

 दन्तभङ्गफलं अत्र दक्षिणे भूपदेशबलविद्रवप्रदम् ।
 वामतः सुतपुरोहितैभयान्[क्.इभपान्] हन्ति साटविकदारनायकान् ।। ९३.०९ ।।

 आदिशेदुभयभङ्गदर्शनात्पार्थिवस्य सकलं कुलक्षयम् ।
 सौम्यलग्नतिथिभऽदिभिः शुभं वर्धते +अशुभं अतो +अन्यथा वदेत्[क्.भवेत्] ।। ९३.१० ।।

 क्षीरमृष्ट[क्.क्षीरवृक्ष]फलपुष्पपादपेष्वापगातटविघट्टितेन वा ।
 वाममध्यरदभङ्गखण्डने[क्.खण्डनं] शत्रुनाशकृदतो +अन्यथा परम् ।। ९३.११ ।।

स्खलितगतिरकस्मात्त्रस्तकर्णो +अतिदीनः
श्वसिति मृदु सुदीर्घं न्यस्तहस्तः पृथिव्याम् ।
द्रुतमुकुलितदृष्टिः स्वप्नशीलो विलोमो
भयकृदहितभक्षी नैकशो *+असृक्शकृत्कृत्[क्.+असृक्छकृत्च] ।। ९३.१२ ।।

वल्मीकस्थाणुगुल्मक्षुपतरुमथनः स्वैच्छया हृष्टदृष्टिर्
यायाद्यात्राअनुलोमं त्वरितपदगतिर्वक्त्रं उन्नाम्य चौच्चैः ।
कक्ष्यासन्नाहकाले जनयति च मुहुः शीकरं बृंहितं वा
तत्काले[क्.तत्कालं] वा मदाप्तिर्जयकृदथ रदं वेष्टयन्दक्षिणं च ।। ९३.१३ ।।

प्रवेशनं वारिणि वारणस्य
ग्राहेण नाशाय भवेन्नृपस्य ।
ग्राहं गृहोत्वा[क्.ग्रिहीत्वा]उत्तरणं नृपस्य[क्.ऊ.द्विपस्य]
तोयात्स्थलं वृद्धिकरं नृभर्तुः ।। ९३.१४ ।।