बृहत्संहिता/अध्यायः ८९

विकिस्रोतः तः
← अध्यायः ८८ बृहत्संहिता
अध्यायः ८९
वराहमिहिरः
अध्यायः ९० →

८९ शिवारुताध्यायः ।।

श्वभिः शृगालाः सदृशाः फलेन
विशेष एषां शिशिरे मदाप्तिः ।
हूहू रुतान्ते परतश्च टाटा
पूर्णः स्वरो +अन्ये कथिताः प्रदीप्ताः ।। ८९.०१ ।।

लोमाशिकायाः खलु कक्कशब्दः
पूर्णः स्वभावप्रभवः स तस्याः ।
ये +अन्ये स्वरास्ते प्रकृतेरपेताः
सर्वे च दीप्ता इति सम्प्रदिष्टाः ।। ८९.०२ ।।

 पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता ।
 धूमिताअभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ।। ८९.०३ ।।

 राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः ।
 गजाध्यक्षश्च पूर्वाआद्याः क्षत्रियऽद्याश्चतुर्दिशम् ।। ८९.०४ ।।

 सर्वदिक्ष्वशुभा दीप्ता विशेषेणाह्न्यशोभना ।
 पुरे सैन्ये +अपसव्या च कष्टा सूर्योन्मुखी शिवा ।। ८९.०५ ।।

 याहिइत्यग्निभयं शास्ति टाटैति मृतवेदिका ।
 धिग्धिग्दुष्कृतिम्[क्.दुष्कृतम्] आचष्टे सज्वाला देशनाशिनी ।। ८९.०६ ।।

 नैव दारुणतां एके सज्वालायाः प्रचक्षते ।
 अर्काद्यनलवत्तस्या वक्त्रं लालास्वभावतः ।। ८९.०७ ।।

 अन्यप्रतिरुता याम्या साउद्बन्धमृतशंसिनी ।
 वारुण्यनुरुता साएव शंसते सलिले मृतम् ।। ८९.०८ ।।

 अक्षोभः श्रवणं चैष्टं धनप्राप्तिः प्रियागमः ।
 क्षोभः प्रधानभेदश्च वाहनानां च सम्पदः ।। ८९.०९ ।।

 फलं आ सप्तमादेतदग्राह्यं परतो रुतम् ।
 याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमादृते ।। ८९.१० ।।

 या रोमाञ्चं मनुष्याणां शकृन्मूत्रं च वाजिनाम् ।
 रावात्त्रासं च जनयेत्सा शिवा न शिवप्रदा ।। ८९.११ ।।

 मौनं गता प्रतिरुते नरद्विरद*वाजिभिः[क्.वाजिनाम्] ।
 या शिवा सा शिवं सैन्ये पुरे वा सम्प्रयच्छति ।। ८९.१२ ।।

 भेभाइति शिवा भयङ्करी भोभो व्यापदं आदिशेच्च सा ।
 मृतिबन्धनिवेदिनी फिफे[क्.फिफ] हूहू चऽत्महिता शिवा स्वरे ।। ८९.१३ ।।

शान्ता त्ववर्णात्*परं आरुवन्ती[क्.पवनौ रुवन्ती]
टाटां उदीर्णां इति वाश्यमाना ।
टेटे च पूर्वं परतश्च थेथे
तस्याः स्वतुष्टिप्रभवं रुतं तत् ।। ८९.१४ ।।

उच्चैर्घोरं वर्णं उच्चार्य पूर्वं
पश्चात्क्रोशेत्क्रोष्टुकस्यानुरूपम् ।
या सा क्षेमं प्राह वित्तस्य चाप्तिं
संयोगं वा प्रोषितेन प्रियेण ।। ८९.१५ ।।