बृहत्संहिता/अध्यायः ८६

विकिस्रोतः तः
← अध्यायः ८५ बृहत्संहिता
अध्यायः ८६
वराहमिहिरः
अध्यायः ८७ →

८६ शाकुनेऽ+अन्तरचक्राध्यायः ।।

 ऐन्द्र्यां दिशि शान्तायां विरुवन्नृपसंश्रितऽगमं वक्ति ।
 [क्.शकुनिः] पूजालाभं मणिरत्नद्रव्यसम्प्राप्तिम् ।। ८६.०१ ।।

 तदनन्तरदिशि कनकऽगमो भवेद्वाञ्छितार्थसिद्धिश्च ।
 आयुधधनपूगफलऽगमस्तृतीये भवेद्भागे ।। ८६.०२ ।।

 स्निग्धद्विजस्य सन्दर्शनं चतुर्थे तथाआहिताग्नेश्च ।
 कोणे +अनुजीविभिक्षुप्रदर्शनं कनकलोहऽप्तिः ।। ८६.०३ ।।

 याम्येनऽद्ये नृपपुत्रदर्शनं सिद्धिरभिमतस्यऽप्तिः ।
 परतः स्त्रीधर्मऽप्तिः सर्षपयवलब्धिरप्युक्ता ।। ८६.०४ ।।

 कोणाच्चतुर्थखण्डे लब्धिर्द्रव्यस्य पूर्वनष्टस्य ।
 यद्वा तद्वा फलं अपि यात्रायां प्राप्नुयाद्याता ।। ८६.०५ ।।

 यात्रासिद्धिः समदक्षिणेन शिखिमहिषकुक्कुटऽप्तिश्च ।
 याम्याद्द्वितीयभागे चारणसङ्गः शुभं प्रीतिः ।। ८६.०६ ।।

 ऊर्ध्वं सिद्धिः कैवर्तसङ्गमो मीनतित्तिरऽद्याप्तिः ।
 प्रव्रजितदर्शनं तत्परे च पक्वान्नफललब्धिः ।। ८६.०७ ।।

 नैरृत्यां स्त्रीलाभस्तुरगालङ्कारदूतलेखऽप्तिः ।
 परतो +अस्य चर्मतत्शिल्पिदर्शनं चर्ममयलब्धिः ।। ८६.०८ ।।

 वानरभिक्षुश्रवणावलोकनं नैरृतात्तृतीयांशे ।
 फलकुसुमदन्तघटितऽगमश्च कोणाच्चतुर्थांशे ।। ८६.०९ ।।

 वारुण्यां अर्णवजातरत्नवैदूर्य[क्.वैडूर्य]मणिमयप्राप्तिः ।
 परतो +अतः शबरव्याधचौरसङ्गः पिशितलब्धिः ।। ८६.१० ।।

 परतो +अपि दर्शनं वातरोगिणां चन्दनागुरुप्राप्तिः ।
 आयुधपुस्तकलब्धिस्तद्वृत्तिसमागमश्चऊर्ध्वम् ।। ८६.११ ।।

 वायव्ये फेनकचामराउर्णिकऽप्तिः समेति कायस्थः ।
 मृन्मयलाभो +अन्यस्मिन्वैतालिकडिण्डिभाण्डानाम् ।। ८६.१२ ।।

 वायव्याच्च तृतीये मित्रेण समागमो धनप्राप्तिः ।
 वस्त्राश्वऽप्तिरतः परं इष्टसुहृत्सम्प्रयोगश्च ।। ८६.१३ ।।

 दधितण्डुललाजानां लब्धिरुदग्दर्शनं च विप्रस्य ।
 अर्थावाप्तिरनन्तरं उपगच्छति सार्थवाहश्च ।। ८६.१४ ।।

 वेश्यावटुदाससमागमः परे शुक्ल[क्.शुष्क]पुष्पफललब्धिः ।
 *अत ऊर्ध्वं[क्.अतः परं] चित्रकरस्य दर्शनं चित्रवस्त्रऽप्तिः[क्.वस्त्रसम्प्राप्तिः] ।। ८६.१५ ।।

 ऐशान्यां देवलकौपसङ्गमो धान्यरत्नपशुलब्धिः ।
 प्राक्प्रथमे वस्त्राप्तिः समागमश्चापि बन्धक्या ।। ८६.१६ ।।

 रजकेन समायोगो जलजद्रव्यऽगमश्च परतो +अतः ।
 हस्त्युपजीविसमाजश्चास्माद्धनहस्तिलब्धिश्च ।। ८६.१७ ।।

 द्वात्रिंशत्प्रविभक्तं दिक्चक्रं *वास्तुवत्सनेम्युक्तम्[क्.वास्तुबन्धने अप्युक्तम्] ।
 अरनाभिस्थैरन्तः फलानि नवधा विकल्प्यानि ।। ८६.१८ ।।

 नाभिस्थे बन्धुसुहृत्समागमस्तुष्टिरुत्तमा भवति ।
 प्राग्रक्तपट्टवस्त्रऽगमस्त्वरे नृपतिसंयोगः ।। ८६.१९ ।।

 आग्नेये कौलिकतक्षपारिकर्माश्वसूतसंयोगः ।
 लब्धिश्च तत्कृतानां द्रव्याणां अश्वलब्धिर्वा ।। ८६.२० ।।

 नेमीभागं बुद्ध्वा नाभीभागं च दक्षिणे यो +अरः ।
 धार्मिकजनसंयोगस्तत्र भवेद्धर्मलाभश्च ।। ८६.२१ ।।

 उस्राक्रीडककापालिकऽगमो नैरृते समुद्दिष्टः ।
 वृषभस्य चात्र लब्धिर्माषकुलत्थऽद्यं अशनं च ।। ८६.२२ ।।

 अपरस्यां दिशि यो +अरस्तत्रऽसक्तिः कृषीवलैर्भवति ।
 सामुद्रद्रव्यसुसारकाचफलमद्यलब्धिश्च ।। ८६.२३ ।।

 भारवहतक्षभिक्षुकसन्दर्शनं अपि च वायुदिक्संस्थे ।
 तिलककुसुमस्य लब्धिः सनागपुन्नागकुसुमस्य ।। ८६.२४ ।।

 कौबेर्यां दिशि *यो +अरस्तत्रस्थो[क्.शकुनः शान्तायां] वित्तलाभं आख्याति ।
 भागवतेन समागमनम्[क्.ऊ.समागमम्] आचष्टे पीतवस्त्रैश्च ।। ८६.२५ ।।

 ऐशाने व्रतयुक्ता वनिता सन्दर्शनं समुपयाति ।
 लब्धिश्च परिज्ञेया कृष्णायःशस्त्र[क्.कृष्णायोवस्त्र]घण्टानाम् ।। ८६.२६ ।।

 याम्ये +अष्टांशे पश्चाद्द्विषट्त्रिसप्ताष्टमेषु मध्यफला ।
 सौम्येन च द्वितीये शेषेष्वतिशोभना यात्रा ।। ८६.२७ ।।

 अभ्यन्तरे तु नाभ्यां शुभफलदा भवति षट्सु चारेषु ।
 वायव्यानैरृतयोररयोः[क्.?उभय्योः] क्लेशावहा यात्रा ।। ८६.२८ ।।

 शान्तासु दिक्षु फलं इदं उक्तं दीप्तास्वतो +अभिधास्यामि ।
 ऐन्द्र्यां भयं नरेन्द्रात्समागमश्चएव शात्रूणाम् ।। ८६.२९ ।।

 तदनन्तरदिशि नाशः कनकस्य भयं सुवर्णकाराणाम् ।
 अर्थक्षयस्तृतीये कलहः शस्त्रप्रकोपश्च ।। ८६.३० ।।

 अग्निभयं च चतुर्थे भयं आग्नेये च भवति चौरेभ्यः ।
 कोणादपि द्वितीये धनक्षयो नृपसुतविनाशः ।। ८६.३१ ।।

 प्रमदागर्भविनाशस्तृतीयभागे भवेच्चतुर्थे च ।
 हैरण्यककारुकयोः प्रध्वंसः शस्त्रकोपश्च ।। ८६.३२ ।।

 अथ पञ्चमे नृपभयं मारीमृतदर्शनं च वक्तव्यम् ।
 षष्ठे तु भयं ज्ञेयं गन्धर्वाणां सडोम्बानाम् ।। ८६.३३ ।।

 धीवरशाकुनिकानां सप्तमभागाद्[क्.भागे] भयं भवति दीप्ते ।
 भोजनविघात उक्तो निर्ग्रन्थभयं च तत्परतः ।। ८६.३४ ।।

 कलहो नैरृतभागे रक्तस्रावो +अथ शस्त्रकोपश्च ।
 अपराद्ये चर्मकृतं विनश्यते चर्मकारभयम् ।। ८६.३५ ।।

 तदनन्तरं[क्.तदनन्तरे] परिव्राट्श्रवणभयं तत्परे त्वनशनभयम् ।
 वृष्टिभयं वारुण्ये श्वतस्कराणां भयं परतः ।। ८६.३६ ।।

 वायुग्रस्तविनाशः परे परे शस्त्रपुस्त*वार्तानाम्[क्.वार्त्तानाम्] ।
 कोणे पुस्तकनाशः परे विषस्तेनवायुभयम् ।। ८६.३७ ।।

 परतो वित्तविनाशो मित्रैः सह विग्रहश्च विज्ञेयः ।
 तस्यऽसन्ने +अश्ववधो भयं अपि च पुरोधसः प्रोक्तम् ।। ८६.३८ ।।

 गोहरणशस्त्रघातावुदक्परे सार्थघातधननाशौ ।
 आसन्ने च श्वभयं व्रात्यद्विजदासगणिकानाम् ।। ८६.३९ ।।

 ऐशानस्यऽसन्ने चित्राम्बरचित्रकृद्भयं प्रोक्तम् ।
 ऐशाने त्वग्निभयं दूषणं अप्युत्तमस्त्रीणाम् ।। ८६.४० ।।

 प्राक्तस्यएवऽसन्ने दुःखौत्पत्तिः स्त्रिया विनाशश्च ।
 भयं ऊर्ध्वं रजकानां विज्ञेयं काच्छिकानां च ।। ८६.४१ ।।

 हस्त्यारोहभयं स्याद्द्विरदविनाशश्च मण्डलसमाप्तौ ।
 अभ्यन्तरे तु दीप्ते पत्नीमरणं ध्रुवं पूर्वे ।। ८६.४२ ।।

 शस्त्रानलप्रकोपऽग्नेये वाजिमरणशिल्पिभयम् ।
 याम्ये धर्म*विनाशो +अपरे[क्.विनाशः परे] +अग्न्यवस्कन्दचोक्षवधाः ।। ८६.४३ ।।

 अपरे तु कर्मिणां भयं अथ कोणे चानिले खरौष्ट्रवधः ।
 अत्रएव मनुष्याणां विसूचिका[क्.विशूचिका]विषभयं भवति ।। ८६.४४ ।।

 उदगर्थविप्रपीडा दिश्यैशान्यां तु चित्तसन्तापः ।
 ग्रामीणगोपपीडा च तत्र नाभ्यां तथाआत्मवधः ।। ८६.४५ ।।