बृहत्संहिता/अध्यायः ७८

विकिस्रोतः तः
← अध्यायः ७७ बृहत्संहिता
अध्यायः ७८
वराहमिहिरः
अध्यायः ७९ →

७८ शय्यासनलक्षणाध्यायः ।।

 सर्वस्य सर्वकालं यस्मादुपयोगं एति शास्त्रं इदम् ।
 राज्ञां विशेषतो +अतः शयनऽसनलक्षणं वक्ष्ये ।। ७८.०१ ।।

 असनस्पन्दनचन्दनहरिद्रसुरदारुतिन्दुकीशालाः ।
 काश्मर्यञ्जनपद्मकशाका वा शिंशपा च शुभाः ।। ७८.०२ ।।

 अशनिजलानिलहस्तिप्रपातिता मधुविहङ्गकृतनिलयाः ।
 चैत्यश्मशानपथिजऊर्ध्वशुष्कवल्लीनिबद्धाश्च ।। ७८.०३ ।।

 कण्टकिनो *ये च[क्.वा ये] स्युर्महानदीसङ्गमौद्भवा ये च ।
 सुरभवनजाश्च न शुभा ये चापरयाम्यदिक्पतिताः ।। ७८.०४ ।।

 प्रतिषिद्धवृक्षनिर्मितशयनऽसनसेवनात्कुलविनाशः ।
 व्याधिभयव्ययकलहा भवन्त्यनर्था[क्.अनर्थाश्च] अनेकविधाः ।। ७८.०५ ।।

 पूर्वच्छिन्नं यदि वा दारु भवेत्तत्परीक्ष्यं आरम्भे ।
 यद्यारोहेत्तस्मिन्कुमारकः पुत्रपशुदं तत् ।। ७८.०६ ।।

 सितकुसुममत्तवारणदध्यक्षतपूर्णकुम्भरत्नानि ।
 मङ्गल्यान्यन्यानि च दृष्ट्वाआरम्भे शुभं ज्ञेयम् ।। ७८.०७ ।।

 कर्माङ्गुलं यवाष्टकं उदरऽसक्तं तुषैः परित्यक्तम् ।
 अङ्गुलशतं नृपाणां महती शय्या जयाय कृता ।। ७८.०८ ।।

 नवतिः सैव षडूना द्वादशहीना त्रिषट्कहीना च ।
 नृपपुत्रमन्त्रिबलपतिपुरोधसां स्युर्यथासङ्ख्यम् ।। ७८.०९ ।।

 अर्धं अतो +अष्टांशोनं विष्कम्भो विश्वकर्मणा प्रोक्तः ।
 आयामत्र्यंशसमः पादौच्छ्रायः सकुक्ष्य[क्.सकुक्षि]शिराः ।। ७८.१० ।।

 यः सर्वः श्रीपर्ण्या पर्यङ्को निर्मितः स धनदाता ।
 असनकृतो रोगहरस्तिन्दुकसारेण वित्तकरः ।। ७८.११ ।।

 यः केवलशिंशपया विनिर्मितो बहुविधं स वृद्धिकरः ।
 चन्दनमयो रिपुघ्नो धर्मयशोदीर्घजीवितकृत् ।। ७८.१२ ।।

 यः पद्मकपर्यङ्कः स दीर्घं आयुः श्रियं श्रुतं वित्तम् ।
 कुरुते शालेन कृतः कल्याणं शाकरचितश्च ।। ७८.१३ ।।

 केवलचन्दनरचितं काञ्चनगुप्तं विचित्ररत्नयुतम् ।
 अध्यासन्पर्यङ्कं विबुधैरपि पूज्यते नृपतिः ।। ७८.१४ ।।

 अन्येन समायुक्ता न तिन्दुकी शिंशपा च शुभफलदा ।
 न *श्रीपर्णेन[क्.श्रीपर्णी न] च देवदारुवृक्षो न चाप्यसनः ।। ७८.१५ ।।

 शुभदौ तु शालशाकौ[क्.शाकशालौ] परस्परं संयुतौ पृथक्चएव ।
 तद्वत्पृथक्प्रशस्तौ सहितौ च हरिद्रककदम्बौ ।। ७८.१६ ।।

 सर्वः स्पन्दनरचितो न शुभः प्राणान्हिनस्ति चाम्बकृतः ।
 असनो +अन्यदारुसहितः क्षिप्रं दोषान्करोति बहून् ।। ७८.१७ ।।

 अम्बस्पन्दनचन्दनवृक्षाणां स्पन्दनात्शुभाः पादाः ।
 फलतरुणा शयनासनं इष्टफलं भवति सर्वेण ।। ७८.१८ ।।

 गजदन्तः सर्वेषां प्रोक्ततरूणां प्रशस्यते योगे ।
 कार्यो +अलङ्कारविधिर्गजदन्तेन प्रशस्तेन ।। ७८.१९ ।।

 दन्तस्य मूलपरिधिं द्विरायतं प्रोह्य कल्पयेत्शेषम् ।
 अधिकं अनूपचराणां न्यूनं गिरिचारिणां किञ् चित् ।। ७८.२० ।।

 *श्रीवृक्ष[क्.श्रीवत्स]वर्धमानच्छत्रध्वजचामरानुरूपेषु ।
 छेदे दृष्टेष्वारोग्य[क्.अरोग्य]विजयधनवृद्धिसौख्यानि ।। ७८.२१ ।।

 प्रहरणसदृशेषु जयो नन्द्यावर्ते प्रनष्टदेशऽप्तिः ।
 लोष्ठे[क्.ऊ.लोष्टे] तु लब्धपूर्वस्य भवति देशस्य सम्प्राप्तिः ।। ७८.२२ ।।

 स्त्रीरूपे धननाशो[क्.स्वविनाशो] भृङ्गारे +अभ्युत्थिते सुतौत्पत्तिः ।
 कुम्भेन निधिप्राप्तिर्यात्राविघ्नं च दण्डेन ।। ७८.२३ ।।

 कृकलासकपिभुजङ्गेष्वसुभिक्षव्याधयो रिपु*वशित्वम्[क्.वशत्वम्] ।
 गृध्रौलूकध्वाङ्क्षश्येनऽकारेषु जनमरकः ।। ७८.२४ ।।

 पाशे +अथ वा कबन्धे नृपमृत्युर्जनविपत्स्रुते रक्ते ।
 कृष्णे श्यावे रूक्षे दुर्गन्धे चाशुभं भवति ।। ७८.२५ ।।

 शुक्लः समः सुगन्धिः स्निग्धश्च शुभावहो भवेच्छेदः ।
 अशुभशुभच्छेदा ये शयनेष्वपि ते तथा फलदाः ।। ७८.२६ ।।

 ईषायोगे दारु प्रदक्षिणाग्रं प्रशस्तं आचार्यैः ।
 अपसव्यएकदिगग्रे भवति भयं भूतसञ्जनितम् ।। ७८.२७ ।।

 एकेनावाक्शिरसा[क्.एकेनावाक्च्छिरसा] भवति हि पादेन पादवैकल्यम् ।
 द्वाभ्यां न जीर्यते +अन्नं त्रिचतुर्भिः क्लेशवधबन्धाः ।। ७८.२८ ।।

 सुषिरे +अथ वा विवर्णे ग्रन्थौ पादस्य शीर्षगे व्याधिः ।
 पादे कुम्भो यश्च ग्रन्थौ तस्मिन्नुदररोगः ।। ७८.२९ ।।

 कुम्भाधस्ताज्जङ्घा तत्र कृतो जङ्घयोः करोति भयम् ।
 तस्याश्चऽधरो +अधः क्षयकृद्द्रव्यस्य तत्र कृतः ।। ७८.३० ।।

 खुरदेशे यो ग्रन्थिः खुरिणां पीडाकरः स निर्दिष्टः ।
 ईषाशीर्षण्योश्च त्रिभागसंस्थो भवेन्न शुभः ।। ७८.३१ ।।

 निष्कुटं अथ कोलाक्षं सूकरनयनं च वत्सनाभं च ।
 कालकं अन्यद्धुन्धुकं इति कथितश्छिद्रसंक्षेपः ।। ७८.३२ ।।

 घटवत्सुषिरं मध्ये सङ्कटं आस्ये च निष्कुटं छिद्रम् ।
 निष्पावमाषमात्रं नीलं छिद्रं च कोलाक्षम् ।। ७८.३३ ।।

 सूकरनयनं विषमं विवर्णं अध्यर्धपर्वदीर्घं च ।
 वामावर्तं भिन्नं पर्वमितं वत्सनाभऽख्यम् ।। ७८.३४ ।।

 कालकसंज्ञं कृष्णं धुन्धुकं इति यद्भवेद्विनिर्भिन्नम् ।
 दारुसवर्णं छिद्रं न तथा पापं समुद्दिष्टम् ।। ७८.३५ ।।

 निष्कुटसण्ज्ञे द्रव्यक्षयस्तु कोलेक्षणे कुलध्वंसः ।
 शस्त्रभयं सूकरके रोगभयं वत्सनाभाख्ये ।। ७८.३६ ।।

 कालकधुन्धुकसंज्ञं कीटैर्विद्धं च न शुभदं छिद्रम् ।
 सर्वं ग्रन्थिप्रचुरं सर्वत्र न शोभनं दारु ।। ७८.३७ ।।

 एकद्रुमेण धन्यं वृक्षद्वयनिर्मितं च धन्यतरम् ।
 त्रिभिरात्मजवृद्धिकरं चतुर्भिरर्थं[क्.अर्थो] यशश्चाग्र्यम् ।। ७८.३८ ।।

 पञ्चवनस्पतिरचिते पञ्चत्वं याति तत्र यः शेते ।
 षट्सप्ताष्टतरूणां काष्ठैर्घटिते कुलविनाशः ।। ७८.३९ ।।