बृहत्संहिता/अध्यायः ६४

विकिस्रोतः तः
← अध्यायः ६३ बृहत्संहिता
अध्यायः ६४
वराहमिहिरः
अध्यायः ६५ →

६४ छागलक्षणाध्यायः ।।

 छागशुभाशुभलक्षणं अभिधास्ये नवदशाष्टदन्तास्ते ।
 धन्याः स्थाप्या वेश्मनि सन्त्याज्याः सप्तदन्ता ये ।। ६४.०१ ।।

 दक्षिणपार्श्वे मण्डलं असितं शुक्लस्य शुभफलं भवति ।
 ऋष्यनिभकृष्णलोहितवर्णानां श्वेतं अति[क्.अपि]शुभदम् ।। ६४.०२ ।।

 स्तनवदवलम्बते यः कण्ठे +अजानां मणिः स विज्ञेयः ।
 एकमणिः शुभफलकृद्धन्यतमा द्वित्रमणयो[क्.द्वित्रिमणयो] ये ।। ६४.०३ ।।

 मुण्डाः सर्वे शुभदाः सर्वसिताः सर्वकृष्णदेहाश्च ।
 अर्धासिताः सितार्धा धन्याः कपिलार्धकृष्णाश्च ।। ६४.०४ ।।

 विचरति यूथस्याग्रे प्रथमं चाम्भो +अवगाहते यो +अजः ।
 स शुभः सितमूर्धा वा मूर्धनि वा कृत्तिका[क्.टिक्किका] यस्य ।। ६४.०५ ।।

 सपृषतकण्ठशिरा वा तिलपिष्टनिभश्च ताम्रदृक्शस्तः ।
 कृष्णचरणः सितो वा कृष्णो वा श्वेतचरणो यः ।। ६४.०६ ।।

 यः कृष्णाण्डः श्वेतो मध्ये कृष्णेन भवति पट्टेन ।
 यो वा चरति सशब्दं मन्दं च स शोभनश्छागः ।। ६४.०७ ।।

 ऋष्यशिरोरुहपादो यो वा प्राक्पाण्डुरो +अपरे नीलः ।
 स भवति शुभकृच्छागः श्लोकश्चाप्यत्र गर्गौक्तः ।। ६४.०८ ।।

 कुट्टकः कुटिलश्चएव जटिलो वामनस्तथा ।
 ते चत्वारः श्रियः पुत्रा नालक्ष्मीके वसन्ति ते ।। ६४.०९ ।।

अथाप्रशस्ताः खरतुल्यनादाः
प्रदीप्तपुच्छाः कुनखा विवर्णाः ।
निकृत्तकर्णा द्विपमस्तकाश्च
भवन्ति ये चासिततालुजिह्वाः ।। ६४.१० ।।

वर्णैः प्रशस्तैर्मणिभिः प्रयुक्ता[क्.च युक्ता]
मुण्डाश्च ये ताम्रविलोचनाश्च ।
ते पूजिता वेश्मनि[क्.वेश्मसु] मानवानां
सौख्यानि कुर्वन्ति यशः श्रियं च ।। ६४.११ ।।