बृहत्संहिता/अध्यायः ५८

विकिस्रोतः तः
← अध्यायः ५७ बृहत्संहिता
अध्यायः ५८
वराहमिहिरः
अध्यायः ५९ →

५८ वनसम्प्रवेशाध्यायः ।।

 कर्तुरनुकूलदिवसे दैवज्ञविशोधिते शुभनिमित्ते ।
 मङ्गलशकुनैः प्रास्थानिकैश्च वनसम्प्रवेशः स्यात् ।। ५८.०१ ।।

 पितृवनमार्गसुरालयवल्मीकौद्यानतापसाश्रमजाः ।
 चैत्यसरित्सङ्गमसम्भवाश्च घटतोयसिक्ताश्च ।। ५८.०२ ।।

 कुब्जानुजातवल्लीनिपीडिता वज्रमारुतौपहताः ।
 स्वपतितहस्तिनिपीडितशुष्काग्निप्लुष्टमधुनिलयाः ।। ५८.०३ ।।

 तरवो वर्जयितव्याः शुभदाः स्युः स्निग्धपत्रकुसुमफलाः ।
 अभिमतवृक्षं गत्वा कुर्यात्पूजां सबलिपुष्पाम् ।। ५८.०४ ।।

 सुरदारुचन्दनशमीमधूकतरवः शुभा द्विजातीनाम् ।
 क्षत्रस्यारिष्टाश्वत्थखदिरबिल्वा विवृद्धिकराः ।। ५८.०५ ।।

 वैश्यानां जीवकखदिरसिन्धुकस्यन्दनाश्[क्.स्पन्दनाश्] च शुभफलदाः ।
 तिन्दुककेसरसर्जार्जुनऽम्रशालाश्च शूद्राणाम् ।। ५८.०६ ।।

 लिङ्गं वा प्रतिमा वा द्रुमवत्स्थाप्या यथा दिशं यस्मात् ।
 तस्माच्चिह्नयितव्या दिशो द्रुमस्यऊर्ध्वं अथ वाअधः । ५८.०७ ।।

 परमान्नमोदकओदनदधिपललौल्लोपिकाआदिभिर्भक्ष्यैः ।
 मद्यैः कुसुमैर्धूपैर्गन्धैश्च तरुं समभ्यर्च्य ।। ५८.०८ ।।

 सुरपितृपिशाचराक्षसभुजगासुरगणविनायकऽद्यानाम् ।
 कृत्वा रात्रौ पूजां वृक्षं संस्पृश्य च ब्रूयात् ।। ५८.०९ ।।

 अर्चार्थं अमुकस्य त्वं देवस्य परिकल्पितः ।
 नमस्ते वृक्ष पूजेयं विधिवत्सम्प्रगृह्यताम् ।। ५८.१० ।।

यानीह भूतानि वसन्ति तानि
बलिं गृहीत्वा विधिवत्प्रयुक्तम् ।
अन्यत्र वासं परिकल्प्यन्तु
क्षमन्तु तान्यद्य नमो +अस्तु तेभ्यः ।। ५८.११ ।।

वृक्षं प्रभाते सलिलेन सिक्त्वा
पूर्वोत्तरस्यां दिशि सन्निकृत्य ।
मध्वाज्यदिग्धेन[क्.लिप्तेन] कुठारकेण
प्रदक्षिणं शेषं अतो निहन्यात्[क्.+अभिहन्यात्] ।। ५८.१२ ।।

पूर्वेण पूर्वोत्तरतो +अथ वाउदक्
पतेद्यदा वृद्धिकरस्तदा स्यात् ।
आग्नेयकोणात्क्रमशो +अग्निदाह
रुग्राग[क्.क्षुद्रोग]रोगास्तुरगक्षयश्च ।। ५८.१३ ।।

यन्नौक्तं अस्मिन्वनसम्प्रवेशे
निपातविच्छेदनवृक्षगर्भाः ।
इन्द्रध्वजे वास्तुनि च प्रदिष्टाः
पूर्वं मया ते +अत्र तथएव योज्याः ।। ५८.१४ ।।