बृहत्संहिता/अध्यायः ५१

विकिस्रोतः तः
← अध्यायः ५० बृहत्संहिता
अध्यायः ५१
वराहमिहिरः
अध्यायः ५२ →

५१ पिटकलक्षणाध्यायः ।।

 सितरक्तपीतकृष्णा विप्रादीनां क्रमेण पिटका ये ।
 ते क्रमशः प्रोक्तफला वर्णानां *नाग्रजातानाम्[क्.अग्रजादीनाम्] ।। ५१.०१ ।।

सुस्निग्धव्यक्तशोभाः शिरसि धनचयं मूर्ध्नि सौभाग्यं आराद्
दौर्भाग्यं भ्रूयुगोत्थाः प्रियजनघटनां आशु दुःशीलतां च ।
तन्मध्योत्थाश्च शोकं नयनपुटगता नेत्रयोरिष्टदृष्टिं
प्रव्रज्यां शङ्खदेशे +अश्रुजलनिपतन*स्थानगा रान्ति चिन्ताम्[क्.स्थानगाश्च अतिचिन्ताम्] ।। ५१.०२ ।।

घ्राणागण्डे वसनसुतदाश्चओष्ठयोरन्नलाभं
कुर्युस्तद्वच्चिबुकतलगा भूरि वित्तं ललाटे ।
हन्वोरेवं गलकृतपदा भूषणान्यन्नपाने
श्रोत्रे *षड्भूतण[क्.ऊ.तद्भूषण]गणं अपि ज्ञानं आत्मस्वरूपम् ।। ५१.०३ ।।

शिरःसन्धिग्रीवाहृदयकुचपार्श्वौरसि गता
अयोघातं घातं सुततनयलाभं शुचं अपि ।
प्रियप्राप्तिं स्कन्धे +अप्यटनं अथ भिक्षार्थं असकृद्
विनाशं कक्षोत्था विदधति धनानां *बहुमुखम्[क्.बहुसुखम्] ।। ५१.०४ ।।

 दुःखशत्रुनिचयस्य *विनाशं[क्.विघातं] पृष्ठबाहुयुगजा रचयन्ति ।
 संयमं च मणिबन्धनजाता भूषणऽद्यं उपबाहुयुगुत्थाः ।। ५१.०५ ।।

धनाप्तिं सौभाग्यं शुचं अपि कराङ्गुल्युदरगाः
सुपानान्नं नाभौ तदध इह चौरैर्धनहृतिम् ।
धनं धान्यं बस्तौ युवतिं अथ मेढ्रे सुतनयान्
धनं सौभाग्यं वा गुदवृषणजाता विदधति ।। ५१.०६ ।।

 ऊर्वोर्यानाङ्गनालाभं जान्वोः शत्रुजनात्क्षतिम् ।
 शस्त्रेण जङ्घयोर्गुल्फे +अध्वबन्धक्लेशदायिनः ।। ५१.०७ ।।

 स्फिक्पार्ष्णिपादजाता धननाशागम्यगमनं अध्वानम् ।।
 बन्धनं अङ्गुलिनिचये +अङ्गुष्ठे च ज्ञातिलोकतः पूजाम् ।। ५१.०८ ।।

 उत्पातगण्डपिटका दक्षिणतो वामतस्त्वभीघाताः ।
 धन्या भवन्ति पुंसां तद्विपरीताश्*च[क्.तु] नारीणाम् ।। ५१.०९ ।।

इति पिटकविभागः प्रोक्त आमूर्धतो +अयं
व्रणतिलकविभागो +अप्येवं एव प्रकल्प्यः ।
भवति मशकलक्ष्मऽवर्तजन्मापि तद्वन्
निगदितफलकारि प्राणिनां देहसंस्थम् ।। ५१.१० ।।