बृहत्संहिता/अध्यायः ३८

विकिस्रोतः तः
← अध्यायः ३७ बृहत्संहिता
अध्यायः ३८
वराहमिहिरः
अध्यायः ३९ →

३८ रजोलक्षणं इन्सेर्तेद् ।।

 कथयन्ति पार्थिववधं रजसा घनतिमिरसञ्चयनिभेन ।
 अविभाव्यमानगिरिपुरतरवः सर्वा दिशश्छन्नाः ।। ३८.०१ ।।

 यस्यां दिशि धूमचयः प्राक्प्रभवति नाशमेति वा यस्याम् ।
 आगच्छति सप्ताहात्तत्र एव भयं न सन्देहः ।। ३८.०२ ।।

 श्वेते रजोघनौघे पीडा स्यान्मन्त्रिजनपदानां च ।
 नचिरात्प्रकोपं उपयाति शस्त्रं अतिसङ्कुला सिद्धिः ।। ३८.०३ ।।

 अर्कोदये विजृम्भति यदि दिनं एकं दिनद्वयं वाअपि ।
 स्थगयन्निव गगनतलं भयं अत्युग्रं निवेदयति ।। ३८.०४ ।।

 अनवरतसञ्चयवहं रजनीं एकां प्रधाननृपहन्तृ ।
 क्षेमाय च शेषाणां विचक्षणानां नरेन्द्राणाम् ।। ३८.०५ ।।

 रजनीद्वयं विसर्पति यस्मिन्राष्ट्रे रजोघनं बहुलम् ।
 परचक्रस्य आगमनं तस्मिन्नपि सन्निबोद्धव्यम् ।। ३८.०६ ।।

 निपतति रजनीत्रितयं चतुष्कं अप्यन्नरसविनाशाय ।
 राज्ञां सैन्यक्षोभो रजसि भवेत्पञ्चरात्रभवे ।। ३८.०७ ।।

 केत्वाद्युदयविमुक्तं यदा रजो भवति तीव्रभयदायि ।
 शिशिरादन्यत्रर्तौ फलं अविकलं आहु आचार्याः ।।] ३८.०८ ।।

३८ निर्घातलक्षणाध्यायः ।।

 पवनः पवनाभिहतो गगनादवनौ यदा समापतति ।
 भवति तदा निर्घातः स च पापो दीप्तविहगरुतः ।। ३८.०१ ।।

 अर्कौदये +अधिकरणिकनृपधनियोधाङ्गनावणिग्वेश्याः ।
 आप्रहरांशे +अजऽविकं उपहन्यात्शूद्रपौरांश्च ।। ३८.०२ ।।

 आमध्याह्नाद्राजौपसेविनो ब्राह्मणांश्च पीडयति ।
 वैश्यजलदांस्तृतीये चौरान्प्रहरे चतुर्थे तु ।। ३८.०३ ।।

 अस्तं याते नीचान्प्रथमे यामे निहन्ति सस्यानि ।
 रात्रौ द्वितीययामे पिशाचसङ्घान्निपीडयति ।। ३८.०४ ।।

 तुरगकरिणस्तृतीये विनिहन्याद्यायिनश्चतुर्थे च ।
 भैरवजर्जरशब्दो याति यतस्तां दिशं हन्ति ।। ३८.०५ ।।