बृहत्संहिता/अध्यायः ३५

विकिस्रोतः तः
← अध्यायः ३४ बृहत्संहिता
अध्यायः ३५
वराहमिहिरः
अध्यायः ३६ →

३५ इन्द्रायुद्धलक्षणाध्यायः ।।

 सूर्यस्य विविधवर्णाः पवनेन विघट्टिताः कराः साभ्रे ।
 वियति धनुःसंस्थाना ये दृश्यन्ते तदिन्द्रधनुः ।। ३५.०१ ।।

 के चिदनन्तकुलौरगनिःश्वासौद्भूतं आहुराचार्याः ।
 तद्यायिनां नृपाणां अभिमुखं अजयऽवहं भवति ।। ३५.०२ ।।

 अच्छिन्नं अवनिगाढं द्युतिमत्स्निग्धं घनं विविधवर्णम् ।
 द्विरुदितं अनुलोमं च प्रशस्तं अम्भः प्रयच्छति च ।। ३५.०३ ।।

 विदिगुद्भूतं दिक्स्वामिनाशनं व्यभ्रजं मरककारि ।
 पाटलपीतकनीलैः शस्त्राग्निक्षुत्कृता दोषाः ।। ३५.०४ ।।

 जलमध्ये +अनावृष्टिर्भुवि सस्यवधस्तरौ स्थिते व्याधिः ।
 *वाल्मीके[क्.वल्मीके] शस्त्रभयं निशि सचिववधाय धनुरैन्द्रम् ।। ३५.०५ ।।

 वृष्टिं करोत्यवृष्ट्यां वृष्टिं वृष्ट्यां निवारयत्यैन्द्र्याम् ।
 पश्चात्सदैव वृष्टिं कुलिशभृतश्चापं आचष्टे ।। ३५.०६ ।।

चापं मघोनः कुरुते निशायाम्
आखण्डलायां दिशि भूपपीडाम् ।
याम्यापरौदक्प्रभवं निहन्यात्
सेनापतिं नायकमन्त्रिणौ च ।। ३५.०७ ।।

 निशि सुरचापं सितवर्णाद्यं जनयति पीडां द्विजपूर्वाणाम् ।
 भवति च यस्यां दिशि तद्देश्यं नरपतिमुख्यं नचिराद्धन्यात् ।। ३५.०८ ।।