बृहत्संहिता/अध्यायः ३२

विकिस्रोतः तः
← अध्यायः ३१ बृहत्संहिता
अध्यायः ३२
वराहमिहिरः
अध्यायः ३३ →

३२ भूकम्पलक्षणाध्यायः ।।

 क्षितिकम्पं आहुरेके बृहदन्तर्जलनिवासिसत्त्वकृतम् ।
 भूभारखिन्नदिग्गजविश्रामसमुद्भवं चान्ये ।। ३२.०१ ।।

 अनिलो +अनिलेन निहतः क्षितौ पतन्सस्वनं करोत्य्*अन्ये[क्.एके] ।
 के चित्त्वदृष्टकारितं इदं अन्ये प्राहुराचार्याः ।। ३२.०२ ।।

 गिरिभिः पुरा सपक्षैर्वसुधा प्रपतद्भिरुत्पद्भिश्च ।
 आकम्पिता पितामहं आहामरसदसि सव्रीडम् ।। ३२.०३ ।।

 भगवन्नाम ममएतत्त्वया कृतं यदचलैति तन्न तथा ।
 क्रियते +अचलैश्चलद्भिः शक्ताहं नास्य खेदस्य ।। ३२.०४ ।।

 तस्याः *सगद्गदगिरं[क्.सगड्गदगिरं] किं चित्स्फुरिताधरं विनतं ईषत् ।
 साश्रुविलोचनं आननं आलोक्य पितामहः प्राह ।। ३२.०५ ।।

 मन्युं हरैन्द्र धात्र्याः क्षिप कुलिशं शैलपक्षभङ्गाय ।
 शक्रः कृतं इत्युक्त्वा मा भैरिति वसुमतीं आह ।। ३२.०६ ।।

 किन्त्वनिलदहनसुरपतिवरुणाः सदसत्फलावबोधार्थम् ।
 प्राग्द्वित्रिचतुर्भागेषु दिननिशोः कम्पयिष्यन्ति ।। ३२.०७ ।।

 चत्वार्यार्यम्णाद्यान्यादित्यं मृगशिरो +अश्वयुक्चैति ।
 मण्डलं एतद्वायव्यं अस्य रूपाणि सप्ताहात् ।। ३२.०८ ।।

 धूमऽकुलीकृतऽशे नभसि नभस्वान्रजः क्षिपन्भौमम् ।
 विरुजन्द्रुमांश्च विचरति रविरपटुकरावभासी च ।। ३२.०९ ।।

 वायव्ये भूकम्पे सस्याम्बुवनाउषधीक्षयो +अभिहितः ।
 श्वयथुश्वासौन्मादज्वरकास*भवो[क्.भवा] वणिक्पीडा ।। ३२.१० ।।

 रूपऽयुधभृद्वैद्यास्त्रीकविगान्धर्वपण्यशिल्पिजनाः ।
 पीड्यन्ते सौराष्ट्रककुरुमघधदशार्णमत्स्याश्च ।। ३२.११ ।।

 पुष्यऽग्नेयविशाखाभरणीपित्र्याजभाग्यसंज्ञानि ।
 वर्गो हौतभुजो +अयं करोति रूपाण्यथएतानि ।। ३२.१२ ।।

 ताराउल्कापातऽवृतं आदीप्तं इवाम्बरं सदिग्दाहम् ।
 विचरति मरुत्सहायः सप्तार्चिः सप्तदिवसान्तः ।। ३२.१३ ।।

 आग्नेये +अम्बुदनाशः सलिलाशयसंक्षयो नृपतिवैरम् ।
 दद्रूविचर्चिकाज्वरविसर्पिकाः पाण्डुरोगश्च ।। ३२.१४ ।।

 दीप्तौजसः प्रचण्डाः पीड्यन्ते चाश्मकाङ्गबाह्लीकाः ।
 तङ्गणकलिङ्गवङ्ग*द्रविडाः[ऊ.द्रविणाः] *शबरा अनेकविधाः[क्.शबराश्च नैकविधाः] ।। ३२.१५ ।।

 अभिजित्श्रवणधनिष्ठाप्राजापत्याइन्द्रवैश्वमैत्राणि ।
 सुरपतिमण्डलं एतद्भवन्ति *चाप्यस्य रूपाणि[क्.च अस्य स्वरूपाणि] ।। ३२.१६ ।।

 चलिताचलवर्ष्माणो गम्भीरविराविणस्*तडिद्वन्तः[क्.तडित्वन्तः] ।
 गवलालिकुलाहिनिभा विसृजन्ति पयः पयोवाहाः ।। ३२.१७ ।।

 ऐन्द्रं *स्तुत[क्.श्रुति]कुलजातिख्यातावनिपालगणपविध्वंसि ।
 अतिसारगलग्रहवदनरोगकृच्छर्दिकोपाय ।। ३२.१८ ।।

 काशियुगन्धरपौरवकिरातकीराभिसारहलमद्राः ।
 अर्बुद*सुराष्ट्र[क्.सुवास्तु]मालवपीडाकरं इष्टवृष्टिकरम् ।। ३२.१९ ।।

 पौष्णऽप्यऽर्द्राआश्लेषामूलाहिर्बुध्न्यवरुणदेवानि ।
 मण्डलं एतद्वारुणं अस्यापि भवन्ति रूपाणि ।। ३२.२० ।।

 नीलोत्पलालिभिन्नाञ्जनत्विषो मधुरराविणो बहुलाः ।
 तडिदुद्भासितदेहा *धाराअङ्कुर[क्.धाराङ्कुश]वर्षिणो जलदाः ।। ३२.२१ ।।

 वारुणं अर्णवसरिदाश्रितघ्नं अतिवृष्टिदं विगतवैरम् ।
 गोनर्दचेदिकुकुरान्किरातवैदेहकान्हन्ति ।। ३२.२२ ।।

 षड्भिर्मासैः कम्पो द्वाभ्यां पाकं च याति निर्घातः ।
 अन्यानप्युत्पातान्जगुरन्ये मण्डलैरेतैः ।। ३२.२३ ।।

 उल्का हरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पककुप्प्रदाहाः ।
 वातो +अतिचण्डो ग्रहणं रवीन्द्वोर्नक्षत्रतारागणवैकृतानि ।। ३२.२४ ।।

 व्यभ्रे वृष्टिर्वैकृतं वातवृष्टिर्धूमो +अनग्नेर्विस्फुलिङ्गार्चिषो वा ।
 वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा ।। ३२.२५ ।।

 सन्ध्याविकाराः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादाः ।
 अन्यच्च यत्स्यात्प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगाद्यम् ।।] ३२.२६ ।।

 हन्त्यैन्द्रो वायव्यं वायुश्चाप्यैन्द्रं एवं अन्योन्यम् ।
 वारुणहौतभुजावपि वेलानक्षत्रजाः कम्पाः ।। ३२.२४ ।।

 प्रथितनरेश्वरमरणव्यसनान्याग्नेयवायुमण्डलयोः ।
 क्षुद्भयमरकावृष्टिभिरुपताप्यन्ते जनाश्च अपि ।। ३२.२५ ।।

 वारुणपौरन्दरयोः सुभिक्षशिववृष्टिहार्दयो लोके ।
 गावो +अतिभूरिपयसो निवृत्तवैराश्च भूपालाः ।। ३२.२६ ।।

 पक्षैश्चतुर्भिरनिलस्त्रिभिरग्निर्देवराट्च सप्ताहात् ।
 सद्यः फलति च वरुणो येषु न कालो +अद्भुतेषुउक्तः ।। ३२.२७ ।।

 चलयति पवनः शतद्वयं शतं अनलो दशयोजनान्वितम् ।
 सलिलपतिरशीतिसंयुतं कुलिशधरो +अभ्यधिकं च *षष्टितः[क्.षष्टिकम्] ।। ३२.२८ ।।

 त्रिचत्रुथसप्तमदिने मासे पक्षे तथा त्रिपक्षे चे ।
 यदि भवति भूमिकम्पः प्रधाननृपनाशनो भवति ।। ३२.२९ ।।