बृहत्संहिता/अध्यायः ३१

विकिस्रोतः तः
← अध्यायः ३० बृहत्संहिता
अध्यायः ३१
वराहमिहिरः
अध्यायः ३२ →

३१ दिग्दाहलक्षणाध्यायः

 दाहो दिशां राजभयाय पीतो देशस्य नाशाय हुताशवर्णः ।
 यश्चारुणः स्यादपसव्यवायुः सस्यस्य नाशं स करोति दृष्टः ।। ३१.०१ ।।

यो +अतीव दीप्त्या कुरुते प्रकाशं
छायां अपि व्यञ्जयते +अर्कवद्यः ।
च्राज्ञो महद्वेदयते भयं स
शस्त्रप्रकोपं क्षतजानुरूपः ।। ३१.०२ ।।

प्राक्क्षत्रियाणां सनरेश्वराणां
प्राग्दक्षिणे शिल्पिकुमारपीडा ।
याम्ये सहौग्रैः पुरुषैस्तु वैश्या
दूताः पुनर्भूप्रमदाश्च कोणे ।। ३१.०३ ।।

पश्चात्तु शूद्राः कृषिजीविनश्च
चौरास्तुरङ्गैः सह वायुदिक्स्थे ।
पीडां व्रजन्त्युत्तरतश्च विप्राः
पाखण्डिनो[क्.पाषण्डिनो] वाणिजकाश्च शार्व्याम् ।। ३१.०४ ।।

नभः प्रसन्नं विमलानि भानि
प्रदक्षिणं वाति सदागतिश्च ।
दिशां च दाहः कनकावदातो
हिताय लोकस्य सपार्थिवस्य ।। ३१.०५ ।।