बृहत्संहिता/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ बृहत्संहिता
अध्यायः ३
वराहमिहिरः
अध्यायः ४ →

                   ३ आदित्यचाराध्यायः ।।

 आश्लेषाअर्धाद्दक्षिणं उत्तरं अयनं *रवेर्[क्.ओमित्तेद्] धनिष्ठाअद्यम् ।
 नूनं कदा चिदासीद्येनौक्तं पूर्वशास्त्रेषु ।। ३.०१ ।।

 साम्प्रतं अयनं सवितुः कर्कटकऽद्यं मृगऽदितश्चान्यत् ।
 उक्ताभावो विकृतिः प्रत्यक्षपरीक्षणैर्व्यक्तिः ।। ३.०२ ।।

 दूरस्थचिह्नवेधादुदये +अस्तमये +अपि वा सहस्रांशोः ।
 छायाप्रवेशनिर्गमचिह्नैर्वा मण्डले महति ।। ३.०३ ।।

 अप्राप्य मकरं अर्को विनिवृत्तो हन्ति सापरां याम्याम् ।
 कर्कटकं असम्प्राप्तो विनिवृत्तश्चौत्तरां स +ऐन्द्रीम् ।। ३.०४ ।।

 उत्तरं अयनं अतीत्य व्यावृत्तः क्षेमसस्यवृद्धिकरः ।
 प्रकृतिस्थश्चाप्येवं विकृतगतिर्भयकृदुष्णांशुः ।। ३.०५ ।।

 सतमस्कं पर्व विना त्वष्टा नामार्कमण्डलं कुरुते ।
 स निहन्ति सप्त भूपान्जनांश्च शस्त्राग्निदुर्भिक्षैः ।। ३.०६ ।।

 तामसकीलकसंज्ञा राहुसुताः केतवस्त्रयस्त्रिंशत् ।
 वर्णस्थानऽकारैस्तान्दृष्ट्वा +अर्के फलं ब्रूयात् ।। ३.०७ ।।

 ते चार्कमण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ।
 ध्वाङ्क्षकबन्धप्रहरणरूपाः पापाः शशाङ्के +अपि ।। ३.०८ ।।

 तेषां उदये रूपाण्यम्भः कलुषं रजोवृतं व्योम ।
 नगतरुशिखर*आमर्दी[क्.विमर्दी] सशर्करो मारुतश्चण्डः ।। ३.०९ ।।

 ऋतुविपरीतास्तरवो दीप्ता मृगपक्षिणो दिशां दाहाः ।
 निर्घातमहीकम्पऽदयो भवन्त्यत्र चौत्पाताः ।। ३.१० ।।

 न पृथक्फलानि तेषां शिखिकीलकराहुदर्शनानि यदि ।
 तदुदयकारणं एषां केतुआदीनां फलं ब्रूयात् ।। ३.११ ।।

 यस्मिन्यस्मिन्देशे दर्शनं आयान्ति सूर्यबिम्बस्था ।
 तस्मिंस्तस्मिन्व्यसनं महीपतीनां परिज्ञेयम् ।। ३.१२ ।।

 क्षुत्प्रम्लानशरीरा मुनयो +अप्युत्सृष्टधर्मसच्चरिताः ।
 निर्मांसबालहस्ताः कृच्छ्रेण +आयान्ति *परदेशम्[क्.परदेशान्] ।। ३.१३ ।।

 तस्करविलुप्तवित्ताः प्रदीर्घनिःश्वासमुकुलिताक्षिपुटाः ।
 सन्तः सन्नशरीराः शोकौद्भव*वाष्प[क्ऽस्त्र्. बाष्प]रुद्धदृशः ।। ३.१४ ।।

 क्षामा जुगुप्समानाः स्वनृपतिपरचक्रपीडिता मनुजाः ।
 स्वनृपतिचरितं कर्म *न[क्.च] *पुरा कृतं[क्.पराकृतं, क्ऽस्त्र्. पुराकृतं] प्रब्रुवन्त्यन्ये ।। ३.१५ ।।

 गर्भेष्वपि निष्पन्ना वारिमुचो न प्रभूतवारिमुचः ।
 सरितो यान्ति तनुत्वं क्व चित्क्वचिज्जायते सस्यम् ।। ३.१६ ।।

 दण्डे नरेन्द्रमृत्युर्व्याधिभयं स्यात्*कबन्धसंस्थाने[क्.कवन्धसंस्थाने] ।
 ध्वाङ्क्षे च तस्करभयं दुर्भिक्षं कीलके +अर्कस्थे ।। ३.१७ ।।

 राजौपकरणरूपैश्छत्रध्वजचामरऽदिभिर्विद्धः ।
 राजान्यत्वकृदर्कः स्फुलिङ्गधूमऽदिभिर्जनहा ।। ३.१८ ।।

 एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपतेर्विनाशाय ।
 सितरक्तपीतकृष्णैस्तैर्विद्धो +अर्को +अनुवर्णघ्नः ।। ३.१९ ।।

 *द्वश्यन्ते[क्.& ऊ.दृश्यन्ते] च यतस्ते रविबिम्बस्यौत्थिता महाउत्पाताः ।
 आगच्छति लोकानां तेनएव भयं प्रदेशेन ।। ३.२० ।।

 ऊर्ध्वकरो दिवसकरस्ताम्रः सेनापतिं विनाशयति ।
 पीतो नरेन्द्रपुत्रं श्वेतस्तु पुरोहितं हन्ति ।। ३.२१ ।।

 चित्रो +अथ वाअपि धूम्रो रविरश्मिर्*व्याकुलाम्[क्.व्याकुलां] करोत्य्*ऊर्धम्[क्.महीम्] ।
 तस्करशस्त्रनिपातैर्यदि सलिलं नऽशु पातयति ।। ३.२२ ।।

 ताम्रः कपिलो वाअर्कः शिशिरे हरिकुङ्कुमच्छविश्च मधौ ।
 आपाण्डुकनकवर्णो ग्रीष्मे वर्षासु शुक्लश्च ।। ३.२३ ।।

 शरदि कमलौदरऽभो हेमन्ते रुधिरसन्निभः शस्तः ।
 प्रावृट्काले स्निग्धः सर्वऋतुनिभो +अपि शुभदायी ।। ३.२४ ।।

 रूक्षः श्वेतो विप्रान्रक्तऽभः क्षत्रियान्विनाशयति ।
 पीतो वैश्यान्कृष्णस्ततो अपरान्शुभकरः स्निग्धः ।। ३.२५ ।।

 ग्रीष्मे रक्तो भयकृद्वर्षास्वसितः करोत्यनावृष्टिम् ।
 हेमन्ते पीतो +अर्कः करोति *न चिरेण[क्.अचिरेण] रोगभयम् ।। ३.२६ ।।

 सुरचापपाटिततनुर्नृपतिविरोधप्रदः सहस्रांशुः ।
 प्रावृट्काले सद्यः करोति विमलद्युतिर्वृष्टिम् ।। ३.२७ ।।

 वर्षाकाले वृष्टिं करोति सद्यः शिरीषपुष्पऽभः ।
 शिखिपत्रनिभः सलिलं न करोति द्वादशाब्दानि ।। ३.२८ ।।

 श्यामे +अर्के कीटभयं भस्मनिभे भयं उशन्ति परचक्रात् ।
 यस्यऋक्षे सच्छिद्रस्तस्य विनाशः क्षितीशस्य ।। ३.२९ ।।

 शशरुधिरनिभे भानौ नभस्तलस्थे भवन्ति सङ्ग्रामाः ।
 शशिसदृशे *नृपतिबधः[क्.नृपतिवद्धः] क्षिप्रं चान्यो नृपो भवति ।। ३.३० ।।

 क्षुत्मारकृत्घटनिभः खण्डो *जनहा[क्.नृपहा] विदीधितिर्भयदः ।
 तोरणरूपः पुरहा छत्रनिभो देशनाशाय ।। ३.३१ ।।

 ध्वजचापनिभे युद्धानि भास्करे वेपने च रूक्षे च ।
 कृष्णा रेखा सवितरि यदि हन्ति ततो *नृपं[क्.नृपं ततः] सचिवः ।। ३.३२ ।।

 *दिनकरम्[क्.दिवसकरम्] *उदयास्तसंस्थितम्[क्.उदयसंस्थितम्] उल्काअशनिविद्युतो यदा हन्युः ।
 नरपतिमरणं विन्द्यात्तदाअन्यराज*प्रतिष्ठा[क्.प्रतिष्ठां] च ।। ३.३३ ।।

 प्रतिदिवसं अहिमकिरणः परिवेषी सन्ध्ययोर्द्वयोरथ वा ।
 रक्तो +अस्तं एति रक्तौदितश्च भूपं करोत्यन्यम् ।। ३.३४ ।।

 प्रहरणसदृशैर्जलदैः स्थगितः सन्ध्याद्वये +अपि रणकारी ।
 मृगमहिषविहगखरकरभसदृशरूपैश्च भयदायी ।। ३.३५ ।।

 दिनकरकराभितापादृक्षं अवाप्नोति सुमहतीं पीडाम् ।
 भवति तु पश्चात्शुद्धं कनकं इव हुताशपरितापात् ।। ३.३६ ।।

 दिवसकृतः प्रतिसूर्यो जलकृदुदग्दक्षिणे स्थितो +अनिलकृत् ।
 उभयस्थः सलिलभयं नृपं उपरि निहन्त्यधो जनहा ।। ३.३७ ।।

रुधिरनिभो वियत्यवनिपान्तकरो न चिरात्
 परुषरजोअरुणीकृततनुर्यदि वा दिनकृत् ।
असितविचित्रनीलपरुषो जनघातकरः
खगमृगभैरवस्वररुतैश्च निशाद्युमुखे ।। ३.३८ ।।

अमलवपुरवक्रमण्डलः स्फुटविपुलामलदीर्घदीधितिः ।
अविकृततनुवर्णचिह्नभृज्जगति करोति शिवं दिवाकरः ।। ३.३९ ।।