बृहत्संहिता/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ बृहत्संहिता
अध्यायः २६
वराहमिहिरः
अध्यायः २७ →

२६ आषाढीयोगाध्यायः ।।

आषाढ्यां समतुलिताधिवासितानाम्
अन्येद्युर्यदधिकतां उपैति बीजम् ।
तद्वृद्धिर्भवति न जायते यदूनं
मन्त्रो +अस्मिन्भवति तुलाभिमन्त्रणाय ।। २६.०१ ।।

 स्तोतव्या मन्त्रयोगेन सत्या देवी सरस्वती ।
 दर्शयिष्यसि यत्सत्यं सत्ये सत्यव्रता ह्यसि ।। २६.०२ ।।

 येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्गणास्तथा ।
 उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च ।। २६.०३ ।।

 यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु ।
 यत्सत्यं त्रिषु लोकेषु तत्सत्यं इह दृश्यताम् ।। २६.०४ ।।

 ब्रह्मणो दुहितासि त्वं आदित्यैति प्रकीर्तिता ।
 काश्यपी गोत्रतश्चएव नामतो विश्रुता तुला ।। २६.०५ ।।

क्षौमं चतुःसूत्रकसन्निबद्धं
षडङ्गुलं शिक्यकवस्त्रं अस्याः ।
सूत्रप्रमाणं च दशाङ्गुलानि
षडेव *कक्ष्य[क्.कक्ष]उभयशिक्यमध्ये ।। २६.०६ ।।

याम्ये शिक्ये काञ्चनं सन्निवेश्यं
शेषद्रव्याण्युत्तरे +अम्बूनि *चएव[क्.चएवम्] ।
तोयैः कौप्यैः *सैन्धवैः[क्.स्यन्दिभिः] सारसैश्च
वृष्टिर्[वर्.वृद्धिर्] हीना मध्यमा चोत्तमा च ।। २६.०७ ।।

दन्तैर्नागा गोहयऽद्याश्च लोम्ना
हेम्ना भूपाः शिक्थकेन द्विजाद्याः ।
तद्वद्देशा वर्षमासा दिशश्च
शेषद्रव्याण्यात्मरूपस्थितानि ।। २६.०८ ।।

 हैमी प्रधाना रजतेन मध्या तयोरलाभे खदिरेण कार्या ।
 विद्धः पुमान्येन शरेण सा वा तुला प्रमाणेन भवेद्वितस्तिः ।। २६.०९ ।।

 हीनस्य नाशो +अभ्यधिकस्य वृद्धिस्तुल्येन तुल्यं तुलितं तुलायाम् ।
 एतत्तुलाकोशरहस्यं उक्तं प्राजेशयोगे +अपि नरो विदध्यात् ।। २६.१० ।।

स्वातावषाढास्वथ रोहिणीषु
पापग्रहा योगगता न शस्ताः ।
ग्राह्यं तु योगद्वयं अप्युपोष्य
यदाधिमासो द्विगुणीकरोति ।। २६.११ ।।

त्रयो +अपि योगाः सदृशाः फलेन
यदा तदा वाच्यं असंशयेन ।
विपर्यये यत्त्विह रोहिणीजं
फलं तदेवाभ्यधिकं निगद्यम् ।। २६.१२ ।।

 निष्पत्तिरग्निकोपो वृष्टिर्मन्दाथ मध्यमा श्रेष्ठा ।
 बहुजलपवना पुष्टा शुभा च पूर्वादिभिः पवनैः ।। २६.१३ ।।

 वृत्तायां आषाढ्यां कृष्णचतुर्थ्यां अजैकपादऋक्षे ।]
 यदि वर्षति पर्जन्यः प्रावृट्शस्ता न चेन्न ततः ।।] २६.१४ ।।

 आषाढ्यां पौर्णमास्यां तु यद्यैशानो +अनिलो भवेत् ।]
 अस्तं गच्छति तीक्ष्णांशौ सस्यसम्पत्तिरुत्तमा ।।] २६.१५ ।।