बृहत्संहिता/अध्यायः १७

विकिस्रोतः तः
← अध्यायः १६ बृहत्संहिता
अध्यायः १७
वराहमिहिरः
अध्यायः १८ →

१७ ग्रहयुद्धाध्यायः । ।।

 युद्धं यथा यदा वा *भविष्यम्[क्.भविष्यद्] आदिश्यते त्रिकालज्ञैः ।
 तद्विज्ञानं करणे मया कृतं सूर्य*सिद्धान्ते[क्.सिद्धान्तात्] ।। १७.०१ ।।

 वियति चरतां ग्रहाणां उपर्युपर्यात्ममार्गसंस्थानाम् ।
 अतिदूराद्दृग्विषये समतां इव सम्प्रयातानाम् ।। १७.०२ ।।

 आसन्नक्रमयोगाद्भेदौल्लेखांशुमर्दन*असव्यैः[क्.असव्यः] ।
 युद्धं चतुष्प्रकारं पराशरऽद्यैर्मुनिभिरुक्तम् ।। १७.०३ ।।

 भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च ।
 उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ।। १७.०४ ।।

 अम्शुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः ।
 युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ।। १७.०५ ।।

 रविराक्रन्दो मध्ये पौरः पूर्वे +अपरे स्थितो यायी ।
 पौरा बुधगुरुरविजा नित्यं शीतांशुर्*आक्रन्दः[क्.आक्रन्द्रः] ।। १७.०६ ।।

 केतुकुजराहुशुक्रा यायिन एते हता *घ्नन्ति[क्.ग्रहा हन्युः] ।
 आक्रन्दयायिपौरान्जयिनो *जयदाः[क्.जयदा] स्ववर्गस्य ।। १७.०७ ।।

 पौरे पौरेण हते पौराः पौरान्नृपान्विनिघ्नन्ति ।
 एवं *याय्याक्रन्दा[क्.याय्याक्रन्दौ] नागरयायिग्रहाश्चएव ।। १७.०८ ।।

 दक्षिणदिक्स्थः परुषो वेपथुरप्राप्य सन्निवृत्तो +अणुः ।
 अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः ।। १७.०९ ।।

 उक्तविपरीतलक्षणसम्पन्नो जयगतो *विनिर्देश्यः[क्.विनिर्दिष्टः] ।
 विपुलः स्निग्धो द्युतिमान्दक्षिणदिक्स्थो +अपि जययुक्तः ।। १७.१० ।।

 द्वावपि मयूखयुक्तौ विपुलौ स्निग्धौ समागमे भवतः ।
 तत्र *अन्योन्यं प्रीतिर्[क्.अन्योन्यप्रीतिर्] विपरीतावात्मपक्षघ्नौ ।। १७.११ ।।

 युद्धं समागमो वा यद्यव्यक्तौ *स्वलक्षणैर्[क्.तु लक्षणैर्] भवतः ।
 भुवि भूभृतां अपि तथा फलं अव्यक्तं विनिर्देश्यम् ।। १७.१२ ।।

 गुरुणा जिते +अवनिसुते बाह्लीका यायिनो *+अग्निवार्ताश्च[क्.अग्निवार्त्ताश्च] ।
 शशिजेन शूरसेनाः कलिङ्ग*शाल्वाश्[क्.साल्वाश्] च पीड्यन्ते ।। १७.१३ ।।

 सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।
 *कोष्ठागार[क्.कोष्ठागार]म्लेच्छक्षत्रियतापश्च शुक्रजिते ।। १७.१४ ।।

 भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।
 उत्तरदिक्स्थाः क्रतुदीक्षिताश्च सन्तापं आयान्ति ।। १७.१५ ।।

 गुरुणा *जिते बुधे[क्.बुधे जिते] म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः ।
 त्रैगर्तपार्वतीयाः पीड्यन्ते कम्पते च मही ।। १७.१६ ।।

 रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ।
 भृगुणा जिते +अग्निकोपः सस्याम्बुदयायिविध्वंसः ।। १७.१७ ।।

 जीवे शुक्राभिहते कुलूतगान्धारकैकया मद्राः ।
 *शाल्वा[क्.साल्वा] वत्सा वङ्गा गावः सस्यानि *पीड्यन्ते[क्.नश्यन्ति] ।। १७.१८ ।।

 भौमेन हते जीवे मध्यो देशो नरेश्वरा गावः ।
 सौरेण चार्जुनायनवसातियौधेयशिबिविप्राः ।। १७.१९ ।।

 शशितनयेनापि जिते बृहस्पतौ म्लेच्छसत्यशस्त्रभृतः ।
 उपयान्ति मध्यदेशश्च संक्षयं यच्च भक्तिफलम् ।। १७.२० ।।

 शुक्रे बृहस्पति*जिते[क्.हते] यायी श्रेष्ठो विनाशं उपयाति ।
 ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ।। १७.२१ ।।

 कोशलकलिङ्गवङ्गा वत्सा मत्स्याश्च मध्यदेशयुताः ।
 महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ।। १७.२२ ।।

 कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः ।
 सौम्येन पार्वतीयाः क्षीरविनाशो +अल्पवृष्टिश्च ।। १७.२३ ।।

 रविजेन सिते विजिते *गुणमुख्याः[ऊ.गणमुख्याः] शस्त्रजीविनः क्षत्रम् ।
 जलजाश्च निपीड्यन्ते सामान्यं भक्तिफलं अन्यत् ।। १७.२४ ।।

 असिते सितेन निहते +अर्घवृद्धिरहिविहगमानिनां पीडा ।
 क्षितिजेन तङ्गणान्ध्रौड्रकाशिबाह्लीकदेशानाम् ।। १७.२५ ।।

 सौम्येन पराभूते मन्दे +अङ्गवणिग्विहङ्गपशुनागाः ।
 सन्ताप्यन्ते गुरुणा स्त्रीबहुला महिषकशकाश्च ।। १७.२६ ।।

 अयं विशेषो +अभिहितो हतानां कुजज्ञवागीशसितासितानाम् ।
 फलं तु वाच्यं ग्रहभक्तितो +अन्यद्यथा तथा घ्नन्ति हताः स्वभक्तीः ।। १७.२७ ।।