बृहत्संहिता/अध्यायः १६

विकिस्रोतः तः
← अध्यायः १५ बृहत्संहिता
अध्यायः १६
वराहमिहिरः
अध्यायः १७ →

१६ ग्रहभक्तियोगाध्यायः ।।

 प्राङ्नर्मदार्धशोणौड्रवङ्गसुह्माः कलिङ्गबाह्लीकाः ।
 शकयवनमगधशबरप्राग्ज्योतिषचीनकाम्बोजाः ।। १६.०१ ।।

 मेकलकिरातविटका बहिरन्तःशैलजाः पुलिन्दाश्च ।
 द्रविडानां प्रागर्धं दक्षिणकूलं च यमुनायाः ।। १६.०२ ।।

 चम्पौदुम्बरकौशाम्बिचेदिविन्ध्याटवीकलिङ्गाश्च ।
 पुण्ड्रा गोलाङ्गूलश्रीपर्वत*वर्धमानानि[क्.वर्धमानाश्च] ।। १६.०३ ।।

 इक्षुमतीइत्यथ तस्करपारतकान्तारगोपबीजानाम् ।
 तुषधान्यकटुकतरुकनकदहनविषसमरशूराणाम् ।। १६.०४ ।।

 भेषजभिषक्चतुष्पदकृषिकरनृपहिंस्रयायिचौराणाम् ।
 व्यालारण्ययशोयुततीक्ष्णाणां भास्करः स्वामी ।। १६.०५ ।।

 गिरिसलिलदुर्गकोशलभरुकच्छसमुद्ररोमक*तुषाराः[क्.तुखाराः] ।
 वनवासितङ्गणहलस्त्रीराज्यमहार्णवद्वीपाः ।। १६.०६ ।।

 मधुररसकुसुमफलसलिललवणमणिशङ्खमौक्तिकाब्जानाम् ।
 शालियवाउषधिगोधूमसोमपऽक्रन्दविप्राणाम् ।। १६.०७ ।।

 सितसुभगतुरगरतिकरयुवतिचमूनाथभोज्यवस्त्राणाम् ।
 शृङ्गिनिशाचरकार्षकयज्ञविदां चाधिपश्चन्द्रः ।। १६.०८ ।।

 शोणस्य नर्मदाया भीमरथायाश्च पश्चिमार्धस्थाः ।
 निर्विन्ध्या वेत्रवती सिप्रा गोदावरी वेणा ।। १६.०९ ।।

 मन्दाकिनी पयोष्णी महानदी सिन्धुमालतीपाराः ।
 उत्तरपाण्ड्यमहेन्द्राद्रिविन्ध्यमलयौपगाश्चोलाः ।। १६.१० ।।

 द्रविडविदेहान्ध्राश्मक*भासापर[क्.भासापुर]कौङ्कणाः समन्त्रिषिकाः ।
 कुन्तलकेरलदण्डककान्तिपुरम्लेच्छ*सङ्करिणः[क्.सङ्करजाः] ।। १६.११ ।।

 नासिक्यभोगवर्धनविराटविन्ध्याद्रिपार्श्वगा देशाः । [क्.१६.१२अब् ।।

 ये च पिबन्ति सुतोयां तापीं ये च अपि गोमतीसलिलं ।।] क्.१६.१२च्द् ।।

 नागरकृषिकरपारतहुताशनाजीवि*शस्त्रवार्तानाम्[क्.शस्त्रवार्त्तानाम्] ।
 आटविकदुर्गकर्वट*वधिक[क्.वधक]नृशंसावलिप्तानाम् ।। १६.१२ ।।

 नरपतिकुमारकुञ्जरदाम्भिकडिम्भाभिघातपशुपानाम् ।
 रक्तफलकुसुमविद्रुमचमूपगुडमद्यतीक्ष्णानाम् ।। १६.१३ ।।

 कोशभवनऽग्निहोत्रिकधात्वाकरशाक्यभिक्षुचौराणाम् ।
 शठदीर्घवैरबह्वाशिनां च वसुधासुतो +अधिपतिः ।। १६.१४ ।।

 लोहित्यः सिन्धुनदः सरयूर्गाम्भीरिका रथाख्या च ।
 गङ्गाकौशिक्याद्याः सरितो वैदेहकाम्बोजाः ।। १६.१५ ।।

 मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकूटस्थाः ।
 सौराष्ट्रसेतुजलमार्गपण्यबिलपर्वतऽश्रयिणः ।। १६.१६ ।।

 उदपानयन्त्रगान्धर्वलेख्यमणिरागगन्धयुक्तिविदः ।
 आलेख्यशब्दगणितप्रसाधकऽयुष्यशिल्पज्ञाः ।। १६.१७ ।।

 चरपुरुषकुहकजीवकशिशुकविशठसूचकाभिचाररताः ।
 दूतनपुंसकहास्यज्ञभूततन्त्रैन्द्रजालज्ञाः ।। १६.१८ ।।

 आरक्षकनटनर्तकघृततैलस्नेहबीजतिक्तानि ।
 व्रतचारिरसायनकुशलवेसराश्चन्द्रपुत्रस्य ।। १६.१९ ।।

 सिन्धुनदपूर्वभागो मथुरापश्चार्धभरतसौवीराः ।
 स्रुघ्न*औदीच्य[क्.उदीच्य]विपाशासरित्शतद्रू रमठ*शाल्वाः[क्.साल्वाः] ।। १६.२० ।।

 त्रैगर्त*पौरव[क्.पौरब]अम्बष्ठपारता वाटधानयौधेयाः ।
 सारस्वतार्जुनायनमत्स्यार्धग्रामराष्ट्राणि ।। १६.२१ ।।

 हस्त्यश्वपुरोहितभूपमन्त्रिमाङ्गल्यपौष्टिकऽसक्ताः ।
 कारुण्यसत्यशौचव्रतविद्यादानधर्मयुताः ।। १६.२२ ।।

 पौरमहाधनशब्दार्थवेदविदुषो +अभिचारनीतिज्ञाः ।
 मनुजेश्वरौपकरणं छत्रध्वजचामरऽद्यं च ।। १६.२३ ।।

 शैलेयकुष्ठ[क्.कष्ठ]मांसीतगररससैन्धवानि वल्लीजम् ।
 मधुररसमधूच्छिष्टानि चोरकश्चैति जीवस्य ।। १६.२४ ।।

 तक्षशिल*मर्तिकावत[क्.ऊ.मार्तिकावत]बहुगिरिगान्धारपुष्कलावतकाः ।
 प्रस्थलमालवकैकयदाशार्णौशीनराः शिबयः ।। १६.२५ ।।

 ये च पिबन्ति वितस्तां इरावतीं चन्द्रभागसरितं च ।
 रथरजतऽकरकुञ्जरतुरगमहामात्रधनयुक्ताः ।। १६.२६ ।।

 सुरभिकुसुमानुलेपनमणिवज्रविभूषणाम्बुरुहशय्याः ।
 वरतरुणयुवतिकामौपकरणमृष्टान्नमधुरभुजः ।। १६.२७ ।।

 उद्यानसलिलकामुकयशःसुखाउदार्यरूपसम्पन्नाः ।
 विद्वदमात्यवणिग्जनघटकृच्चित्राण्डजास्त्रिफलाः ।। १६.२८ ।।

 कौशेयपट्टकम्बलपत्रौर्णिकरोध्रपत्रचोचानि ।
 जातीफलागुरुवचापिप्पल्यश्चन्दनं च भृगोः ।। १६.२९ ।।

 आनर्तऽर्बुदपुष्करसौराष्ट्रऽभीरशूद्ररैवतकाः ।
 नष्टा यस्मिन्देशे सरस्वती पश्चिमो देशः । १६.३० ।।

 कुरुभूमिजाः प्रभासं विदिशा वेदस्मृती महीतटजाः ।
 खलमलिननीचतैलिकविहीनसत्त्वौपहतपुंस्त्वाः ।। १६.३१ ।।

 *बान्धन[क्.बन्धन]शाकुनिकाशुचिकैवर्तविरूपवृद्धसौकरिकाः ।
 गणपूज्यस्खलितव्रतशबरपुलिन्दार्थपरिहीनाः । १६.३२ ।।

 कटुतिक्तरसायनविधवयोषितो भुजगतस्करमहिष्यः ।
 खरकरभचणक*वातल[क्.वातुल]निष्पावाश्चार्कपुत्रस्य ।। १६.३३ ।।

 गिरिशिखरकन्दरदरीविनिविष्टा म्लेच्छजातयः शूद्राः ।
 गोमायुभक्षशूलिकवोक्काणाश्वमुखविकलाङ्गाः । १६.३४ ।।

 कुलपांसनहिंस्रकृतघ्नचौरनिःसत्यशौचदानाश्च ।
 खरचरनियुद्धवित्तीव्ररोष*गर्त्ताश्रया[क्.गर्भाशया] नीचाः ।। १६.३५ ।।

 उपहतदाम्भिकराक्षसनिद्राबहुलाश्च जन्तवः सर्वे ।
 धर्मेण च संत्यक्ता माषतिलाश्चार्कशशिशत्रोः ।। १६.३६ ।।

 गिरिदुर्गपह्लवश्वेतहूणचोलऽवगाणमरुचीनाः ।
 प्रत्यन्तधनिमहेच्छव्यवसायपराक्रमोपेताः ।। १६.३७ ।।

 परदारविवादरताः पररन्ध्रकुतूहला मदौत्सिक्ताः ।
 मूर्खाअधार्मिकविजिगीषवश्च केतोः समाख्याताः ।। १६.३८ ।।

उदयसमये यः स्निग्धांशुर्महान्प्रकृतिस्थितो
यदि च न हतो निर्घातौल्कारजोग्रहमर्दनैः ।
स्वभवनगतः स्वोच्चप्राप्तः शुभग्रहवीक्षितः
स भवति शिवस्तेषां येषां प्रभुः परिकीर्तितः ।। १६.३९ ।।

 अभिहितविपरीत*लक्षणे[क्.लक्षनैः] क्षयं उपगच्छति तत्परिग्रहः ।
 डमरभयगदऽतुरा जना नरपतयश्च भवन्ति दुःखिताः ।। १६.४० ।।

 यदि न रिपुकृतं भयं नृपाणां स्वसुतकृतं नियमादमात्यजं वा ।
 भवति जनपदस्य चाप्यवृष्ट्या गमनं अपूर्वपुराद्रिनिम्नगासु ।। १६.४१ ।।