बृहत्संहिता/अध्यायः १५

विकिस्रोतः तः
← अध्यायः १४ बृहत्संहिता
अध्यायः १५
वराहमिहिरः
अध्यायः १६ →

१५ नक्षत्रव्यूहाध्यायः ।।

 आग्नेये सितकुसुमऽहिताग्निमन्त्रज्ञसूत्रभाष्यज्ञाः ।
 आकरिकनापितद्विजघटकारपुरोहिताब्दज्ञाः ।। १५.०१ ।।

 रोहिण्यां सुव्रतपण्यभूपधनियोगयुक्तशाकटिकाः ।
 गोवृषजलचरकर्षकशिलोच्चयाइश्वर्यसम्पन्नाः ।। १५.०२ ।।

 मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहङ्गाः ।
 मृगसोमपीथिगान्धर्वकामुका लेखहाराश्च ।। १५.०३ ।।

 रौद्रे वधबन्धऽनृतपरदारस्तेयशाठ्यभेदरताः ।
 तुषधान्यतीक्ष्णमन्त्राभिचारवेतालकर्मज्ञाः ।। १५.०४ ।।

 आदित्ये सत्याउदार्यशौचकुलरूपधीयशोअर्थयुताः ।
 उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ।। १५.०५ ।।

 पुष्ये यवगोधूमाः शालिइक्षुवनानि मन्त्रिणो भूपाः ।
 सलिलोपजीविनः साधवश्च यज्ञैष्टिसक्ताश्च ।। १५.०६ ।।

 अहिदेवे कृत्रिमकन्दमूलफलकीटपन्नगविषाणि ।
 परधनहरणाभिरतास्तुषधान्यं सर्वभिषजश्च ।। १५.०७ ।।

 पित्र्ये धनधान्यऽढ्याः कोष्ठागाराणि पर्वताश्रयिणः ।
 पितृभक्तवणिक्शूराः क्रव्यादाः स्त्रीद्विषो मनुजाः ।। १५.०८ ।।

 प्राक्फल्गुनीषु नटयुवतिसुभगगान्धर्वशिल्पिपण्यानि ।
 कर्पासलवण*मक्षिक[क्.ऊ.माक्षिक]तैलानि कुमारकाश्चापि ।। १५.०९ ।।

 आर्यम्णे मार्दवशौचविनय*पाखण्डि[क्.पाषण्डि]दानशास्त्ररताः ।
 शोभनधान्यमहाधनकर्मानुरताः समनुजेन्द्राः ।। १५.१० ।।

 हस्ते तस्करकुञ्जररथिकमहामात्रशिल्पिपण्यानि ।
 तुषधान्यं श्रुतयुक्ता वणिजस्तेजोयुताश्चात्र ।। १५.११ ।।

 त्वाष्ट्रे भूषणमणिरागलेख्यगान्धर्वगन्धयुक्तिज्ञाः ।
 गणितपटुतन्तुवायाः शालाक्या राजधान्यानि ।। १५.१२ ।।

 स्वातौ खगमृगतुरगा वणिजो धान्यानि वातबहुलानि ।
 अस्थिरसौहृदलघुसत्त्वतापसाः पण्यकुशलाश्च ।। १५.१३ ।।

 इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ।
 कर्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ।। १५.१४ ।।

 मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
 ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ।। १५.१५ ।।

 पौरन्दरे +अतिशूराः कुलवित्तयशो+अन्विताः परस्वहृतः ।
 विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ।। १५.१६ ।।

 मूले भेषजभिषजो गणमुख्याः कुसुममूलफल*वार्ताः[क्.वार्त्ताः] ।
 बीजान्यतिधनयुक्ताः फलमूलैर्ये च वर्तन्ते ।। १५.१७ ।।

 आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः ।
 सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि ।। १५.१८ ।।

 विश्वेश्वरे महामात्रमल्लकरितुरगदेवता*सक्ताः[क्.भक्ताः] ।
 स्थावरयोधा भोगान्विताश्च ये *तेजसा[क्.चौजसा] युक्ताः ।। १५.१९ ।।

 श्रवणे मायापटवो नित्योद्युक्ताश्च कर्मसु समर्थाः ।
 उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ।। १५.२० ।।

 वसुभे मानोन्मुक्ताः *क्लीब[क्.क्लीबाश्]अचलसौहृदाः स्त्रियां *द्वेष्याः[क्.द्वष्याः, क्ऽस्त्र्. द्वेष्याः] ।
 दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ।। १५.२१ ।।

 वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचराजीवाः ।
 सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गे +अस्मिन् ।। १५.२२ ।।

 आजे तस्करपशुपालहिंस्रकीनाशनीचशठचेष्टाः ।
 धर्मव्रतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ।। १५.२३ ।।

 *आहिर्बुध्न्ये[क्.आहिर्बुध्न्यु] विप्राः क्रतुदानतपोयुता महाविभवाः ।
 आश्रमिणः *पाखण्डा[क्.पाषण्डा] नरेश्वराः सारधान्यं च ।। १५.२४ ।।

 पौष्णे सलिलजफलकुसुमलवणमणिशङ्खमौक्तिकाब्जानि ।
 सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ।। १५.२५ ।।

 अश्विन्यां अश्वहराः सेनापतिवैद्यसेवकास्तुरगाः ।
 *तुरगारोहा वणिजो[क्.तुरगारोहाश्च वनिग्] रूपोपेतास्तुरगरक्षाः ।। १५.२६ ।।

 याम्ये +असृक्पिशितभुजः क्रूरा वधबन्धताडनऽसक्ताः ।
 तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन ।। १५.२७ ।।

 पूर्वात्रयं सानलं अग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ।
 सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भं च कृषीवलानाम् ।। १५.२८ ।।

 आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रवदन्ति *तानि[क्.भानि] ।
 मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः *प्रभविष्णुतायाः[क्.प्रभविष्णुतायाम्] ।। १५.२९ ।।

 सौम्याइन्द्रचित्रावसुदैवतानि सेवाजनस्वाम्यं उपागतानि ।
 सार्पं विशाखा श्रवणो भरण्यश्चण्डालजातेर्*अभिनिर्दिशन्ति[क्.इति निर्दशन्ति] ।। १५.३० ।।

 रविरविसुतभोगं आगतं क्षितिसुतभेदनवक्रदूषितम् ।
 ग्रहणगतं अथौल्कया हतं नियतं उषाकरपीडितं च यत् ।। १५.३१ ।।

 तदुपहतं इति प्रचक्षते प्रकृतिविपर्यययातं एव वा ।
 निगदितपरिवर्गदूषणं कथितविपर्ययगं समृद्धये ।। १५.३२ ।।