बृहत्संहिता/अध्यायः १०५

विकिस्रोतः तः
← अध्यायः १०४ बृहत्संहिता
अध्यायः १०५
वराहमिहिरः
अध्यायः १०६ →

१०५ उपसंहाराध्यायः ।।

 ज्योतिःशास्त्रसमुद्रं प्रमथ्य मतिमन्दराद्रिणा +अथ मया ।
 लोकस्य आलोककरः शास्त्रशशाङ्कः समुत्क्षिप्तः ।। १०५.०१ ।।

 पूर्वाचार्यग्रन्था नौत्सृष्टाः कुर्वता मया शास्त्रम् ।
 तानवलोक्यैदं च प्रयतध्वं कामतः सुजनाः ।। १०५.०२ ।।

 अथ वा कृशम्[क्.भृशम्] अपि सुजनः प्रथयति दोषार्णवाद्गुणं दृष्ट्वा ।
 नीचस्तद्विपरीतः प्रकृतिरियं साध्वसाधूनाम् ।। १०५.०३ ।।

 दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिं आयाति ।
 श्रावयितव्यं तस्माद्दुष्टजनस्य प्रयत्नेन ।। १०५.०४ ।।

ग्रन्थस्य यत्प्रचरतो +अस्य विनाशं एति
लेख्याद्बहुश्रुतमुखऽधिगमक्रमेण ।
यद्वा मया कुकृतं अल्पं इहऽकृतं वा
कार्यं तदत्र विदुषा परिहृत्य रागम् ।। १०५.०५ ।।

 दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिनाइदम् ।
 शास्त्रं उपसङ्गृहीतं नमो +अस्तु पूर्वप्रणेतृभ्यः ।। १०५.०६ ।।