बृहत्संहिता/अध्यायः १००

विकिस्रोतः तः
← अध्यायः ९९ बृहत्संहिता
अध्यायः १००
वराहमिहिरः
अध्यायः १०१ →

१०० नक्षत्रजातकाध्यायः ।।

 प्रियभूषणः स्वरूपः[क्.सुरूपः] सुभगो दक्षो +अश्विनीषु मतिमांश्च ।
 कृतनिश्चयसत्यारुग्दक्षः सुखितश्च भरणीषु ।। १००.०१ ।।

 बहुभुक्परदाररतस्तेजस्वी कृत्तिकासु विख्यातः ।
 रोहिण्यां सत्यशुचिः प्रियंवदः *स्थिरः स्वरूपश्च[क्.स्थिरसुरूपश्च] ।। १००.०२ ।।

 चपलश्चतुरो भीरुः पटुरुत्साही धनी मृगे भोगी ।
 शठगर्वितचण्डकृतघ्नहिंस्रपापश्च रौद्रऋक्षे ।। १००.०३ ।।

 दान्तः सुखी सुशीलो दुर्मेधा रोगभाक्पिपासुश्च ।
 अल्पेन च सन्तुष्टः पुनर्वसौ जायते मनुजः ।। १००.०४ ।।

 शान्तात्मा सुभगः पण्डितो धनी धर्मसंश्रितः पुष्ये ।
 शठसर्वभक्षक्ष्य[क्.भक्ष][ऊ.भक्ष्य]पापः कृतघ्नधूर्तश्च भौजङ्गे ।। १००.०५ ।।

 बहुभृत्यधनी भोगी सुरपितृभक्तो महोद्यमः पित्र्ये ।
 प्रियवाग्दाता द्युतिमानटनो नृपसेवको भाग्ये ।। १००.०६ ।।

 सुभगो विद्याआप्तधनो भोगी सुखभाग्द्वितीयफल्गुन्याम् ।
 उत्साही धृष्टः पानपो +अघृणी तस्करो हस्ते ।। १००.०७ ।।

 चित्राअम्बरमाल्यधरः सुलोचनाङ्गश्च चित्रायाम्[क्.भवति चित्रायाम्] ।
 दान्तो वणिक्तृषालुः[क्.कृपालुः] प्रियवाग्धर्माश्रितः स्वातौ ।। १००.०८ ।।

 ईर्षुर्[क्.इर्ष्युर्] लुब्धो द्युतिमान्वचनपटुः कलहकृद्विशाखासु ।।
 आढ्यो विदेशवासी क्षुधालुरटनो +अनुराधासु ।। १००.०९ ।।

 ज्येष्ठासु न बहुमित्रः सन्तुष्टो धर्मकृत्प्रचुरकोपः ।
 मूले मानी धनवान्सुखी न हिंस्रः स्थिरो भोगी ।। १००.१० ।।

 इष्टानन्दकलत्रो वीरो दृढसौहृदश्च जलदेवे ।
 वैश्वे विनीतधार्मिकबहुमित्रकृतज्ञसुभगश्च ।। १००.११ ।।

 श्रीमान्श्रवणे श्रुतवानुदारदारो धनान्वितः ख्यातः ।
 दाताआढ्यशूरगीतप्रियो धनिष्ठासु धनलुब्धः ।। १००.१२ ।।

 स्फुटवाग्व्यसनी रिपुहा साहसिकः शतभिषक्सु दुर्ग्राह्यः ।
 भद्रपदासुउद्विग्नः स्त्रीजितधनपटुरदाता च ।। १००.१३ ।।

 वक्ता सुखी प्रजावान्जितशत्रुर्धार्मिको द्वितीयासु ।।
 सम्पूर्णाङ्गः सुभगः शूरः शुचिरर्थवान्पौष्णे ।। १००.१४ ।।