बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५० (चरादिदशाफलाध्यायः)

विकिस्रोतः तः
← अध्यायः ४९ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ५१ →



 अथ चरादिदशाफलाध्यायः ||५०||

चरस्थिरादिसंज्ञा या दशाः प्रोक्ताः पुरा द्विज |
शुभाऽशुभफलं तासां कथयामि तवाऽग्रतः ||१||

लग्नादिद्वादशान्तानां भावानां फलकीर्तने |
तत्तद्राशीशवीर्येण यथायोग्यं प्रयोजयेत् ||२||

बलयुक्ते च राशीशे पूर्णं तस्य तदा फलम् |
फलं मध्य्बले मध्यं बलहीने विपर्ययः ||३||

यो यो दशाप्रदो राशिस्तस्य रन्ध्रत्रिकोणके |
पापखेटयुते विप्र तद्दशा दुःखदायिका ||४||

तृतीयषष्ठगे पापे ज्यादिः परिकीर्तितः |
शुभखेटयुते तत्र जायते च पराजयः ||५||

लाभस्थे च शुभे पापे लाभो भवति निश्चितः |
यदा दशाप्रदो राशिः शुभखेटयुतो द्विज ||६||

शुभक्षेत्रे हि तद्राशेः शुभं ज्ञेयं दशाफलम् |
पापयुक्ते शुभक्षेत्रे पूर्वं शुभमसत्परे ||७||

पापर्क्षे शुभसंयुक्ते पूर्वं सौख्यं ततोऽशुभम् |
पापक्षेत्रे पापयुक्ते सा दशा सर्वदुखदा ||८||

शुभक्षेत्रदशा राशौ युक्ते पापशुभैर्द्विज ||९||

पूर्वं कष्टं सुखं पश्चान्निर्विशङ्कं प्रजायते |
शुभक्षेत्रे शुभं वाच्यं पापर्क्षे त्वशुभं फलम् ||१०||

द्वितीये पञ्चमे सौम्ये राजप्रीतिर्जयो ध्रुवम् |
पापे तत्र गते ज्ञेयमशुभं तद्दशाफलम् ||११||

चतुर्थे तु शुभं सौख्यमारोग्यं त्वष्टमे शुभे |
धर्मवृद्धिर्गुरुजनात्सौख्यं च नवमे शुभे ||१२||

विपरीते विपर्यासो मिश्रे मिश्रं प्रकीर्तितम् |
पाके भोगे च पापाढ्ये देहपीडा मनोव्यथा ||१३||

सप्तमे पाकभोगाभ्यां पापे दारार्तिरीरिता |
चतुर्थे स्थानहानिः स्यात्पञ्चमे पुत्रपीडनम् ||१४||

दशमे कीर्तिहानिः स्यान्नवमे पितृपीडनम् |
पाकाद्रुद्रागते पापे पीडा सर्वाप्यबाधिका ||१५||

उक्तस्थानगते सौम्ये ततः सौख्यं विनिर्दिशेत् |
केन्द्रस्थानगते सौम्ये लाभः शत्रुजपप्रदः ||१६||

जन्मकालग्रहस्थित्या सगोचगग्रहैरपि |
विचारितैः प्रवक्तव्यं तत्तद्राशिद/साफलम् ||१७||

यश्च राशिः शुभाकान्तो यस्य पश्चाच्छुभग्रहाः |
तद्दशा शुभदा प्रोक्ता विपरीते विपर्ययः ||१८||

त्रिकोणरन्ध्ररिष्फस्थैः शुभपापैः शुभाऽशुभम् |
तद्दशायां च वक्तव्यं फलं दैवविदा सदा ||१९||

मेषकर्कतुलानक्रराशीनां च यथाक्रमम् |
बाधा स्तानानि सम्प्रोक्ता कुभगोसिंहवृश्चिकाः ||२०||

पाकेशाक्रान्तराशौ वा बाधास्थाने शुभेतरे |
स्थिते सति महाशोको बन्धनव्यसनामयाः ||२१||

उच्चस्वर्क्षग्र्हे तस्मिञ्छुभं सौख्यं धनागमः |
तच्छून्यं चेदसौख्यं स्यात्तद्दशा न फलप्रदा ||२२||

बाधकव्ययषडरन्ध्रे राहुयुक्ते महद्भयम् |
प्रस्थाने बन्धनप्राप्ती राजपीडा रिपोभयम् ||२३||

रव्यारराहुशनयो भुक्तिराशौ स्थिता यदि |
तद्राशिभिक्तौ पतनं राजकोपान् महद्भयम् ||२४||

भुक्तिराशित्रिकोणे तु नीचखेटः स्थितो यदि |
तद्राशौ वा युते नीचे पापे मृत्युभयं वदेत् ||२५||

भुक्तिराशौ स्वतुङ्गस्थे त्रिकोणे वापि खेचरे |
यदा भुक्तिदशा प्राप्ता तदा सौख्यं लभेन्नरः ||२६||

नगरग्रामनाथत्वं पुत्रलाभं धनागमम् |
कल्याणं भूरिभाग्यं च सेनपत्यं महोन्नतम् ||२७||

पाकेश्वरो जीवदृष्टः शुभराशिस्थितो यदि |
तद्दशायां धनप्राप्तिर्मङ्गलं पुत्रसम्भवम् ||२८||

सितासितभयुग्माश्च सूर्यस्य रिपुराशयः |
कौर्पितौलिघटाश्चेन्द्रोर्भौमस्य रिपुराशयः ||२९||

घटमीननृयुल्तौलिकन्या ज्ञस्य ततः परम् |
कर्कमीनालिकुम्भाश्च राशयो रिपवः स्मृताः ||३०||

वृषतौलिनृयुक्कन्याराशयो रिपवो गुरोः |
सिंहालिकर्कचापाश्च शुकस्य रिपुराशयः ||३१||

मेषसिंहधनुःकौर्पिकर्कटा शनिशत्रवः |
एवं ग्राहन्तरदाशां चिन्तयेत्कोविदो द्विज ||३२||

ये राजयोगदा ये च शुभमध्यमता ग्रहाः |
यस्माद्वा द्वित्रितुर्यस्थाः ग्रहाः शुभफलप्रदाः ||३३||

तद्दशानां शुभं ब्रूयाद्राजयोगादिसम्भवम् |
शुभद्वयान्तरगतः पापोऽपि शुभदः स्मृतः ||३४||

गता शुभदशामध्यं दशा सौम्यस्य शोभना |
शुभा यस्य त्रिकोणस्थस्तद्दशापि शुभप्रदा ||३५||

आरम्भान्तो मित्रशुभराश्योर्यदि फलं शुभम् |
प्रतिराश्यैवमव्दाद्यं विभज्य तत्फलं वदेत् ||३६||

आरम्भात्तत्त्रिकोणे तु सौम्ये तु शुभभावहेत् |
शुभराशौ शुभारम्भे दशा स्यादतिशोभना ||३७||

शुभादिराशौ पापश्चेद्दशारम्भे शुभा स्मृता |
शुभारम्भे कथा केति प्रारम्भस्य फलं वदेत् ||३८||

आरम्भे पापराशौ वा यदीशो दुर्बलो द्विज |
नीचादौ तद्दशाद्यन्ते वदेद्भाग्यविपर्ययम् ||३९||

यत्र स्थितो नीचखेटस्त्रिकोणे वाऽथ नीचगः |
तथा राशीश्वरे नीचे सम्बन्धो नीचखेटकैः ||४०||

भाग्यस्य विपरीतत्वं करोत्येव द्विजोत्तम |
धनधान्यादिहानिश्च देहे रोगभयं तथा ||४१||

राहोः केतोश्च कुम्भादि वृश्चिकादि चतुष्टयम् |
स्वभं तत्र समारम्भस्तद्दशायां शुभं भवेत् ||४२||

यद्दशायां शुभं ब्रूयात्स चेन्मारकसंस्थितः |
यस्मिन् राशौदशान्तःस्यात्तस्मिन् दृष्टे युतेऽपि वा ||४३||

शुक्रेण विधुना वा स्याद्राजकोपाद्धनक्षयः |
दशान्तश्चेदरिक्षेत्रे राहुदृष्टयुतेऽपि वा ||४४||

इदं फलं शनेः पाके न विचिन्त्यं द्विजोत्तम |
दशाप्रदे नक्रराशौ न विचिन्त्यमिदं फलम् ||४५||

राहुर्दशान्ते सर्वस्वनाशो मरणबन्धने |
दशान्निर्वासनं वा स्यात्कष्टं वा महदश्नुते ||४६||

तत्त्रिकोणगते पापे निश्चयाद्दुःखमादिशेत् |
एवं शुभाशुभं सर्वं निश्चयेन वदेद् बुधः ||४७||

राह्वाद्याश्रितराशिस्तु भवेद्यदि दशाप्रदः |
तत्र कालेऽपि पूर्वोक्तं चिन्तनीयं प्रयत्नतः ||४८||

द/सारम्भो दशान्तो वा मारके चेन्न शोभनम् |
तस्मिन्नेव च राहुश्चन्नरोधो द्रव्यनाशनः ||४९||

यत्र क्वापि च भे राहौ दशारम्भे विनाशनम् |
गृहभ्रंशः समुद्दिष्टो धने राहुधनार्तिकृत् ||५०||

चन्द्र्शुक्रौ द्वादश चेद्राजकोपो भवेद्ध्रुवम् |
भौमकेतू तत्र यदि वधोऽग्नेर्महती व्यथा ||५१||

चेन्द्रशुक्रौ धने विप्र यदि राज्यं प्रयच्छतः |
दशारम्भे दशान्ते च द्वितीयस्थमिदं फलम् ||५२||

एवमर्गलभावानां फलं विज्ञैः प्रदर्शितम् |
यस्य पापः शुभो वाऽपि ग्रहस्तिष्ठेच्छुभार्गले ||५३||

तेन द्रष्ट्रेक्षिते लग्नं पाबल्यायोपकल्प्यते |
यदि पश्येद्ग्रहस्तन्न विपरीतार्गलस्थितः ||५४||

तद्भावस्य दशायास्तु विपरीतफलं भवेत् |
सद्दृष्टेऽपि शुभं ब्रूयान्निर्विशंकं द्विजोत्तम ||५५||

यस्मिन्भावे शुभस्वामिसम्बन्धस्तुङ्गखेचरः |
स्यात्तद्भावदशायां तु अन्त्यैश्वर्यमखण्डितम् ||५६||

यद्भावेशः स्वार्थराशिमधितिष्ठति पश्यति |
स्यातद्भावदशाकाले धनलाभो महत्तरः ||५७||

यस्माद्व्ययगतो यस्तु तद्दशायां धनक्षयः |
यस्मात्त्रिकोणगाः पापास्तत्रात्मशुभनाशनम् ||५८||

पुत्रहानिः पितुः पीडा मनस्तापो महान् भवेत् |
यस्मात्त्रिकोण्गा रिःफरन्ध्रेशार्कारसूर्यजाः ||५९||

पुत्रपीडा द्रव्यहानिस्तत्र केत्वहिसङ्गमे |
विदेशभ्रमणं क्लेशो भयं चैव पदे पदे ||६०||

तस्मात्षष्ठाष्टमे क्रूरनीचखेटादयः स्थिताः |
रोगशत्रुनृपालेभ्यो मुहुः पीडा सुदुःसहा ||६१||

यस्माच्चतुर्थः क्रूरः स्याद्भूगृहक्षेत्रनाशनम् |
पशुहानिस्तत्र भौमे गृहदाहः प्रमादकृत् ||६२||

शनौ हृदयशूलं स्यात्सूर्ये राजप्रकोपनम् |
सर्वस्वहरणं राहौ विषचौरादिजं भयम् ||६३||

यस्माद् दशमभे राहुः पुण्यतीर्थाटनं भवेत् |
यस्मात्कर्मायभाग्यर्क्षगतः शोभनखेचराः ||६४||

विद्यार्थधर्मसत्कर्मख्यातिपौरुषसिद्धयः |
यतः पञ्चमकामारिगताः स्वोच्चशुभग्रहाः ||६५||

पुत्रदारादिसंप्राप्तिर्नृपपूजा मह्त्तरा |
यस्मान्पुत्रायकर्माम्बुनवलग्नाधिपाः स्थिताः ||६६||

तत्तद्भावार्थसिद्धिः स्याच्छ्रेयो योगानुसारतः |
यस्मिन् गुरुर्वा शुक्रोवा शुभेशो वापि संस्थितः ||६७||

कल्याणं सर्वसंपत्तिर् देवब्राह्मणतर्पनम् |
यत्चतुर्थे तुङ्गखेटाः शुभस्वामी ग्रहश्च वा ||६८||

वाहनग्रामलाभश्च पशुवृद्धिश्च भूयसी |
तत्र चन्द्रे च लाभः स्याद्बहुधान्यरसान्वितः ||६९||

पूर्णे विधौ निधिप्राप्तिर्लभेद्वा मणिसञ्जयम् |
तत्र सुक्रे भृदङ्गादिवाद्यगानपुरस्कृतः ||७०||

आन्दोलिकाप्तिर्जीवे तु कनकांदोलिका ध्रुवम् |
लग्नकर्मेशभाग्येशतुङ्गस्थशुभयोगतः ||७१||

सर्वोत्कर्षमहैश्वर्यसाम्राज्यादिमहत्फलम् |
एवं तत्तद्भावदायफलं यत्स्याद्विचिन्तयेत् ||७२||

एकैकोडुदशा स्वीयैर्गुणैरष्टादशात्मभि |
भिन्नं फलविपाकं तु कुर्याद्वै चित्रसंयुतम् ||७३||

परमोच्चे तुङ्गमात्रे तदर्वाक्तदुपर्यपि |
मूलत्रिकोणभे स्वर्क्षे स्वाधिमित्रग्रहस्य भे ||७४||

तत्कालसुहृदो गेहे उदासीनस्य भे तथा |
शर्तोर्भेऽधिरिपोर्भे च नीचान्तादूर्ध्वदेशभे ||७५||

तस्मादर्वाङ् नीचमात्र नीचान्ते परमांशके |
नीचारिवर्गे सखले स्ववर्गे केन्द्रकोणभे ||७६||

व्यवस्थितस्य खेटस्य समरे पीडितस्य च |
गाढपूढस्य च दशापचितिः स्वगुणैः फलम् ||७७||

परमोच्चगतो यस्तु योऽतिवीर्यसमन्वितः |
सम्पूर्णाख्या दशा तस्य राज्यभोओग्यशुभप्रदा ||७८||

लक्ष्मीकटाक्षचिह्नानां चिरवासगृहप्रदा |
तुङ्गमात्रगतस्यापि तथा वीर्याधिकस्य च ||७९||

पूर्णाख्या बहुलैश्वर्यदायिन्यापि रुजप्रदा |
अतिनीचगतस्यापि दुर्बलस्य ग्रहस्य तु ||८०||

रिक्ता त्वनिष्टफलदा व्याध्यनर्थमृतिप्रदा |
अत्युच्चेऽप्यतिनीचस्थे मध्यगस्यावरोहिणी ||८१||

मित्रोच्चभावप्राप्तस्य मध्याख्या ह्यर्थदा दशा |
नीचांतादुच्चभागान्तं भषट्के मध्यगस्य च ||८२||

दशा चारोहिणी नीचरिपुभांशगतस्य च |
अधमाख्या भयक्लेशव्याधिदुःखविवर्धिनी ||८३||

नामानुरूपफलदाः पाककाले दशा इमाः |
भाग्येशगुरुसम्बन्धो योगदृक्केन्द्रभादिभिः ||८४||

परेषामपि दायेषु भग्योपक्रममुन्नयेत् |
जातको यस्तु फलदो भग्ययोगप्रदोऽथ यः ||८५||

सफलो वक्रिमादूर्ध्वमन्यानपि च खेचरान् |
दुर्बलानसमर्थांश्च फलदानेषु यागतः ||८६||

तारतम्यात्सुसम्बन्धा दशा ह्येताः फलप्रदाः |
स्वकेन्द्रादिजुषां तेषां पूर्णार्द्धांघ्रिव्यवस्थया ||८७||

शीर्षोदयभगाः स्वस्वदशादौ स्वफलप्रदाः |
उभयोदयराशिस्थदशा मध्यफलप्रदा ||८८||

पृष्ठोदयर्क्षगाः खेटाः स्वदशान्ते फलप्रदाः |
निसर्गतश्च तत्काले सुहृदां हरणे शुभम् ||८९||

सम्पादयेत्तदा कष्टं तद्विपर्ययगामिनाम् |
दशेशाक्रांतभावर्क्षादारभ्य द्वादशर्क्षकम् ||९०||

भक्त्वा द्वादशराशीनां दशाभुक्ति प्रकल्पयेत् |
एकैकराशेर्या तत्र सुहृत्स्वक्षेत्रगामिनी ||९१||

तस्यां राज्यादिसम्पत्तिपूर्वकं शुभमीरयेत् |
दुःस्थानरिपुगेहस्थनीचक्रूरयुता च या ||९२||

तस्यामनर्थकलहं रोगमृत्युभयादिकम् |
बिन्दुभूयस्त्वशून्यत्ववशात् स्वीयाष्टवर्गके ||९३||

वृद्धिं हानिं च तद्राशिभावस्य स्वगृहात्क्रमात् |
भावयोजनया विद्यात्सुतस्त्र्यादिशुभाऽशुभम् ||९४||

धात्वादिराशिभेदाच्च धात्वादिग्रहयोगतः |
शुभपापनशाभेदाच्छुभपापयुतैरपि ||९५||

इष्टानिष्टस्थानभेदात् फलभेदात् समुन्नयेत् |
एवं सर्वग्रहाणां च स्वां स्वामन्तर्दशामपि ||९६||

स्वराशितो राशिभुक्तिं प्रकल्प्य फलमीरयेत् |
अन्तरन्तर्दशां स्वीयां विभज्यैवं पुनः पुनः ||९७||

-