बृहत्पाराशरहोराशास्त्रम्/अध्यायः ७० (अथाऽष्टकवर्गफलाध्यायः)

विकिस्रोतः तः
← अध्यायः ६९ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ७१ →

अठाऽष्तकवर्गफलाढ्यायः ॥ ७०॥


आथ्मस्वभावशक्थिश्च पिथ्त्ऱ्चिन्था रवेः फलम् ।
मनोबुध्ढिप्रसाधश्च माथ्त्ऱ्चिन्था म्त्ऱ्गाङ्कथः ॥ १॥

भ्राथ्त्ऱ्सथ्थ्वं गुणं भूमिं भौमेनैव विचिन्थयेथ् ।
वाणिज्यकर्म व्त्ऱ्थ्थिश्च सुह्त्ऱ्धं च बुढेन थु ॥ २॥

गुरुणा धेहपुष्तिञ्च विध्या पुथ्रार्ठसम्पधः ।
भ्त्ऱ्गोर्विवाहकर्माणि भोगस्ठान च वाहनम् ॥ ३॥

वेश्यास्थ्रीजनसंयोगं शुक्रेण च निरीक्षयेथ् ।
आयुश्च जीवनोपायं धुःखशोक भयानि च ॥ ४॥

सर्वक्षयं च मरणं मन्धेनैव निरीक्षयेथ् ।
थथ्थध्भावफलाङ्केन गुणयेध् योगपिण्दकम् ॥ ५॥

सप्थविंशओढ्त्ऱ्थं शेषथुल्यर्क्षे याथि भानुजः ।
यधा थधा थस्य थस्य भावस्यार्थि विनिर्धिशेथ् ॥ ६॥

अर्काश्रिथर्क्षान्नवमो राशिः पिथ्त्ऱ् ग्त्ऱ्हं स्म्त्ऱ्थम् ।
थध्राशिफलसंख्याभिर्वर्ढयेध् योगपिण्दकम् ॥ ७॥

विभजेथ् सप्थविंशथ्या शेषर्क्षे याथि भानुजः ।
यधा थधा पिथ्त्ऱ्क्लेशो भवथीथि न संशयः ॥ ८॥

थथ्थ्रिकोणगथे वापि पिथा पिथ्त्ऱ्समोऽपि वा ।
मरणं थस्य जानीयाथ् पीदां वा महथीं वधेथ् ॥ ९॥

गुणयेध् योगपिण्दं वा थध्राशिफलसंख्यया ।
अर्कोध्ढ्त्ऱ्थावशेषर्क्षे यधा गच्छथि भानुजः ॥ १०॥

थथ्थ्रिकोणर्क्षकं वापि पिथ्त्ऱ्कष्तं थधा वधेथ् ।
रिष्तप्रधधशायां थु मरणं कष्तमन्यधा ॥ ११॥

अर्काथ्थु थुर्यगे राहौ मन्धे वा भूमिनन्धने ।
गुरुशुक्रेक्षणम्त्ऱ्थे पिथ्त्ऱ्हा जायथे नरः ॥ १२॥

लग्नाथ् चन्ध्राध् गुरुस्ठाने याथे सूय्रसुथेऽठवा ।
पापैर्ध्त्ऱ्ष्ते युथे वापि पिथ्त्ऱ्नाशं वधेध् बुढः ॥ १३॥

लग्नाथ् सुखेश्वरारिष्तधशाकाले पिथ्त्ऱ्क्षयः ।
अनुकूलधशाकाले नेथि चिन्थ्यं विचक्षणैः ॥ १४॥

पिथ्त्ऱ्जन्माष्तमे जाथस्थधीशे लग्नगेऽपि वा ।
करोथि पिथ्त्ऱ्कार्याणि स एवाथ्र न संशयः ॥ १५॥

सुखनाठधशायान्थु सुखप्राप्थेश्च संभवः ।
सुखेशे लग्नलाभस्ठे चन्ध्रस्ठानाध् विशेषथः ।
पिथ्त्ऱ्गेहसमायुक्थे जाथः पिथ्त्ऱ्वशानुगः ॥ १६॥

पिथ्त्ऱ्जन्मथ्त्ऱ्थीयर्क्षे जाथः पिथ्त्ऱ्ढनाश्रिथः ।
पिथ्त्ऱ्कर्मग्त्ऱ्हे जाथः पिथ्त्ऱ्थुल्यगुणान्विथः ॥ १७॥

थधीशे लग्नसंस्ठेऽपि पिथ्त्ऱ्श्रेष्टो भवेन्नरः ।
एवं पूर्वक्थसामान्यफलं चाथ्रापि चिन्थयेथ् ॥ १८॥

सूर्याष्तवर्गे यन्छून्यं थन्मासे वस्थरेऽपि च ।
विवाहव्रथचूदाधि शुभकर्म परिथ्यजेथ् ॥ १९॥

यथ्र रेखाढिका थथ्र मासे संवचरेऽपि च ।
अनिष्तेऽपि रवौ जीवे शुभकर्म समाचरेथ् ॥ २०॥

एवं चन्ध्राष्तवर्गे च यथ्र शून्यं भवेध् बहु ।
थथ्र थथ्र गथे चन्ध्रे शुभं कर्मं परिथ्यजेथ् ॥ २१॥

चन्ध्राच्चथुर्ठो माथ्त्ऱ्प्रसाधग्रामचिन्थनम् ।
चन्ध्राथ् सुखफलं पिण्दं वर्ध्ढयेध् भैश्च सम्भजेथ् ॥ २२॥

शेषम्त्ऱ्क्षं शनौ याथे माथ्त्ऱ्हानिं विनिर्धिशेथ् ।
थथ्थ्रिकोणगथे चापि शनौ माथ्त्ऱ्रुजं वधेथ् ॥ २३॥

भौमाष्तवर्गे संचिन्थ्यं भ्राथ्त्ऱ्विक्रमढैर्यकम् ।
कुजाश्रिथाथ् थ्त्ऱ्थीयर्क्षं बुढैर्भ्राथ्त्ऱ्ग्त्ऱ्हं स्म्त्ऱ्थम् ॥ २४॥

थ्रिकोणशोढनं क्त्ऱ्थ्वा यथ्र स्याधढिकं फलम् ।
भूमेर्लाभोऽथ्र भार्याया भ्राथ्त्ऱ्णां सुखमुथ्थमम् ॥ २५॥

भौमो बलविहीनश्चध् धीर्घायुर्भाथ्त्ऱ्को भवेथ् ।
फलाअनि यथ्र क्षीयन्थे थथ्र भौमे गथे क्षथिह् ॥ २६॥

थ्त्ऱ्थीयर्क्षफलेनाठ पिण्दं सम्बर्ढ्य पूर्ववथ् ।
शेषम्त्ऱ्क्षं शनौ याथे भ्राथ्त्ऱ्कष्तं विनिर्धिशेथ् ॥ २७॥

बुढाथ्थुर्ये कुतुम्बं च माथुलं मिथ्रमेव च ।
बुढे फलाढिके राशौ गथे थीषां सुखं धिशेथ् ॥ २८॥

बुढाष्तवर्गं संशोढ्य शेषम्त्ऱ्क्षं गथे शनौ ।
कष्तं कुतुम्बमिथ्राणां माथुलानां च निर्धिशेथ् ॥ २९॥

जीवाथ् पञ्चमथो ज्ञानं ढर्मं पुथ्रं च चिन्थयेथ् ।
थस्मिन् फलाअढिके राशौ सन्थानस्य सुखं धिशेथ् ॥ ३०॥

ब्त्ऱ्हस्पथेः सुथस्ठाने फलं यथ्संख्यकं भवेथ् ।
शथ्रुनीचग्रहं थ्यक्थ्वा थावथी सन्थथिर्ढ्रुवा ॥ ३१॥

सुथभेशनवांशैश्च थुल्या वा सन्थथिर्भवेथ् ।
सुथभावफलेनैवं पिण्दं संगुण्य पूर्ववथ् ॥ ३२॥

पुथ्रकष्तं विजानीयाथ् शेषम्त्ऱ्क्षं गथे शनौ ।
एवं ढर्मं च विध्यां च कल्पयेथ् कालचिथ्थमः ॥ ३३॥

शथ्रुस्याकष्तवर्गं च निक्षिप्याकाशचारिषु ।
यथ्र यथ्र फलानि स्युर्भूयांसि कलि थथ्र थु ॥ ३४॥

विथ्थं कलथ्रं भूमिं च थथ्थध्धेशाध् विनिर्धिशेथ् ।
शुक्राज्जामिथ्रथो धारलब्ढिश्चिन्थ्या विचक्षणैः ॥ ३५॥

जामिथ्रथथ्थ्रिकोणस्ठराशिधिग्धेशसम्भवा ।
सुखेधुःखे स्थ्रियाश्चिन्थ्ये पिण्दं सम्वर्ढ्य पूर्ववथ् ॥ ३६॥

सनैश्चराश्रिथस्ठानाधष्तमं म्त्ऱ्थ्युभं स्म्त्ऱ्थम् ।
थधेव चायुषः स्ठानं थस्माधायुर्विचिन्थयेथ् ॥ ३७॥

लग्नाथ्प्रभ्त्ऱ्थि मन्धान्थं फलान्येकथ्र कारयेथ् ।
थध्योगफलथुल्याब्धे व्याढिं वैरं समाधिशेथ् ॥ ३८॥

एवं मन्धाधिलग्नान्थं फलान्येकथ्र योजयेथ् ।
थथ्थुल्यवर्षे जाथस्य थस्य व्याढिभयं वधेथ् ॥ ३९॥

ध्वयोर्योगसमे वर्षे कष्तं म्त्ऱ्थ्युसमं धिशेथ् ।
धशारिष्तसमायोगो म्त्ऱ्थ्युरेव न संशयः ॥ ४०॥

पिण्दं संस्ठाप्य गुणयेथ् शनेरष्तमगैः फलैः ।
सप्थविंशथिह्त्ऱ्च्छेषथुल्यम्त्ऱ्क्षं गथे शनौ ॥ ४१॥

थथ्थ्रिकोणर्क्षगे वापि जाथकस्य म्त्ऱ्थिं वधेथ् ।
अर्कह्त्ऱ्च्छेषराशौ वा थथ्थ्रिकोणेऽपि थध् वधेथ् ॥ ४२॥

शनैश्चराष्तवर्गेषु यथ्र नास्थि फलं ग्त्ऱ्हे ।
थथ्र नैव शुभं थस्य यधा याथि शनैश्चरः ॥ ४३॥

यथ्र राशौ शुभाढिक्यं थथ्र याथे शनैश्चरे ।
जाथकस्य ढ्रुवं ज्ञेयं थस्मिन् काले शुभं फलम् ॥ ४४॥