बृहज्जातकम्/अध्यायः ६

विकिस्रोतः तः
← अध्यायः ५ बृहज्जातकम्
अध्यायः ६ - अरिष्टाध्यायः
वराहमिहिरः
अध्यायः ७ →

सन्ध्यायां हिमदीधितिहोरा पापैर्भान्तगतैर्निधनाय ।।
प्रत्येकं शशिपापसमेतै: केन्द्रैर्वा स विनाशमुपैति ।। ६.१ ।।

चक्रस्य पूर्वापरभागगेषु क्रूरेषु सौम्येषु "च कीटलग्ने ।।
क्षिप्रं विनांशं समुपैति जात: पापैर्विलग्नास्तमयाभितश्च ।। ६.२ ।।

पापावुदयास्तगतौ क्रूरेण युतश्च शशी ।।
दृष्टश्च शुभैर्न यदा मृत्युश्च भवे?दचिरात् ।। ६.३ ।।

क्षीणे हिमगौ व्ययगे पापैरुदयाष्टमगै: ।।
केन्द्रेषु शुभाश्च न चेत्क्षिप्रं निधनं प्रवदेत् ।। ६.४ ।।

क्रू रेण सय्युँत: शशी स्मरान्त्यमृत्युलग्नग: ।।
कण्टकाद्बहि: शुभैरवीक्षितश्च मृत्युद: ।। ६.५ ।।

शशिन्यरिविनाशगे निधनमाशु पापेक्षिते
शुभैरथ समाष्टकं दलमतश्‌व मिश्रै: स्थिति: ।।
असद्भिरवलोकिते बलिभिरत्र मासं शुभे
कलत्रसहिते च पापविजिते विलग्नाधिपे ।। ६.६ ।।

लग्ने क्षीणे शशिनि निधनं रन्ध्रकेन्द्रे षु पापै:
पापान्त:स्थे निधनहिबुकद्यूनयुक्ते च चन्द्रे ।
एवं लग्ने भवति मदनछिद्रसंस्थैश्च पापै---
र्मात्रा सार्धं यदि च न शुभैर्वीक्षित: शाक्तिभृद्भि: ।। ६.७ ।।

राश्यन्तगे सद्भिरवीक्ष्यमाणे चन्द्रे त्रिकोणोपगतैश्च पापै: ।।
प्राणै: प्रयात्याशु शिशुर्वियोगमस्ते च पापैस्तुहिनांशुलग्ने ।। ६.८ ।।

अशुभसहिते ग्रस्ते चन्द्रे कुजे निधनाश्रते
जननिसुतयोर्मृत्युर्लग्ने रवौ तु स शस्त्रज: ।।
उदयति रवौ शीतांशौ वा त्रिकोणविनाशगै--
र्निधनमशुभैर्वीयोंपतै: शुभैर्न युतेक्षिते ।। ६.९ ।।

असितरविशशाङ्कभूमिजैर्व्ययननवमोदयनैधनाश्रितै: ।।
भवति मरणमाशु देहिनां यदि बलिना गुरुणा न वीक्षिता: ।। ६.१० ।।

सुतमदननवान्त्यलग्नरन्ध्रेष्वशुभयुतो मरणाय शीतरश्मि: ।।
भृगुसुतशशिपुत्रदेवपूज्यैर्यदि बलिभिर्न युतोऽवलोकितो वा ।। ६.११ ।।

योगे स्थानं गतवति बलिनश्चन्द्रे स्वं वा तनुगृहमथ वा ।।
पापैर्दृष्टे बलव?ति मरणं वर्षस्यान्त: किल मुनिगदितम् ।। ६.१२ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातकेऽरिष्टाध्याय: सम्पूर्ण: ।। ६ ।।