बृहज्जातकम्/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ बृहज्जातकम्
अध्यायः ४ - निषेकाध्यायः
वराहमिहिरः
अध्यायः ५ →

कुजेन्दुहेतु प्रतिमासमार्तवं गते तु पीडर्क्षमनुष्णदीधितौ ।।
अतोऽन्यथास्थे शुभपुंग्रहेक्षिते नरेण सँय्योगमुपैति कामिनी ।। ४.१ ।।

यथास्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुनप्रयोग: ।।
असद्ग्रहालोकितसंयुतेऽस्ते सरोष इष्टै: सविलासहास: ।। ४.२ ।।

रवीन्दुशुक्रावनिजै: स्वभागगैर्गुरौ त्रिकोणोदयसंस्थितेऽपि वा ।।
भवत्यपत्यं हि विबीजिनामिमे करा हिमांशोर्विदृशामिवाफला: ।। ४.३ ।।

दिवाकरेन्द्वो: स्मरगौ कुजार्कजौ गदप्रदौ पुंगलयोषितोस्तदा ।।
व्ययस्वगौ मृत्युकरौ युतौ तथा तदेकदृष्ट्या मरणाय कल्पितौ ।। ४.४ ।।

दिवार्कशुक्रौ पितृमातृस?ञ्झितौ शनैश्चरेन्दू निशि तद्विपर्ययात् ।।
पितृव्यमातृष्वसृसञ्झितौ च तावयथौजयुग्मर्क्षगतौ तयो: शुभौ ।। ४.५ ।।

अभिलषद्भिरुदयर्क्ष मसद्भिर्मरणमेति शुभदृष्टिमयाते ।।
उदयराशिसहितेच यमे स्त्री विगलितोडुपतिभूसुतदृष्टे ।। ४.६ ।।

पापद्वयमध्यसंस्थितौ लग्नेन्दू न च सौम्यवीक्षितौ ।।
युगपत्पृथगेव वा वदेन्नारी गर्भंयुता विपद्यते ।। ४.७ ।।

क्रूरे शशिनश्चतुर्थगे लग्नाद्वा निधनाश्रिते कुजे ।।
बन्ध्वन्त्यगयो: कुजार्कयो: क्षीणेन्दौ निधनाय पूर्ववत् ।। ४.८ ।।

उदयास्तगयो: कुजार्कर्योर्निधनं शस्त्रकृतं वदेत्तथा ।।
मासाधि पतौ निपीडिते तत्कालं मरणं समादिशेत् ।। ४.९ ।।

शशाङ्कलग्नोपगतै: शुभग्रहैस्त्रिकोणजायाऽर्थसुखास्पदस्थितै: ।।
तृतीयलाभर्क्षगतैश्च पापकै: सुखी तु गर्भो रविणानिरीक्षित: ।। ४.१० ।।

गुर्वर्कौ विषमे नरं शशिसितौ वक्रश्च युग्मे स्त्रियं
द्व्यङ्गस्था बुधवीक्षणाच्च यमलौ कुर्वन्ति पक्षे स्वके ।। ४.११ ।।

विहाय लग्नं विषमर्क्षसंस्थ: सौरोऽपि पुञ्जन्मकरो विलग्नात् ।।
प्रोक्तग्रहाणामवलोक्य वीर्यं वाच्य: प्रसूतौ पुरुषोऽङ्गना वा ।। ४.१२ ।।

अन्योन्यं यदि पश्यत: शशिरवी यद्यार्किसौम्यावपि
 वक्रो वा समगं दिनेशमसमे चन्द्रोदयौ चेत्स्थितौ ।।
पुम्भागे सितलग्नशीतकिरणा: स्यु: क्लीबयोगाश्च षट् ।। ४.१३ ।।

युग्मे चन्द्रसितौ तथौजभवने स्युर्ज्ञांरजीवोदया
लग्नेन्दू नृनिरीक्षितौ च समगौ युग्मेषु वा प्राणिन: ।।
कुर्यु स्ते मिथुनं ग्रहोदयगतान्द्व्यङ्गांशकान् पश्यति
स्वांशे ज्ञे त्रितयं ज्ञगांशकवशाद्युग्मं त्वमिश्रै: समम् ।। ४.१४ ।।

धनुर्द्धरस्यान्त्यगते विलग्ने ग्रहैस्तदंशोपगतैर्बलिष्ठै: ।।
ज्ञेनार्किणा वोर्ययुतेन दृष्टे सन्ति प्रभूता अपि कोशसंस्था: ।। ४.१५ ।।

कललघनाङ्कुरास्थिचर्माङ्गजचेतनता: सितकुजजीवसूर्यचन्द्रार्किबुधा: परत: ।।
उदयपचन्द्रसूर्यनाथा: क्रमशो गदिता भवति शुभाशुभं च मासाधिपते: सदृशम् ।। ४.१६ ।।

त्रिकोणगे ज्ञे विबलैस्ततो परैर्मु खाङ्घ्रिहस्तद्विगुणस्तदा भवेत् ।।
अवाग्गवीन्दावशुभैर्भसन्धिगै: शुभेक्षितैश्चेत्कुरुते गिरं चिरात् ।। ४.१७ ।।

सौम्यर्क्षांशे रविजरुधिरौ चेत्सदन्ताऽत्र जात: कुब्ज: स्वर्क्षे शशिनि तनुगे मन्दमाहेयदृष्टे ।।
पङ्गु र्मीने यमशशिकुजैर्वीक्षिते लग्नसंस्थे सन्धौ पापे शशिनि च जड: स्यान्न चत्सौम्यदृष्टि:।।४.१८।।

सौरशशाङ्कदिवाकरदृष्टे वामनको मकरान्त्यविलग्ने ।
धीनवमोदयगैश्चदृकाणै: पापयुतैरभुजाङ्घ्रिशिरा: स्यात् ।। ४.१९ ।।

रविशशियुते सिंहे लग्ने कुजार्किनिरीक्षिते नयनरहित: सौम्यासौम्यै: सबुद्बुदलोचन: ।।
व्ययगृहगतश्चन्द्रो वामं हिनस्त्यपरं रविर्न शुभगदिता योगा याप्या भवन्ति शुभेक्षिता: ।। ४.२० ।।

तत्कालमिन्दुसहितो द्विरसांशको यस्तत्तुल्यराशिसहिते पुरत:शशाङ्के ।।
यावानुदेति दिनरात्रिसमानभाग-स्तावद्ग्रते दिननिशो:प्रवर्दान्त जन्म ।। ४.२१ ।।

उदयति मृदुभांशे सप्तमस्थे च मन्दे यदि भवति निषेक: सूतिरब्दत्रयेण ।।
शशिनि तु विधिरेष द्वादशेऽब्दे प्रकुर्यान्निगदितमिह? चिन्त्यं सूतिकालेऽपि युक्त्या ।। ४.२२ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके निषेकाध्याय: सम्पूर्ण: ।। ४ ।।