बृहज्जातकम्/अध्यायः २४

विकिस्रोतः तः
← अध्यायः २३ बृहज्जातकम्
अध्यायः २४
वराहमिहिरः
अध्यायः २५ →

अथ स्त्रीजातकाध्याय: ।। २४ ।।

यद्यत्फलं नरभवेऽक्षममङ्गनानां तत्तद्ववेत्पतिषु वचा सकलं विधेयम् ।।
तासां तु भर्तृमरणं निधने वपुस्तु लग्नेन्दुगं सुभगतास्तमये पतिश्च ।। २४.१ ।।

युग्मेषु लग्नशशिनो: प्रकृतिस्थिता स्त्री सच्छीलभूषणयुता शुभदृष्टयोश्च ।।
ओज:स्थयोश्च मनुजाकृतिशीलयुक्ता पापा च पापयुतदीक्षितयोर्गुणोना ।। २४.२ ।।

कन्यैव दुष्टा व्रजतीह दास्यं साध्वी समाया कुचरित्रयुक्ता ।।
भूम्यात्मजर्क्षे क्रमशोंऽशकेषु वक्रार्किजीवेन्दुजभार्गवानाम् ।। २४.३ ।।

दुष्टा पुनर्भृ: सगुणा कलाज्ञा ख्याता गुणैश्चासुरपूजितर्क्षे ।।
स्यात्कापटी क्लीबसमा सती च बौधे गुणाढ्या प्रविकीर्णकामा ।। २४.४ ।।

स्वच्छन्दा पतिघातिनी बहुगुणा शिल्पिन्यसाध्वीन्दुभे
न्नाचारा कुलटार्कंभे नृपवधू पुञ्चेष्टतागम्यगा ।।
जैवे नैकगुणांल्परत्यतिगुणा विज्ञानयुक्ता सती
दासी नीचरतार्किभे पतिरता दुष्टाऽप्रजा स्वांशकै: ।। २४.५ ।।

शशिलग्नसमायुक्तै: फलं त्रिंशांशकैरिदम् ।।
बलाबलविकल्पेन तयोरुक्तं विचिन्तयेत् ।। २४.६ ।।

दृक्संस्थावसितसितौ परस्परांशे शौक्रे वा यदि घटराशिसम्भवोंऽश: ।।
स्त्रीभि: स्त्रीमदनविषानलप्रदीप्तं सशान्तिं नयति नराकृतिस्थिताभि: ।। २४.७ ।।

शून्ये कानपुरुषोऽबलेऽस्तभवने सौम्यग्रहावीक्षिते
क्लीबोऽस्ते बुधमन्दयाश्चरगृहे नित्यं प्रवासान्वित: ।।
उत्सृष्टा रविणा कुजेन विधवा वाल्येऽस्तराशिस्थिते
कन्यैवाशुभवीक्षितेऽर्कतनये द्यूने जरां गच्छति ।। २४.८ ।।

आग्नेयैर्विधवास्तराशिसहितैश्रै: पुनर्भूभवेत्
क्रूरे हीनबलेऽस्तगे स्वपतिना सौम्येक्षिते प्रो?ञ्झिता ।।
अन्योन्यांशगयो: सितावनिजयोरन्यप्रसंक्ताङ्गना
द्यूने वा यदि शीतरश्मिसहितौ भर्तुस्तदानुज्ञया ।। २४.९ ।।

सौरारर्क्षे लग्नगे सेन्दुशुक्रे मात्रा सार्द्ध बन्धकी पापदृष्टे ।।
कौजेऽस्तांशे सौरिणा व्याधियोनिश्चारुश्रोणी वल्लभा सद्ग्रहांशे ।। २४.१० ।।

बृद्धो मूर्ख: सूर्यजर्क्षेशके वा स्त्रीलोल: स्यात्क्रोधनश्चावनेये ।।
शौक्रे कान्तोऽतीवसोभाग्ययुक्तो विद्वान्भर्ता नैपुणज्ञश्च बौधे ।। २४.११ ।।

मदननवशगतो मृदुश्च चान्द्रे त्रिदशगुरौ गुणवान् जितेन्द्रियश्च ।।
अतिमृदुरतिकर्मकृच्च सौर्ये भवति गृहेऽस्तमयस्थितेंऽशके वा ।। २४.१२ ।।

ईर्ष्यान्विता सुखपरा शशिशुक्रलग्ने ज्ञेन्द्वो: कलासुनिपुणा सुखिता गुणाढ्या ।।
शुक्रज्ञयोस्तु रुचिरा सुभगा कलाज्ञा त्रिष्वप्यनेकवसुसौख्यगुणा शुभेषु ।। २४.१३ ।।

क्रूरेऽष्टष्मे विधवता निधनेश्वरोंऽशे यस्य स्थितो वय?सि तस्य समे प्रदिष्टा ।।
सत्स्वर्थगेषु मरणं स्वयमेव तस्या: कन्यालिगोहरिषु चाल्पसुतत्वमिन्दौ ।। २४.१४ ।।

सौरे मध्यबले बलेन रहितै: शीतांशुशुक्रेन्द्रजै:
शेषैर्वीर्यसमन्वितै: पुरुषिणी यद्योजराश्युद्गम: ।।
जीवारास्फुजिदैन्दवेषु बलिषु प्राग्लग्नराशौ समे
विख्याता भुवि नैकशास्त्रनपुणा स्त्री ब्रह्मवादिन्यपि ।। २४.२५ ।।

पापेऽस्ते नवमगतग्रहस्य तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन ।।
जद्वाहे वरणविधौ प्रदानकाले चिन्तायामपि सकलं विधेयमेतत् ।। २४.१६ ।।

इति श्रीवराहमिहिराचार्यप्रणीते बृहज्जातके स्त्रीजातकाध्याय: सम्पूर्ण: ।। २४ ।।